Occurrences

Mahābhārata
Rāmāyaṇa
Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Kirātārjunīya
Kumārasaṃbhava
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Viṣṇupurāṇa
Śatakatraya
Ṛtusaṃhāra
Hitopadeśa
Kathāsaritsāgara
Madanapālanighaṇṭu
Rājanighaṇṭu
Āryāsaptaśatī
Śukasaptati
Haribhaktivilāsa

Mahābhārata
MBh, 1, 92, 27.11 snehāt kāṅkṣeṇa rājānaṃ vīkṣamāṇāṃ vilāsinīm //
MBh, 1, 92, 29.2 snehād āgatasauhārdā nātṛpyata vilāsinī /
MBh, 1, 92, 29.3 gaṅgā kāṅkṣeṇa rājānaṃ prekṣamāṇā vilāsinī /
MBh, 1, 176, 29.30 vilāsinījanaścāpi pravaraṃ kariṇīśatam /
Rāmāyaṇa
Rām, Su, 18, 18.2 janakāya pradāsyāmi tava hetor vilāsini //
Rām, Yu, 111, 19.2 yatra yuddhaṃ mahad vṛttaṃ tava hetor vilāsini /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Cikitsitasthāna, 7, 58.1 yām āsvādya vilāsinyo yathārthaṃ nāma bibhrati /
AHS, Cikitsitasthāna, 7, 77.1 vilāsinīnāṃ ca vilāsaśobhi gītaṃ sanṛtyaṃ kalatūryaghoṣaiḥ /
Bṛhatkathāślokasaṃgraha
BKŚS, 18, 86.2 drākṣāmadhu tvayā pītaṃ sādhitā ca vilāsinī //
Daśakumāracarita
DKCar, 2, 2, 40.1 śrutvaitad ṛṣir udīrṇarāgavṛttir abhyadhāt ayi vilāsini sādhu paśyasi na dharmastattvadarśināṃ viṣayopabhogenoparudhyata iti //
DKCar, 2, 3, 199.1 savismitavilāsinīsārthamadhye kaṃcid vihṛtya kālaṃ visṛṣṭāvarodhamaṇḍalastāmeva saṃhatorūm ūrūpapīḍaṃ bhujopapīḍaṃ copaguhya talpe 'bhiramayannalpāmiva tāṃ niśāmatyanaiṣam //
DKCar, 2, 4, 62.0 itthamahaṃ mantripadāpadeśaṃ yauvarājyamanubhavanviharāmi vilāsinībhiḥ iti //
Kirātārjunīya
Kir, 5, 32.2 iha lalitavilāsinījanabhrūgatikuṭileṣu payaḥsu paṅkajāni //
Kir, 7, 18.1 ākīrṇā mukhanalinair vilāsinīnām udbhūtasphuṭaviśadātapatraphenā /
Kir, 8, 5.2 vilāsinībāhulatā vanālayo vilepanāmodahṛtāḥ siṣevire //
Kir, 8, 28.1 praśāntagharmābhibhavaḥ śanair vivān vilāsinībhyaḥ parimṛṣṭapaṅkajaḥ /
Kir, 8, 41.1 tathā na pūrvaṃ kṛtabhūṣaṇādaraḥ priyānurāgeṇa vilāsinījanaḥ /
Kir, 8, 49.2 savibhramādhūtakarāgrapallavo yathārthatām āpa vilāsinījanaḥ //
Kir, 9, 77.2 vyāmṛṣṭapattratilakeṣu vilāsinīnāṃ śobhāṃ babandha vadaneṣu madāvaśeṣaḥ //
Kumārasaṃbhava
KumSaṃ, 7, 69.1 ity oṣadhiprasthavilāsinīnāṃ śṛṇvan kathāḥ śrotrasukhās trinetraḥ /
KumSaṃ, 8, 76.2 atra labdhavasatir guṇāntaraṃ kiṃ vilāsini madaḥ kariṣyati //
Kūrmapurāṇa
KūPur, 1, 45, 18.1 gāyanti caiva nṛtyanti vilāsinyo manoramāḥ /
KūPur, 2, 37, 14.2 sahaiva tena kāmārtā vilāsinyaś caranti hi //
Liṅgapurāṇa
LiPur, 1, 10, 43.1 sthānārthaṃ kathitaṃ mātrā vismṛteha vilāsini /
Matsyapurāṇa
MPur, 64, 8.1 devyā mukhaṃ vilāsinyai vṛṣeśāya punarvibhoḥ /
MPur, 70, 45.1 yadyadicchati viprendrastattatkuryādvilāsinī /
Viṣṇupurāṇa
ViPur, 5, 32, 23.2 dṛṣṭvātyarthavilāsinyā lajjā kvāpi nirākṛtā //
Śatakatraya
ŚTr, 2, 37.2 sevyā nitambāḥ kimu bhūdharāṇāmata smarasmeravilāsinīnām //
Ṛtusaṃhāra
ṚtuS, Caturthaḥ sargaḥ, 2.2 vilāsinīnāṃ stanaśālinīnāṃ nālaṃkriyante stanamaṇḍalāni //
ṚtuS, Caturthaḥ sargaḥ, 3.1 na bāhuyugmeṣu vilāsinīnāṃ prayānti saṅgaṃ valayāṅgadāni /
ṚtuS, Caturthaḥ sargaḥ, 11.2 priye priyaṅguḥ priyaviprayuktā vipāṇḍutāṃ yāti vilāsinīva //
ṚtuS, Pañcamaḥ sargaḥ, 9.2 vilāsinībhiḥ paripīḍitorasaḥ svapanti śītaṃ paribhūya kāminaḥ //
ṚtuS, Ṣaṣṭhaḥ sargaḥ, 5.1 kusumbharāgāruṇitair dukūlair nitambabimbāni vilāsinīnām /
ṚtuS, Ṣaṣṭhaḥ sargaḥ, 8.1 sapattralekheṣu vilāsinīnāṃ vaktreṣu hemāmburuhopameṣu /
ṚtuS, Ṣaṣṭhaḥ sargaḥ, 14.1 priyaṅgukālīyakakuṅkumāktaṃ staneṣu gaureṣu vilāsinībhiḥ /
Hitopadeśa
Hitop, 4, 141.14 nītivāravilāsinīva satataṃ vakṣaḥsthale saṃsthitā vaktraṃ cumbatu mantriṇām aharahar bhūyān mahān utsavaḥ //
Kathāsaritsāgara
KSS, 1, 6, 63.1 evaṃ vihasya gatvā ca tenoktā sā vilāsinī /
KSS, 2, 4, 78.2 tasyāṃ rūpaṇiketyāsītkhyātā vāravilāsinī //
Madanapālanighaṇṭu
MPālNigh, Abhayādivarga, 39.1 chinnodbhavā chinnaruhāmṛtakandā vilāsinī /
Rājanighaṇṭu
RājNigh, Manuṣyādivargaḥ, 4.1 yoṣinmahelā mahilā vilāsinī nitambinī sāpi ca mattakāśinī /
RājNigh, Manuṣyādivargaḥ, 4.2 janī sunetrā pramadā ca sundarī syād añcitabhrūr lalitā vilāsinī //
RājNigh, Manuṣyādivargaḥ, 10.0 bhoginyo 'nyā vilāsinyaḥ saṃbhuṅkte yāstu pārthivaḥ //
Āryāsaptaśatī
Āsapt, 1, 35.1 sākūtamadhurakomalavilāsinīkaṇṭhakūjitaprāye /
Śukasaptati
Śusa, 17, 3.15 so 'pi taṃ ṣaṇḍaṃ baddhvā vilāsinīpārśve yayau /
Śusa, 17, 3.19 tatastaṃ vilāsinīpārśvādgataṃ jñātvā maunaṃ vidhāya sthitā /
Haribhaktivilāsa
HBhVil, 3, 25.1 vidagdhagopālavilāsinīnāṃ sambhogacihnāṅkitasarvagātram /
HBhVil, 5, 107.2 vāṇī vilāsinī caiva vijayā virajā tathā //
HBhVil, 5, 171.2 pradīpitamanobhavavrajavilāsinīvāsasāṃ vilolanavihāribhiḥ satatasevitaṃ mārutaiḥ //