Occurrences

Gobhilagṛhyasūtra
Vārāhagṛhyasūtra
Carakasaṃhitā
Mahābhārata
Manusmṛti
Nyāyasūtra
Rāmāyaṇa
Vaiśeṣikasūtra
Aṣṭāṅgahṛdayasaṃhitā
Daśakumāracarita
Harṣacarita
Kirātārjunīya
Kumārasaṃbhava
Kātyāyanasmṛti
Kāvyādarśa
Kāvyālaṃkāra
Liṅgapurāṇa
Nyāyabhāṣya
Nāradasmṛti
Saṃvitsiddhi
Sāṃkhyatattvakaumudī
Vaiśeṣikasūtravṛtti
Viṃśatikāvṛtti
Viṣṇupurāṇa
Viṣṇusmṛti
Yogasūtrabhāṣya
Yājñavalkyasmṛti
Bhāgavatapurāṇa
Dhanvantarinighaṇṭu
Garuḍapurāṇa
Kṛṣiparāśara
Mṛgendraṭīkā
Narmamālā
Parāśarasmṛtiṭīkā
Rasamañjarī
Rasendracintāmaṇi
Āryāsaptaśatī
Āyurvedadīpikā

Gobhilagṛhyasūtra
GobhGS, 3, 5, 29.0 svādhyāyavirodhino 'rthān utsṛjet //
Vārāhagṛhyasūtra
VārGS, 9, 21.0 svādhyāyavirodhino 'rthān utsṛjet //
Carakasaṃhitā
Ca, Sū., 18, 52.2 karmaṇaḥ prākṛtāddhānirvṛddhirvāpi virodhinām //
Ca, Sū., 26, 104.2 tadyathā vamanaṃ virecanaṃ ca tadvirodhināṃ ca dravyāṇāṃ saṃśamanārtham upayogaḥ tathāvidhaiśca dravyaiḥ pūrvam abhisaṃskāraḥ śarīrasyeti //
Ca, Sū., 27, 150.1 snigdhoṣṇaṃ dāḍimaṃ hṛdyaṃ kaphapittavirodhi ca /
Ca, Śār., 6, 5.1 yaugapadyena tu virodhināṃ dhātūnāṃ vṛddhihrāsau bhavataḥ /
Ca, Śār., 6, 16.0 pariṇamatastvāhārasya guṇāḥ śarīraguṇabhāvam āpadyante yathāsvamaviruddhāḥ viruddhāśca vihanyurvihatāśca virodhibhiḥ śarīram //
Mahābhārata
MBh, 3, 131, 11.1 virodhiṣu mahīpāla niścitya gurulāghavam /
MBh, 7, 157, 17.2 virodhī ca kumantrī ca prājñamānī mamātmajaḥ /
MBh, 14, 17, 10.1 duṣṭānnaṃ viṣamānnaṃ ca so 'nyonyena virodhi ca /
Manusmṛti
ManuS, 4, 17.1 sarvān parityajed arthān svādhyāyasya virodhinaḥ /
Nyāyasūtra
NyāSū, 1, 2, 6.0 siddhāntam abhyupetya tadvirodhī viruddhaḥ //
Rāmāyaṇa
Rām, Yu, 24, 12.1 ayuktabuddhikṛtyena sarvabhūtavirodhinā /
Vaiśeṣikasūtra
VaiśSū, 1, 1, 13.1 kāryavirodhi karma //
VaiśSū, 3, 1, 8.1 saṃyogi samavāyi ekārthasamavāyi virodhi ca /
VaiśSū, 3, 1, 8.3 virodhyabhūtaṃ bhūtasya bhūtamabhūtasya abhūmabhūtasya bhūtaṃ bhūtasya //
VaiśSū, 9, 6.0 asaditi bhūtapratyakṣābhāvād bhūtasmṛtervirodhipratyakṣatvācca jñānam //
VaiśSū, 9, 18.1 asyedaṃ kāryaṃ kāraṇaṃ sambandhi ekārthasamavāyi virodhi ceti laiṅgikam //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 7, 46.1 viruddhaṃ śuddhir atreṣṭā śamo vā tadvirodhibhiḥ /
AHS, Sū., 7, 47.2 virodhy api na pīḍāyai sātmyam alpaṃ ca bhojanam //
AHS, Sū., 29, 48.2 bhojanairupanāhaiśca nātivraṇavirodhibhiḥ //
AHS, Nidānasthāna, 14, 1.3 mithyāhāravihāreṇa viśeṣeṇa virodhinā /
AHS, Nidānasthāna, 16, 23.2 virodhirūkṣabhīharṣaviṣādādyaiśca dūṣitaḥ //
Daśakumāracarita
DKCar, 1, 1, 44.1 virodhidaivadhikkṛtapuruṣakāro dainyavyāptākāro magadhādhipatir adhikādhiramātyasaṃmatyā mṛdubhāṣitayā tayā vasumatyā matyā kalitayā ca samabodhi //
Harṣacarita
Harṣacarita, 1, 40.1 nisargavirodhinī ceyaṃ payaḥpāvakayoriva dharmakrodhayorekatra vṛttiḥ //
Harṣacarita, 1, 143.1 kā ceyamatrabhavatī bhavatyāḥ samīpe samavāya iva virodhināṃ padārthānām //
Kirātārjunīya
Kir, 1, 23.2 sa cintayaty eva bhiyas tvad eṣyatīr aho durantā balavadvirodhitā //
Kir, 10, 37.1 balavad api balaṃ mithovirodhi prabhavati naiva vipakṣanirjayāya /
Kir, 12, 27.2 valkam ajinam iti citram idaṃ munitāvirodhi na ca nāsya rājate //
Kir, 12, 46.1 na virodhinī ruṣam iyāya pathi mṛgavihaṅgasaṃhatiḥ /
Kir, 13, 5.2 avadhūya virodhinīḥ kim ārān mṛgajātīr abhiyāti māṃ javena //
Kir, 13, 64.1 janmaveṣatapasāṃ virodhinīṃ mā kṛthāḥ punar amūm apakriyām /
Kir, 14, 8.1 virodhi siddher iti kartum udyataḥ sa vāritaḥ kiṃ bhavatā na bhūpatiḥ /
Kir, 15, 22.2 sārato na virodhī naḥ svābhāso bharavān uta //
Kumārasaṃbhava
KumSaṃ, 5, 17.1 virodhisattvojjhitapūrvamatsaraṃ drumair abhīṣṭaprasavārcitātithi /
Kātyāyanasmṛti
KātySmṛ, 1, 142.2 virodhikāraṇair mukto virodhipratiṣedhakaḥ //
KātySmṛ, 1, 142.2 virodhikāraṇair mukto virodhipratiṣedhakaḥ //
Kāvyādarśa
KāvĀ, Dvitīyaḥ paricchedaḥ, 33.2 parasparavirodhīti sā virodhopamā matā //
KāvĀ, Dvitīyaḥ paricchedaḥ, 58.1 pratipakṣapratidvaṃdvipratyanīkavirodhinaḥ /
KāvĀ, Dvitīyaḥ paricchedaḥ, 128.2 kāmukena yad atraivaṃ karmaṇā tadvirodhinā //
Kāvyālaṃkāra
KāvyAl, 4, 2.1 deśakālakalālokanyāyāgamavirodhi ca /
KāvyAl, 4, 28.2 tattadvirodhi vijñeyaṃ svabhāvāttadyathocyate //
KāvyAl, 4, 38.2 ato nyāyavirodhīṣṭamapetaṃ yattayā yathā //
KāvyAl, 4, 47.2 tadvirodhi tadācāravyatikramaṇato yathā //
KāvyAl, 5, 13.1 tadarthahetusiddhāntasarvāgamavirodhinī /
KāvyAl, 5, 17.1 svasiddhāntavirodhitvādvijñeyā tadvirodhinī /
KāvyAl, 5, 17.1 svasiddhāntavirodhitvādvijñeyā tadvirodhinī /
KāvyAl, 5, 18.1 sarvaśāstraviruddhatvātsarvāgamavirodhinī /
KāvyAl, 5, 41.2 rājyāya punaruttasthāv iti dharmavirodhinī //
Liṅgapurāṇa
LiPur, 2, 6, 31.4 yatra bhartā ca bhāryā ca parasparavirodhinau //
Nyāyabhāṣya
NyāBh zu NyāSū, 3, 2, 41, 5.1 liṅgaṃ punaḥ saṃyogi samavāyyekārthasamavāyi virodhi ceti //
Nāradasmṛti
NāSmṛ, 2, 1, 166.2 aindrajālikalubdhograśreṇīgaṇavirodhinaḥ //
Saṃvitsiddhi
SaṃSi, 1, 114.1 āśrayapratiyogitve parasparavirodhinī /
Sāṃkhyatattvakaumudī
STKau zu SāṃKār, 1.2, 2.17 iti duḥkhavirodhī sukhaviśeṣaḥ svasattayā samūlaghātam apahanti duḥkham /
STKau zu SāṃKār, 13.2, 1.14 dṛṣṭam eva tad yathā vartitaile analavirodhinī atha ca milite sahānalena rūpaprakāśalakṣaṇaṃ kāryaṃ kurutaḥ yathā ca vātapittaśleṣmāṇaḥ parasparaṃ virodhinaḥ śarīradharaṇalakṣaṇakāryakāriṇaḥ /
STKau zu SāṃKār, 13.2, 1.14 dṛṣṭam eva tad yathā vartitaile analavirodhinī atha ca milite sahānalena rūpaprakāśalakṣaṇaṃ kāryaṃ kurutaḥ yathā ca vātapittaśleṣmāṇaḥ parasparaṃ virodhinaḥ śarīradharaṇalakṣaṇakāryakāriṇaḥ /
STKau zu SāṃKār, 13.2, 1.17 atra ca sukhaduḥkhamohāḥ parasparaṃ virodhinaḥ svānurūpāṇi sukhaduḥkhamohātmakānyeva nimittāni kalpayanti /
STKau zu SāṃKār, 13.2, 1.34 tasmāt sukhaduḥkhamohair iva virodhibhir avirodhibhiḥ sukhaprakāśalāghavair na nimittabhedā unnīyanta evaṃ duḥkhopastambhapravartakatvair evaṃ mohagurutvāvaraṇair iti siddhaṃ traiguṇyam iti /
Vaiśeṣikasūtravṛtti
VaiSūVṛ zu VaiśSū, 3, 1, 8.3, 4.0 caturdhā virodhi abhūtaṃ varṣakarma vāyvabhrasaṃyogasya bhūtasya liṅgam bhūtaṃ varṣakarma vāyvabhrasaṃyogasyābhūtasya liṅgam abhūtā śyāmatā abhūtasyāgnisaṃyogasya liṅgam bhūtaṃ kāryaṃ bhūtasya kāraṇasaṃyogasya liṅgam //
VaiSūVṛ zu VaiśSū, 7, 1, 8, 1.0 salilānalānilaparamāṇurūpādayo nityā āśrayanityatvād virodhiguṇāntarāprādurbhāvācca nāgnisaṃyogād vināśaḥ //
VaiSūVṛ zu VaiśSū, 7, 1, 11.1, 1.0 kārye udakādyavayavini samavāyikāraṇarūpe rūpādaya ārabhyante pākajāstu jalādyaṇuṣu naiva santi virodhiguṇāntarābhāvāt //
VaiSūVṛ zu VaiśSū, 9, 6, 1.0 pradhvaṃsāsati asat iti jñānaṃ bhūtasya vastunaḥ pūrvavadidānīṃ darśanābhāvāt tasya ca bhūtasya vastunaḥ smaraṇād virodhinaśca kapālādergrahaṇād vināśaṃ parikalpyotpadyate anyathā tat kathamiva na dṛśyeta tathātvasyāviśeṣāt //
Viṃśatikāvṛtti
ViṃVṛtti zu ViṃKār, 1, 19.2, 5.0 tathā paravijñaptiviśeṣādhipatyāt pareṣāṃ jīvitendriyavirodhinī kācidvikriyotpadyate yayā sabhāgasaṃtativicchedākhyaṃ maraṇaṃ bhavatīti veditavyam //
Viṣṇupurāṇa
ViPur, 3, 18, 99.2 parānnabhojibhiḥ pāpairvedavādavirodhibhiḥ //
ViPur, 5, 11, 14.1 etatkṛtaṃ mahendreṇa mahabhaṅgavirodhinā /
ViPur, 5, 36, 2.1 narakasyāsurendrasya devapakṣavirodhinaḥ /
Viṣṇusmṛti
ViSmṛ, 71, 4.1 svādhyāyavirodhi karma nācaret //
Yogasūtrabhāṣya
YSBhā zu YS, 1, 5.1, 1.2 khyātiviṣayā guṇādhikāravirodhinyo 'kliṣṭāḥ /
Yājñavalkyasmṛti
YāSmṛ, 1, 129.1 na svādhyāyavirodhyartham īheta na yatas tataḥ /
Bhāgavatapurāṇa
BhāgPur, 4, 4, 20.2 virodhi tad yaugapadaikakartari dvayaṃ tathā brahmaṇi karma narcchati //
Dhanvantarinighaṇṭu
DhanvNigh, 1, 50.1 paṭolaṃ kaṭukaṃ tiktamuṣṇaṃ pittavirodhi ca /
Garuḍapurāṇa
GarPur, 1, 96, 35.2 na svādhyāyavirodhyarthamīheta na yatastataḥ //
GarPur, 1, 164, 1.2 mithyāhāravihāreṇa viśeṣeṇa virodhinā /
Kṛṣiparāśara
KṛṣiPar, 1, 230.1 karmaṇā manasā vācā ye cāsmākaṃ virodhinaḥ /
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 7, 14.2, 4.0 tathā hy acitāṃ pāśānāmanugrahe pāśyasya pratyuta tiraskāraḥ syāt nānugrahaḥ citām anugrahe ca tadbandhānāṃ nyagbhāvanamiti parasparavirodhitvād yugapad eṣām anugrahānupapattiḥ //
Narmamālā
KṣNarm, 1, 88.2 vikrītanijasarvasvāḥ prayātā madvirodhinaḥ //
Parāśarasmṛtiṭīkā
Rasamañjarī
RMañj, 9, 32.2 yudhyamānāvubhau śvānau parasparavirodhinau //
Rasendracintāmaṇi
RCint, 1, 10.0 kiṃca srakcandanavanitādiviṣayāṇāṃ satyapi tatkāraṇatve nāntarīyakaduḥkhasambhedād anarthaparamparāparicitatvān mūrkhāṇāṃ kośāṇḍakavad ābhāsamānatvād anaikāntikatvād virodhināṃ yugapadadṛśyamānatvād atyantatāvirahitatvācca pariharaṇīyatvam //
Āryāsaptaśatī
Āsapt, 2, 10.1 agaṇitamahimā laṅghitagurur adhanehaḥ stanandhayavirodhī /
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 1, 2, 1.0 nanu kathamagniveśaḥ sakalapadārthāśeṣaviśeṣajñānavyākhyeyam āyurvedaṃ vyākhyāsyati yato na tāvad bheṣajādīnām aśeṣaviśeṣapratyakṣajñeyaḥ sarvapadārthānāṃ viśeṣāṇāṃ pratyakṣāviṣayatvāt anvayavyatirekābhyāṃ tu sarvapadārthāvadhāraṇaṃ duṣkarameva yata ekam eva madhu svarūpeṇa jīvayati mārayati coṣṇaṃ samaghṛtaṃ ca kaphaprakṛterhitamahitaṃ vātaprakṛteḥ anūpe sātmyamasātmyaṃ marau śīte sevyamasevyaṃ grīṣme hitam avṛddhe vṛddhe cāhitam alpaṃ guṇakaram ābādhakaram atyupayuktam āmatāṃ gatam udare upakramavirodhitvād ativibhramakaraṃ kākamācīyuktaṃ pakvanikucena ca sahopayuktaṃ maraṇāya athavā balavarṇavīryatejaupaghātāya bhavati ityevamādi tattad yuktaṃ tattacchataśaḥ karoti ata evaikasyaiva madhuno rūpaṃ yadānena prakāreṇa duradhigamaṃ tadātra kaiva kathā nikhilapadārthāśeṣaviśeṣajñānasya ajānaṃś ca vyācakṣāṇaḥ kathamupādeyavacana iti kṛtvā guror āptāt pratipannaṃ pratipādayiṣyāma iti darśayan tāmimāṃ śaṅkāṃ nirācikīrṣur gurūktānuvādarūpatāṃ svagranthasya darśayannāha iti ha smāha bhagavānātreya iti //
ĀVDīp zu Ca, Sū., 26, 12, 4.0 tena yaducyate vairodhikānāṃ sarvadāpathyatvena nānauṣadhaṃ dravyam iti vaco virodhi tanna bhavati vairodhikāni hi saṃyogasaṃskāradeśakālādyapekṣāṇi bhavanti vairodhikasaṃyogādyabhāve tu pathyānyapi kvacit syuḥ //
ĀVDīp zu Ca, Sū., 26, 27.2, 6.0 rasabhedavijñānādeva vaktavyaṃ yato rasabhedavad dravyameva vikārāṇāṃ heturbheṣajaṃ ca bhavatīti evaṃ doṣabhedaṃ jñātvā ca tasya samānaṃ hetuṃ pratyeti doṣavirodhi ca dravyaṃ bheṣajamiti //
ĀVDīp zu Ca, Sū., 26, 47.2, 3.0 vīryato'viparītānāṃ rasadvārā vīryajñānaṃ na tu rasaviruddhavīryāṇāṃ mahāpañcamūlādīnāṃ na kevalaṃ rasena kiṃ tarhi pākataśca ya upadekṣyate guṇasaṃgrahaḥ śukrahā baddhaviṇmūtro vipāko vātalaḥ kaṭuḥ ityādinā sa ca vīryato 'viruddhānāṃ vijñeyaḥ yadi tatra vīryaṃ virodhi bhavati tadā vipāko'pi yathoktaguṇakarī na syāt //
ĀVDīp zu Ca, Sū., 26, 83, 3.0 etacca dravyaprabhāvādeva virodhi //
ĀVDīp zu Ca, Sū., 26, 103.2, 3.0 etacca vairodhikakathanaṃ viśeṣavacanena bādhyate tena laśunasya kṣīreṇa pānaṃ kvacin na virodhi yaduktaṃ sādhayecchuddhaśuṣkasya laśunasya catuṣpalam //
ĀVDīp zu Ca, Sū., 26, 103.2, 5.0 kiṃvā anekadravyasaṃyogād atra virodhinām avirodhaḥ virodhimātrasaṃyoga eva virodhī bhavati //
ĀVDīp zu Ca, Sū., 26, 103.2, 5.0 kiṃvā anekadravyasaṃyogād atra virodhinām avirodhaḥ virodhimātrasaṃyoga eva virodhī bhavati //
ĀVDīp zu Ca, Sū., 26, 103.2, 5.0 kiṃvā anekadravyasaṃyogād atra virodhinām avirodhaḥ virodhimātrasaṃyoga eva virodhī bhavati //
ĀVDīp zu Ca, Sū., 26, 103.2, 6.0 yattu madhuna uṣṇena vamanena saṃyuktasya satyapi madanaphalādidravyasaṃyoge 'virodhārthamuktam apakvagamanādi tanmadhuno dravyāntarasaṃyoge 'pyuṣṇasambandhatve virodhitvopadarśanārthaṃ yato viṣānvayaṃ madhu viṣasya coṣṇavirodhi //
ĀVDīp zu Ca, Sū., 26, 103.2, 6.0 yattu madhuna uṣṇena vamanena saṃyuktasya satyapi madanaphalādidravyasaṃyoge 'virodhārthamuktam apakvagamanādi tanmadhuno dravyāntarasaṃyoge 'pyuṣṇasambandhatve virodhitvopadarśanārthaṃ yato viṣānvayaṃ madhu viṣasya coṣṇavirodhi //
ĀVDīp zu Ca, Sū., 26, 106.2, 1.0 tadvirodhināmiti ṣāṇḍhyādiharāṇām //
ĀVDīp zu Ca, Sū., 28, 7.9, 11.0 vyādhikṣamatvaṃ vyādhibalavirodhitvaṃ vyādhyutpādapratibandhakatvamiti yāvat //