Occurrences

Baudhāyanaśrautasūtra
Mahābhārata
Amarakośa
Aṣṭāṅgahṛdayasaṃhitā
Bhallaṭaśataka
Daśakumāracarita
Harṣacarita
Kirātārjunīya
Kumārasaṃbhava
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Meghadūta
Nāṭyaśāstra
Pañcārthabhāṣya
Saṃvitsiddhi
Tantrākhyāyikā
Viṣṇupurāṇa
Śatakatraya
Ṛtusaṃhāra
Bhāgavatapurāṇa
Bhāratamañjarī
Gītagovinda
Hitopadeśa
Kathāsaritsāgara
Kādambarīsvīkaraṇasūtramañjarī
Rasamañjarī
Rasaprakāśasudhākara
Rasaratnākara
Rasendracintāmaṇi
Rājanighaṇṭu
Smaradīpikā
Toḍalatantra
Āryāsaptaśatī
Commentary on the Kādambarīsvīkaraṇasūtramañjarī
Haribhaktivilāsa
Haṭhayogapradīpikā
Kokilasaṃdeśa
Mugdhāvabodhinī
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra

Baudhāyanaśrautasūtra
BaudhŚS, 2, 5, 50.0 ulale me vilāsaḥ //
Mahābhārata
MBh, 1, 92, 27.6 hāvabhāvavilāsaiśca locanāñcalavikriyaiḥ /
MBh, 1, 176, 29.38 tāṃ dṛṣṭvā manmathāviṣṭā vilāsān vidadhuḥ kila /
MBh, 1, 178, 16.5 jahāsa rājñāṃ bahuvīryabhājāṃ līlāvilāsāñcitalocanāntā //
MBh, 1, 180, 16.9 mandābhyāsaḥ kurupatir ayaṃ śrīsamutthair vilāsaiḥ /
MBh, 1, 204, 8.4 kiṃ punar darśanaṃ tasyā vilāsollāsitaṃ prabho /
MBh, 4, 7, 1.2 athāparo bhīmabalaḥ śriyā jvalann upāyayau siṃhavilāsavikramaḥ /
Amarakośa
AKośa, 1, 236.1 strīṇāṃ vilāsabibbokavibhramā lalitaṃ tathā /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Cikitsitasthāna, 7, 77.1 vilāsinīnāṃ ca vilāsaśobhi gītaṃ sanṛtyaṃ kalatūryaghoṣaiḥ /
AHS, Cikitsitasthāna, 7, 80.1 yauvanāsavamattābhir vilāsādhiṣṭhitātmabhiḥ /
AHS, Utt., 40, 40.1 kalāvilāsāṅgavayovibhūṣā śuciḥ salajjā rahasi pragalbhā /
Bhallaṭaśataka
BhallŚ, 1, 20.1 tad vaidagdhyaṃ samucitapayastoyatattvaṃ vivektuṃ saṃlāpās te sa ca mṛdupadanyāsahṛdyo vilāsaḥ /
Daśakumāracarita
DKCar, 1, 5, 5.1 yā vasantasahāyena samutsukatayā rate kelīśālabhañjikāvidhitsayā kaṃcana nārīviśeṣaṃ viracyātmanaḥ krīḍākāsāraśāradāravindasaundaryeṇa pādadvayam udyānavanadīrghikāmattamarālikāgamanarītyā līlālasagativilāsaṃ tūṇīralāvaṇyena jaṅghe līlāmandiradvārakadalīlālityena manojñamūruyugaṃ jaitrarathacāturyeṇa ghanaṃ jaghanam kiṃcidvikasallīlāvataṃsakahlārakorakakoṭarānuvṛttyā gaṅgāvartasanābhiṃ nābhiṃ saudhārohaṇaparipāṭyā valitrayaṃ maurvīmadhukarapaṅktinīlimalīlayā romāvalim pūrṇasuvarṇakalaśaśobhayā kucadvandvaṃ latāmaṇḍapasaukumāryeṇa bāhū jayaśaṅkhābhikhyayā kaṇṭhaṃ kamanīyakarṇapūrasahakārapallavarāgeṇa pratibimbīkṛtabimbaṃ radanacchadanaṃ bāṇāyamānapuṣpalāvaṇyena śuci smitam agradūtikākalakaṇṭhikākalālāpamādhuryeṇa vacanajātaṃ sakalasainikanāyakamalayamārutasaurabhyeṇa niḥśvāsapavanam jayadhvajamīnadarpeṇa locanayugalaṃ cāpayaṣṭiśriyā bhrūlate prathamasuhṛdasudhākarasyāpanītakalaṅkayā kāntyā vadanaṃ līlāmayūrabarhabhaṅgyā keśapāśaṃ ca vidhāya samastamakarandakastūrikāsaṃmitena malayajarasena prakṣālya karpūraparāgeṇa saṃmṛjya nirmiteva rarāja //
DKCar, 2, 2, 202.1 nṛtyotthitā ca sā siddhilābhaśobhinī kiṃ vilāsāt kimabhilāṣāt kimakasmādeva vā na jāne asakṛn māṃ sakhībhirapyanupalakṣitenāpāṅgaprekṣitena savibhramārecitabhrūlatam abhivīkṣya sāpadeśaṃ ca kiṃcid āviṣkṛtadaśanacandrikaṃ smitvā lokalocanamānasānuyātā prātiṣṭhata //
DKCar, 2, 2, 315.1 so 'pi tena dhanyaṃmanyaḥ kiṃcid unmukhaḥ smayamāno matkarmaprahāsitāyā rājaduhitur vilāsaprāyam ākāram ātmābhilāṣamūlam iva yathā saṃkalpayettathā mayāpi saṃjñayaiva kimapi caturam āceṣṭitam //
DKCar, 2, 5, 15.1 sāpi kimapyutkampinā romodbhedavatā vāmapārśvena sukhāyamānena mandamandajṛmbhikārambhamantharāṅgī tvaṅgadagrapakṣmaṇoś cakṣuṣor alasatāntatārakeṇānatipakvanidrākaṣāyitāpāṅgaparabhāgena yugaleneṣadunmiṣantī trāsavismayaharṣarāgaśaṅkāvilāsavibhramavyavahitāni vrīḍāntarāṇi kāni kānyapi kāmenādbhutānubhāvenāvasthāntarāṇi kāryamāṇā parijanaprabodhanodyatāṃ giraṃ kāmāvegaparavaśaṃ hṛdayamaṅgāni ca sādhvasāyāsasaṃbadhyamānasvedapulakāni kathaṃ kathamapi nigṛhya saspṛheṇa madhurakūṇitatribhāgena mandamandapracāritena cakṣuṣā madaṅgāni nirvarṇya dūrotsarpitapūrvakāyāpi tasmin eva śayane sacakitamaśayiṣṭa //
DKCar, 2, 5, 118.1 śrutvaitat pramaticaritaṃ smitamukulitamukhanalinaḥ vilāsaprāyamūrjitam mṛduprāyaṃ ceṣṭitam iṣṭa eṣa mārgaḥ prajñāvatām //
Harṣacarita
Harṣacarita, 1, 105.1 madhye ca tasya sārdhacandreṇa muktāphalajālamālinā vividharatnakhaṇḍakhacitena śaṅkhakṣīraphenapāṇḍureṇa kṣīrodeneva svayaṃ lakṣmīṃ dātumāgatena gaganagatenātapatreṇa kṛtacchāyam acchācchenābharaṇadyutīnāṃ nivahena diśāmiva darśanānurāgalagnena cakravālenānugamyamānam ānitambavilambinyā mālatīśekharasrajā sakalabhuvanavijayārjitayā rūpapatākayeva virājamānam utsarpibhiḥ śikhaṇḍakhaṇḍikāpadmarāgamaṇer aruṇair aṃśujālair adṛśyamānavanadevatāvidhṛtair bālapallavairiva pramṛjyamānamārgareṇuparuṣavapuṣam bakulakuḍmalamaṇḍalīmuṇḍamālāmaṇḍanamanohareṇa kuṭilakuntalastabakamālinā maulinā mīlitātapaṃ pibantamiva divasam paśupatijaṭāmukuṭamṛgāṅkadvitīyaśakalaghaṭitasyeva sahajalakṣmīsamāliṅgitasya lalāṭapaṭṭasya manaḥśilāpaṅkapiṅgalena lāvaṇyena limpantamivāntarikṣam abhinavayauvanārambhāvaṣṭambhapragalbhadṛṣṭipātatṛṇīkṛtatribhuvanasya cakṣuṣaḥ prathimnā vikacakumudakuvalayakamalasaraḥsahasrasaṃchāditadaśadiśaṃ śaradamiva pravartayantam āyatanayananadīsīmāntasetubandhena lalāṭataṭaśaśimaṇiśilātalagalitena kāntisalilasrotaseva drāghīyasā nāsāvaṃśena śobhamānam atisurabhisahakārakarpūrakakkolalavaṅgapārijātakaparimalamucā mattamadhukarakulakolāhalamukhareṇa mukhena sanandanavanaṃ vasantamivāvatārayantam āsannasuhṛtparihāsabhāvanottānitamukhamugdhahasitairdaśanajyotsnāsnapitadiṅmukhaiḥ punaḥpunarnabhasi saṃcāriṇaṃ candrālokamiva kalpayantaṃ kadambamukulasthūlamuktāphalayugalamadhyādhyāsitamarakatasya trikaṇṭakakarṇābharaṇasya preṅkhataḥ prabhayā samutsarpantyā kṛtasakusumaharitakundapallavakarṇāvataṃsamivopalakṣyamāṇam āmoditamṛgamadapaṅkalikhitapatrabhaṅgabhāsvaram bhujayugalamuddāmamakarākrāntaśikharamiva makaraketuketoḥ daṇḍadvayaṃ dadhānaṃ dhavalabrahmasūtrasīmantitaṃ sāgaramathanasāmarṣagaṅgāsrotaḥsaṃdānitamiva mandaraṃ dehamudvahantam karpūrakṣodamuṣṭicchuraṇapāṃśuleneva kāntoccakucacakravākayugalavipulapulinenoraḥsthalena sthūlabhujāyāmapuñjitam puro vistārayantamiva dikcakram purastād īṣad adhonābhinihitaikakoṇakamanīyena pṛṣṭhataḥ kakṣyādhikakṣiptapallavenobhayataḥ saṃvalanaprakaṭitorutribhāgena hārītaharitā nibiḍanipīḍitenādharavāsasā vibhajyamānatanutaramadhyabhāgam anavarataśramopacitamāṃsakaṭhinavikaṭamakaramukhasaṃlagnajānubhyām ativiśālavakṣaḥsthalopalavedikottambhanaśilāstambhābhyāṃ cārucandanasthāsakasthūlatarakāntibhyāmurudaṇḍābhyām upahasantamivairāvatakarāyāmam atibharitorubhāravahanakhedeneva tanuhasantam ivairāvatakarāyāmam atibharitorubhāravahanakhedeneva tanutarajaṅghākāṇḍam kalpapādapapallavadvayasyeva pāṭalasyobhayapārśvāvalambinaḥ pādadvayasya dolāyamānair nakhamayūkhair aśvamaṇḍanacāmaramālāmiva racayantam abhimukhamuccairudañcadbhiraticiramupariviśrāmyadbhiriva valitavikaṭaṃ patadbhiḥ khuraiḥ khaṇḍitabhuvi pratikṣaṇadaśanavimuktakhaṇakhaṇāyitakharakhalīne dīrghaghrāṇalīnalālike lalāṭalulitacārucāmīkaracakrake śiñjānaśātakaumbhāyānaśobhini manoraṃhasi golāṅgūlakapolakālakāyalomni nīlasindhuvāravarṇe vājini mahati samārūḍham ubhayataḥ paryāṇapaṭṭaśliṣṭahastābhyām āsannaparicārakābhyāṃ dodhūyamānadhavalacāmarikāyugalam agrataḥ paṭhato bandinaḥ subhāṣitamutkaṇṭakitakapolaphalakena lagnakarṇotpalakesarapakṣmaśakaleneva mukhaśaśinā bhāvayantam anaṅgayugāvatāramiva darśayantaṃ candramayīmiva sṛṣṭimutpādayantam vilāsaprāyamiva jīvalokaṃ janayantam anurāgamayamiva sargāntamāracayantam śṛṅgāramayamiva divasamāpādayantam rāgarājyamiva pravartayantam ākarṣaṇāñjanamiva cakṣuṣoḥ vaśīkaraṇamantramiva manasaḥ svasthāveśacūrṇam ivendriyāṇām asaṃtoṣamiva kautukasya siddhayogamiva saubhāgyasya punarjanmadivasamiva manmathasya rasāyanamiva yauvanasya ekarājyamiva rāmaṇīyakasya kīrtistambhamiva rūpasya mūlakośamiva lāvaṇyasya puṇyakarmapariṇāmamiva saṃsārasya prathamāṅkuramiva kāntilatāyāḥ sargābhyāsaphalamiva prajāpateḥ pratāpamiva vibhramasya yaśaḥpravāhamiva vaidagdhyasya aṣṭādaśavarṣadeśīyaṃ yuvānamadrākṣīt //
Harṣacarita, 1, 232.1 astamupagate ca bhagavati gabhastimati stimitataram avatarati tamasi prahasitāmiva sitāṃ diśaṃ paurandarīṃ darīmiva kesariṇi muñcati candramasi sarasvatī śucini cīnāṃśukasukumāratare taraṅgiṇi dugūlakomalaśayana iva śoṇasaikate samupaviṣṭā svapnakṛtaprārthanā pādapatanalagnāṃ dadhīcacaraṇanakhacandrikāmiva lalāṭikāṃ dadhānā gaṇḍasthalādarśapratibimbitena cāruhāsiny ayamasāvāhṛto hṛdayadayito jana iti śravaṇasamīpavartinā nivedyamānamadanasaṃdeśevendunā vikīryamāṇanakhakiraṇacakravālena vālavyajanīkṛtacandrakalākalāpeneva kareṇa vījayantī svedinaṃ kapolapaṭṭam atra dadhīcād ṛte na kenacitpraveṣṭavyam iti tiraścīnaṃ cittabhuvā pātitāṃ vilāsavetralatāmiva bālamṛṇālikām adhistanaṃ stanayantī kathamapi hṛdayena vahantī pratipālayāmāsa āsīccāsyā manasi ahamapi nāma sarasvatī yatrāmunā manojanmanā jānatyeva paravaśīkṛtā //
Harṣacarita, 1, 234.1 ājagāma ca madhumāsa iva surabhigandhavāhaḥ haṃsa iva kṛtamṛṇāladhṛtiḥ śikhaṇḍīva ghanaprītyunmukhaḥ malayānila ivāhitasarasacandanadhavalatanulatotkampaḥ kṛṣyamāṇa iva kṛtakarakacagraheṇa grahapatinā preryamāṇa iva kandarpoddīpanadakṣeṇa dakṣiṇānilena uhyamāna ivotkalikābahulena ratirasena parimalasaṃpātinā madhupapaṭalena paṭeneva nīlenācchāditāṅgayaṣṭiḥ antaḥsphuratā mattamadanakarikarṇaśaṅkhāyamānena pratimendunā prathamasamāgamavilāsavilakṣasmiteneva dhavalīkriyamāṇaikakapolodaro mālatīdvitīyo dadhīcaḥ //
Kirātārjunīya
Kir, 2, 19.2 acirāṃśuvilāsacañcalā nanu lakṣmīḥ phalam ānuṣaṅgikam //
Kir, 4, 3.2 hṛtapriyādṛṣṭivilāsavibhramā mano 'sya jahruḥ śapharīvivṛttayaḥ //
Kir, 5, 32.1 dadhata iva vilāsaśāli nṛtyaṃ mṛdu patatā pavanena kampitāni /
Kir, 9, 56.1 bhrūvilāsasubhagān anukartuṃ vibhramān iva vadhūnayanānām /
Kumārasaṃbhava
KumSaṃ, 5, 13.2 latāsu tanvīṣu vilāsaceṣṭitaṃ viloladṛṣṭaṃ hariṇāṅganāsu ca //
Kūrmapurāṇa
KūPur, 1, 25, 11.1 kāścidvilāsabahulā nṛtyanti sma tadagrataḥ /
KūPur, 1, 46, 44.2 krīḍanti muditā nityaṃ vilāsairbhogatatparāḥ //
KūPur, 1, 47, 56.1 nānāvilāsasampannaiḥ kāmukairatikomalaiḥ /
KūPur, 2, 37, 16.1 gāyanti nṛtyanti vilāsabāhyā nārīgaṇā māyinamekamīśam /
Liṅgapurāṇa
LiPur, 1, 29, 10.2 bhrūvilāsaṃ ca gānaṃ ca cakārātīva suṃdaraḥ //
LiPur, 1, 29, 14.2 vilāsabāhyāstāścāpi bhrūvilāsaṃ pracakrire //
LiPur, 1, 29, 14.2 vilāsabāhyāstāścāpi bhrūvilāsaṃ pracakrire //
LiPur, 1, 92, 20.2 kvacidvilāsālasagāminībhir niṣevitaṃ kiṃpuruṣāṅganābhiḥ //
Matsyapurāṇa
MPur, 11, 49.2 pūrṇenduvadanā tanvī vilāsollāsitekṣaṇā //
MPur, 154, 577.3 nikuñjeṣu vidyādharairgītaśīlaḥ pinākīva līlāvilāsaiḥ salīlaḥ //
Meghadūta
Megh, Uttarameghaḥ, 35.1 ruddhāpāṅgaprasaram alakair añjanasnehaśūnyaṃ pratyādeśād api ca madhuno vismṛtabhrūvilāsam /
Megh, Uttarameghaḥ, 44.2 utpaśyāmi pratanuṣu nadīvīciṣu bhrūvilāsān hantaikasmin kvacid api na te caṇḍi sādṛśyam asti //
Nāṭyaśāstra
NāṭŚ, 1, 111.1 īśvarāṇāṃ vilāsaśca sthairyaṃ duḥkhārditasya ca /
Pañcārthabhāṣya
PABh zu PāśupSūtra, 1, 13, 3.0 atra strī nāma seyaṃ lokaprasiddhā stanajaghanakeśavatī hāvabhāvavilāsayuktā puruṣabhāvasvabhāvikā divyā mānuṣā atiratirasā viṣayamūrtir iti kṛtvā pratiṣidhyate //
Saṃvitsiddhi
SaṃSi, 1, 86.2 tadavidyāvilāso 'yam iti brahmavido viduḥ //
SaṃSi, 1, 98.1 na cāvidyāvilāsatvād bhedābhedānirūpaṇā /
Tantrākhyāyikā
TAkhy, 1, 236.1 madhupānaśramāgatanidrasya rativilāsanirbharasuptasya ca śanair mṛdutayā bhavatā vicāraṇīyam //
Viṣṇupurāṇa
ViPur, 4, 6, 37.1 so 'pi ca tām atiśayitasakalalokastrīkāntisaukumāryalāvaṇyagativilāsahāsādiguṇām avalokya tadāyattacittavṛttir babhūva //
ViPur, 5, 17, 21.1 savilāsasmitādhāraṃ bibhrāṇaṃ mukhapaṅkajam /
ViPur, 5, 18, 17.1 bhāvagarbhasmitaṃ vākyaṃ vilāsalalitā gatiḥ /
ViPur, 5, 18, 18.1 grāmyo harirayaṃ tāsāṃ vilāsanigaḍairyutaḥ /
ViPur, 5, 20, 11.1 vilāsalalitaṃ prāha premagarbhabharālasam /
Śatakatraya
ŚTr, 1, 18.1 ambhojinīvanavihāravilāsam eva haṃsasya hanti nitarāṃ kupito vidhātā /
ŚTr, 2, 6.1 smitakiṃcinmugdhaṃ saralataralo dṛṣṭivibhavaḥ parispando vācām abhinavavilāsoktisarasaḥ /
ŚTr, 2, 19.2 ciraṃ cetaś corā abhinavavikāraikaguravo vilāsavyāpārāḥ kim api vijayante mṛgadṛśām //
ŚTr, 2, 48.1 līlāvatīnāṃ sahajā vilāsāsta eva mūḍhasya hṛdi sphuranti /
ŚTr, 2, 54.1 apasara sakhe dūrād asmāt kaṭākṣaviṣānalāt prakṛtiviṣamād yoṣitsarpād vilāsaphaṇābhṛtaḥ /
ŚTr, 2, 85.1 āvāsaḥ kilakiñcitasya dayitāpārśve vilāsālasāḥ karṇe kokilakāminīkalaravaḥ smero latāmaṇḍapaḥ /
Ṛtusaṃhāra
ṚtuS, Tṛtīyaḥ sargaḥ, 24.1 suratarasavilāsāḥ satsakhībhiḥ sametā asamaśaravinodaṃ sūcayanti prakāmam /
ṚtuS, Ṣaṣṭhaḥ sargaḥ, 32.2 madajanitavilāsair dṛṣṭipātair munīndrān stanabharanatanāryaḥ kāmayanti praśāntān //
Bhāgavatapurāṇa
BhāgPur, 1, 9, 40.1 lalitagativilāsavalguhāsapraṇayanirīkṣaṇakalpitorumānāḥ /
BhāgPur, 3, 5, 44.2 atho na paśyanty urugāya nūnaṃ ye te padanyāsavilāsalakṣyāḥ //
BhāgPur, 3, 25, 37.1 tair darśanīyāvayavair udāravilāsahāsekṣitavāmasūktaiḥ /
BhāgPur, 4, 22, 39.1 yatpādapaṅkajapalāśavilāsabhaktyā karmāśayaṃ grathitamudgrathayanti santaḥ /
BhāgPur, 8, 8, 47.1 savrīḍasmitavikṣiptabhrūvilāsāvalokanaiḥ /
BhāgPur, 11, 5, 48.1 vaireṇa yaṃ nṛpatayaḥ śiśupālapauṇḍraśālvādayo gativilāsavilokanādyaiḥ /
BhāgPur, 11, 13, 34.1 īkṣeta vibhramam idaṃ manaso vilāsaṃ dṛṣṭaṃ vinaṣṭam atilolam alātacakram /
Bhāratamañjarī
BhāMañj, 1, 250.2 vilāsahāsasubhagā divāpi kumudākarāḥ //
BhāMañj, 1, 270.2 adrohaḥ sādhuvṛttānāṃ vilāsasadanaṃ śriyaḥ //
BhāMañj, 1, 304.1 dāsīsahasrānugatā sā vilāsamadālasā /
BhāMañj, 1, 768.2 vilāsamārutādhūtā lateva lalitākṛtiḥ //
BhāMañj, 1, 1033.2 vilāsatālavṛntena vījyamānānmanobhuvā //
BhāMañj, 1, 1214.1 tasyā vilāsavalitaṃ latāñcalavisaṃsthulam /
BhāMañj, 1, 1247.2 vilāsamarasaṃ bheje tatsaṃgamamahotsavam //
BhāMañj, 1, 1269.1 tatra citrāṅgadākelivilāsarasikaściram /
BhāMañj, 1, 1283.1 tāṃ vilokya vilāsārdrasaubhāgyatarumañjarīm /
BhāMañj, 1, 1397.1 iti hutabhugakāṇḍe prauḍhapārtheṣu pakṣānilabahulavilāsaḥ khāṇḍavaṃ nirdadāha /
BhāMañj, 9, 68.2 bhojaśca bhūpatiśikhāmaṇilīḍhapādaṃ lakṣmīvilāsasadanaṃ śuśucustametya //
BhāMañj, 9, 70.2 so 'pyeka eva kururājasutaḥ padātiryāto dhigasthiravilāsavikāsi daivam //
BhāMañj, 10, 88.2 caraṇenāspṛśallakṣmīvilāsasadanaṃ tataḥ //
BhāMañj, 12, 26.1 na te kanakaparyaṅke vilāsaśayane vṛtā /
BhāMañj, 12, 62.2 āliliṅga purā so 'yaṃ vilāsābharaṇo bhujaḥ //
BhāMañj, 13, 212.2 tvadyoganidrāsarasīvilāsabhramarāvalī //
BhāMañj, 13, 390.1 vidyudvilāsataralāḥ surāṇāmapi saṃpadaḥ /
BhāMañj, 13, 873.1 lakṣmīvilāsahāsācchaṃ kva tacchatraṃ kva cāmaram /
BhāMañj, 13, 1142.2 himācalaṃ latālāsyavilāsamaṇimandiram //
BhāMañj, 13, 1245.2 akāmayata kāmārtā vilāsalalitākṛtim //
BhāMañj, 13, 1383.2 uvāsa vatsaraṃ sāgraṃ vilāsamaṇiveśmasu //
BhāMañj, 16, 60.1 dhiganityavilāsasya vibhramabhrāntikāriṇaḥ /
BhāMañj, 16, 68.2 putra kālavilāsānāṃ sarvametadvijṛmbhitam //
Gītagovinda
GītGov, 1, 4.1 yadi harismaraṇe sarasam manaḥ yadi vilāsakalāsu kutūhalam /
GītGov, 1, 37.1 madanamahīpatikanakadaṇḍarucikesarakusumavikāse militaśilīmukhapāṭalipaṭalakṛtasmaratūṇavilāse /
GītGov, 1, 44.1 anekanārīparirambhasambhramasphuranmanohārivilāsalālasam /
GītGov, 1, 47.1 kāpi vilāsavilolavilocanakhelanajanitamanojam /
GītGov, 2, 3.1 rāse harim iha vihitavilāsam smarati manaḥ mama kṛtaparihāsam //
GītGov, 2, 5.1 rāse harim iha vihitavilāsam smarati manaḥ mama kṛtaparihāsam //
GītGov, 2, 7.1 rāse harim iha vihitavilāsam smarati manaḥ mama kṛtaparihāsam //
GītGov, 2, 9.1 rāse harim iha vihitavilāsam smarati manaḥ mama kṛtaparihāsam //
GītGov, 2, 11.1 rāse harim iha vihitavilāsam smarati manaḥ mama kṛtaparihāsam //
GītGov, 2, 13.1 rāse harim iha vihitavilāsam smarati manaḥ mama kṛtaparihāsam //
GītGov, 2, 15.1 rāse harim iha vihitavilāsam smarati manaḥ mama kṛtaparihāsam //
GītGov, 2, 17.1 rāse harim iha vihitavilāsam smarati manaḥ mama kṛtaparihāsam //
GītGov, 2, 35.1 hastasrastavilāsavaṃśam anṛjubhrūvallimat ballavī vṛndotsāridṛgantavīkṣitam atisvedārdragaṇḍasthalam /
GītGov, 4, 6.1 kusumaviśikhaśaratalpam analpavilāsakalākamanīyam /
GītGov, 11, 41.1 harim ekarasam ciram abhilaṣitavilāsam sā dadarśa guruharṣavaśaṃvadavadanam anaṅganivāsam //
GītGov, 11, 43.1 harim ekarasam ciram abhilaṣitavilāsam sā dadarśa guruharṣavaśaṃvadavadanam anaṅganivāsam //
GītGov, 11, 45.1 harim ekarasam ciram abhilaṣitavilāsam sā dadarśa guruharṣavaśaṃvadavadanam anaṅganivāsam //
GītGov, 11, 47.1 harim ekarasam ciram abhilaṣitavilāsam sā dadarśa guruharṣavaśaṃvadavadanam anaṅganivāsam //
GītGov, 11, 49.1 harim ekarasam ciram abhilaṣitavilāsam sā dadarśa guruharṣavaśaṃvadavadanam anaṅganivāsam //
GītGov, 11, 51.1 harim ekarasam ciram abhilaṣitavilāsam sā dadarśa guruharṣavaśaṃvadavadanam anaṅganivāsam //
GītGov, 11, 53.1 harim ekarasam ciram abhilaṣitavilāsam sā dadarśa guruharṣavaśaṃvadavadanam anaṅganivāsam //
GītGov, 11, 55.1 harim ekarasam ciram abhilaṣitavilāsam sā dadarśa guruharṣavaśaṃvadavadanam anaṅganivāsam //
GītGov, 12, 24.2 manasijapāśavilāsadhare śubhaveśa niveśaya kuṇḍale //
Hitopadeśa
Hitop, 3, 10.3 asti hastināpure vilāso nāma rajakaḥ /
Hitop, 3, 102.20 tad avaśiṣṭaṃ bhojyavilāsavyayena /
Kathāsaritsāgara
KSS, 2, 1, 5.2 lakṣmīvilāsavasatirbhūtalasyeva karṇikā //
KSS, 5, 1, 86.2 mālavastrīvilāsānāṃ yāsyāmo 'tra rasajñatām //
KSS, 5, 3, 18.2 vidher vilāsān abdheśca taraṅgān ko hi tarkayet //
Kādambarīsvīkaraṇasūtramañjarī
KādSvīS, 1, 6.1 ratitantravilāse anirvacanīyarasotpattau sīdhusaṃgrahaṇasya paramakāraṇatvam //
KādSvīS, 1, 7.1 lalitavibhramabandhavilāse puṣkarādhipater ātmajāyāḥ naisargikasvabhāvaḥ //
KādSvīS, 1, 29.1 khaṇḍamaṇḍalādhipatyādīnām indirāvatāṃ janānām api sīdhugrahaṇasya vilāsaḥ sārvakālikaḥ //
Rasamañjarī
RMañj, 6, 110.2 hāvabhāvavilāsoktikaṭākṣacañcalekṣaṇaiḥ //
RMañj, 6, 313.2 arśāṃsi grahaṇīpramehanicayaśleṣmātiraktapraṇun nityānandakaraṃ viśeṣaviduṣāṃ vācāṃ vilāsodbhavam //
Rasaprakāśasudhākara
RPSudh, 3, 9.2 yuvatikāmavilāsavidhāyako bhavati sūtavaraḥ sukhadaḥ sadā /
Rasaratnākara
RRĀ, Ras.kh., 6, 87.2 nityānandakaver viśeṣakavitāvācāvilāsodbhavaṃ datte sarvaṃ mahāsthiradaśāṃ dhyānāvasāne bhṛśam //
Rasendracintāmaṇi
RCint, 8, 239.2 nityānandakaro viśeṣakavitāvācāṃ vilāsodbhavaṃ dhatte sarvaguṇaṃ mahāsthiravayo dhyānāvadhāne 'pyalam //
Rājanighaṇṭu
RājNigh, Guḍ, 147.2 sulalitapadasargaṃ varganāmnā ca vaidyaḥ sadasi bahuvilāsaṃ vyāsavad vyātanotu //
RājNigh, Guḍ, 148.2 tāsām eva vilāsabhūmir asamo vargaḥ śruto vīrudhāṃ vīrudvarga iti pratītamahimā naisargikair yo guṇaiḥ //
Smaradīpikā
Smaradīpikā, 1, 23.1 vyasanakṛpaṇabuddhiḥ strīvaśaḥ strīvilāso bahuguṇabahutejāḥ dīrghanetro 'bhimānī //
Toḍalatantra
ToḍalT, Aṣṭamaḥ paṭalaḥ, 19.1 nānāsukhavilāsena sadā kāmena vartate /
Āryāsaptaśatī
Āsapt, 2, 402.1 bālāvilāsabandhān aprabhavan manasi cintayan pūrvam /
Commentary on the Kādambarīsvīkaraṇasūtramañjarī
KādSvīSComm zu KādSvīS, 6.1, 1.0 ratitantravilāse iti //
KādSvīSComm zu KādSvīS, 6.1, 2.0 ratitantravilāse narmavyāpāravilāse anirvacanīyarasotpattau ṣaḍvidharasād atirikto yo rasaḥ amṛtāndhasām upabhogayogya iti yāvat kādambararasasya anuprāśanasya paramakāraṇatvam tādṛgrase sampīte sati nidhuvanavyāpāravistāre rasabhāvanāviśeṣacaturāṇām anirvacanīyasukhodbodhaṃ janayatīty arthaḥ //
KādSvīSComm zu KādSvīS, 6.1, 2.0 ratitantravilāse narmavyāpāravilāse anirvacanīyarasotpattau ṣaḍvidharasād atirikto yo rasaḥ amṛtāndhasām upabhogayogya iti yāvat kādambararasasya anuprāśanasya paramakāraṇatvam tādṛgrase sampīte sati nidhuvanavyāpāravistāre rasabhāvanāviśeṣacaturāṇām anirvacanīyasukhodbodhaṃ janayatīty arthaḥ //
KādSvīSComm zu KādSvīS, 8.1, 3.0 tathā cāyam arthaḥ atikrāntāvasthayā saha madhuvāre jāyamāne udañjidhārṣṭyaṃ naivotpadyate tayā saha tādṛgvyavasāyaḥ vaiyarthyatāṃ pratipadyate nyubjaghaṭopari jalapūraṇanyāyena tasmāt ratitantravilāse udañjidhārṣṭye manīṣāvatā puruṣeṇa galitayauvanayā saha madhuvāro naiva kartavya ity arthaḥ //
KādSvīSComm zu KādSvīS, 15.1, 2.0 idānīm utkaṭayauvanāvasthāyām aireyaprāśanaṃ ratitantravilāse upadiśyate netarāvasthāyām upayogābhāvād anadhikāritvād ity ālocya dvitīyāvasthāyām atyāvaśyakatvam iti paurastyasūtreṇānudarśayati //
KādSvīSComm zu KādSvīS, 16.1, 3.0 nanu dṛṣṭaprayojanam uddiśya svīkaraṇaṃ vidhīyate vā adṛṣṭaphalam uddiśya vā dṛṣṭaprayojanasyaivātrākāṅkṣitatvān nādṛṣṭaprayojanam uddiśyeti dṛṣṭaprayojanaṃ tu udañjidārḍhyapūrvarūpasya dṛṣṭaprayojanaṃ tu āsyorojādyavayaveṣu usrādhikyasyātyādhikyatvena saṃdarśanam etasya phalatritayasyānubhavārthaṃ dvitīyāvasthāvatā puruṣeṇa yoṣayā saha atyāvaśyakatvena sīdhugrahaṇaṃ rativilāsakāle sarvathaiva kartavyam ity arthaḥ //
KādSvīSComm zu KādSvīS, 29.1, 2.0 alpaviṣayasya śāsanakartṝṇāṃ rājñāṃ lokamātur anugraheṇa paripūritānāṃ sīdhugrahaṇena vilāsānubhavaḥ vilāsānām anubhavanaṃ sārvakālikam na surathavaiśyādīnāṃ matam anusṛtya pravartanam ity arthaḥ //
KādSvīSComm zu KādSvīS, 29.1, 2.0 alpaviṣayasya śāsanakartṝṇāṃ rājñāṃ lokamātur anugraheṇa paripūritānāṃ sīdhugrahaṇena vilāsānubhavaḥ vilāsānām anubhavanaṃ sārvakālikam na surathavaiśyādīnāṃ matam anusṛtya pravartanam ity arthaḥ //
KādSvīSComm zu KādSvīS, 33.1, 11.0 iti śrīmahārājarṣivaryeṇa purūravasā viracitaṃ kāmijanānāṃ vinodāya rativilāsāṅgabhūtaṃ kādambarasvīkaraṇasūtraṃ savyākhyānaṃ samāptim agamat //
Haribhaktivilāsa
HBhVil, 1, 2.1 bhakter vilāsāṃś cinute prabodhānandasya śiṣyo bhagavatpriyasya /
HBhVil, 1, 3.1 mathurānāthapādābjapremabhaktivilāsataḥ /
HBhVil, 1, 239.1 iti śrīgopālabhaṭṭavilikhite śrībhagavadbhaktivilāse gauravo nāma prathamo vilāsaḥ //
HBhVil, 2, 257.1 iti śrīgopālabhaṭṭavilikhite śrībhagavadbhaktivilāse daikṣiko nāma dvitīyo vilāsaḥ //
HBhVil, 3, 124.2 vaireṇa yaṃ nṛpatayaḥ śiśupālapauṇḍraśālvādayo gativilāsavilokanādyaiḥ /
HBhVil, 3, 358.1 iti śrīgopālabhaṭṭavilikhite śrībhagavadbhaktivilāse śaucīyo nāma tṛtīyo vilāsaḥ //
HBhVil, 4, 377.1 iti śrīgopālabhaṭṭavilikhite śrībhagavadbhaktivilāse śrīvaiṣṇavālaṅkāro nāma caturtho vilāsaḥ //
HBhVil, 5, 189.1 gopaiḥ samānaguṇaśīlavayovilāsaveśaiś ca mūrchitakalasvanaveṇuvīṇaiḥ /
HBhVil, 5, 481.1 iti śrīgopālabhaṭṭavilikhite śrībhagavadbhaktivilāse ādhiṣṭhāniko nāma pañcamo vilāsaḥ //
Haṭhayogapradīpikā
HYP, Caturthopadeśaḥ, 58.1 saṃkalpamātrakalanaiva jagat samagraṃ saṃkalpamātrakalanaiva manovilāsaḥ /
Kokilasaṃdeśa
KokSam, 1, 22.2 suvyaktaṃ te gamanasaraṇiḥ sūtrayedūrdhvamasyāḥ sindhusnehopagatayamunāveṇivīthīvilāsam //
KokSam, 1, 28.2 śyāmā varṇe vacasi madhurā cañcalā dṛgvilāse vāmotsaṅge lasati karuṇā kāpi kāmaṃ duhānā //
Mugdhāvabodhinī
MuA zu RHT, 12, 1.3, 1.1 vācāṃ vilāsena sudhānukārī nu jagatkaroti /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, Adhyāya 5, 34.1 hāvabhāvavilāsaiśca mohayatyakhilaṃ jagat /
SkPur (Rkh), Revākhaṇḍa, 19, 61.2 vimalaśaśinibhābhiḥ sarva evāpsarobhiḥ saha vividhavilāsaiḥ svargasaukhyaṃ labhante //
Sātvatatantra
SātT, 2, 52.1 vṛndāvane surabhivādyavilāsagītair godhugvadhūjanamanojajavaṃ dadhānaḥ /
SātT, Ṣaṣṭhaḥ paṭalaḥ, 162.2 rukmiṇīmānadalanaḥ strīvilāsāvimohitaḥ //
SātT, Ṣaṣṭhaḥ paṭalaḥ, 185.1 śakrakoṭivilāsāḍhyaḥ koṭibrahmāṇḍanāyakaḥ /