Occurrences
Kātyāyanaśrautasūtra
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Pañcaviṃśabrāhmaṇa
Sāmavidhānabrāhmaṇa
Taittirīyasaṃhitā
Ṛgveda
Mahābhārata
Rāmāyaṇa
Gokarṇapurāṇasāraḥ
Śāṅkhāyanaśrautasūtra
Kātyāyanaśrautasūtra
KātyŚS, 10, 4, 7.0 upāṃśusavanena miśrayati vivasvann ādityeti //
Kāṭhakasaṃhitā
KS, 9, 3, 39.0 divo jyotir vivasva āditya te no devā deveṣu satyāṃ devahūtim āsuvadhvam //
KS, 11, 6, 27.0 yaj jīvaṃ sa vivasvāṃ ādityaḥ //
Maitrāyaṇīsaṃhitā
MS, 3, 16, 4, 12.1 stomas trayastriṃśe bhuvanasya patnī vivasvadvāte abhi no gṛṇīhi /
Pañcaviṃśabrāhmaṇa
PB, 9, 3, 4.0 agne vivasvad uṣasa iti sandhinā stuyuḥ prāṇā vai trivṛt stomānāṃ pratiṣṭhā rathantaraṃ sāmnāṃ prāṇāṃś caivopayanti pratiṣṭhāṃ ca //
Sāmavidhānabrāhmaṇa
SVidhB, 3, 3, 2.1 sadā bhojanasyopanītasyāgram agnau juhuyād agne vivasvad uṣasa iti pūrveṇa /
Taittirīyasaṃhitā
TS, 6, 5, 6, 45.0 vivasva ādityaiṣa te somapītha ity āha //
Ṛgveda
ṚV, 1, 44, 1.1 agne vivasvad uṣasaś citraṃ rādho amartya /
ṚV, 3, 30, 13.1 didṛkṣanta uṣaso yāmann aktor vivasvatyā mahi citram anīkam /
Mahābhārata
MBh, 1, 3, 61.2 śukraṃ vayantau tarasā suvemāv abhivyayantāv asitaṃ vivasvat //
Rāmāyaṇa
Rām, Ki, 42, 55.2 sūryalakṣmyābhivijñeyas tapaseva vivasvatā //
Gokarṇapurāṇasāraḥ
GokPurS, 6, 34.2 tasmin kāle sa bhagavān vivasvān lokapāvanaḥ //
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 6, 4, 7.3 agne vivasvad iti dvādaśa /
ŚāṅkhŚS, 15, 3, 3.0 te yadi citravatīṣv agniṣṭomasāma kuryus tvaṃ naś citra ūtyāgne vivasvad iti stotriyānurūpau pragāthau //