Occurrences

Bhāratamañjarī

Bhāratamañjarī
BhāMañj, 1, 250.2 vilāsahāsasubhagā divāpi kumudākarāḥ //
BhāMañj, 1, 270.2 adrohaḥ sādhuvṛttānāṃ vilāsasadanaṃ śriyaḥ //
BhāMañj, 1, 304.1 dāsīsahasrānugatā sā vilāsamadālasā /
BhāMañj, 1, 768.2 vilāsamārutādhūtā lateva lalitākṛtiḥ //
BhāMañj, 1, 1033.2 vilāsatālavṛntena vījyamānānmanobhuvā //
BhāMañj, 1, 1214.1 tasyā vilāsavalitaṃ latāñcalavisaṃsthulam /
BhāMañj, 1, 1247.2 vilāsamarasaṃ bheje tatsaṃgamamahotsavam //
BhāMañj, 1, 1269.1 tatra citrāṅgadākelivilāsarasikaściram /
BhāMañj, 1, 1283.1 tāṃ vilokya vilāsārdrasaubhāgyatarumañjarīm /
BhāMañj, 1, 1397.1 iti hutabhugakāṇḍe prauḍhapārtheṣu pakṣānilabahulavilāsaḥ khāṇḍavaṃ nirdadāha /
BhāMañj, 9, 68.2 bhojaśca bhūpatiśikhāmaṇilīḍhapādaṃ lakṣmīvilāsasadanaṃ śuśucustametya //
BhāMañj, 9, 70.2 so 'pyeka eva kururājasutaḥ padātiryāto dhigasthiravilāsavikāsi daivam //
BhāMañj, 10, 88.2 caraṇenāspṛśallakṣmīvilāsasadanaṃ tataḥ //
BhāMañj, 12, 26.1 na te kanakaparyaṅke vilāsaśayane vṛtā /
BhāMañj, 12, 62.2 āliliṅga purā so 'yaṃ vilāsābharaṇo bhujaḥ //
BhāMañj, 13, 212.2 tvadyoganidrāsarasīvilāsabhramarāvalī //
BhāMañj, 13, 390.1 vidyudvilāsataralāḥ surāṇāmapi saṃpadaḥ /
BhāMañj, 13, 873.1 lakṣmīvilāsahāsācchaṃ kva tacchatraṃ kva cāmaram /
BhāMañj, 13, 1142.2 himācalaṃ latālāsyavilāsamaṇimandiram //
BhāMañj, 13, 1245.2 akāmayata kāmārtā vilāsalalitākṛtim //
BhāMañj, 13, 1383.2 uvāsa vatsaraṃ sāgraṃ vilāsamaṇiveśmasu //
BhāMañj, 16, 60.1 dhiganityavilāsasya vibhramabhrāntikāriṇaḥ /
BhāMañj, 16, 68.2 putra kālavilāsānāṃ sarvametadvijṛmbhitam //