Occurrences

Carakasaṃhitā
Amarakośa
Aṣṭāṅgahṛdayasaṃhitā
Suśrutasaṃhitā
Rājanighaṇṭu
Sarvāṅgasundarā
Abhinavacintāmaṇi

Carakasaṃhitā
Ca, Sū., 13, 23.1 odanaśca vilepī ca raso māṃsaṃ payo dadhi /
Ca, Sū., 15, 16.1 athainaṃ sāyāhne pare vāhni sukhodakapariṣiktaṃ purāṇānāṃ lohitaśālitaṇḍulānāṃ svavaklinnāṃ maṇḍapūrvāṃ sukhoṣṇāṃ yavāgūṃ pāyayedagnibalamabhisamīkṣya evaṃ dvitīye tṛtīye cānnakāle caturthe tvannakāle tathāvidhānāmeva śālitaṇḍulānām utsvinnāṃ vilepīm uṣṇodakadvitīyām asnehalavaṇām alpasnehalavaṇāṃ vā bhojayet evaṃ pañcame ṣaṣṭhe cānnakāle saptame tvannakāle tathāvidhānāmeva śālīnāṃ dviprasṛtaṃ susvinnam odanam uṣṇodakānupānaṃ tanunā tanusnehalavaṇopapannena mudgayūṣeṇa bhojayet evamaṣṭame navame cānnakāle daśame tvannakāle lāvakapiñjalādīnāmanyatamasya māṃsarasenaudakalāvaṇikena nātisāravatā bhojayed uṣṇodakānupānam evamekādaśe dvādaśe cānnakāle ata ūrdhvamannaguṇān krameṇopabhuñjānaḥ saptarātreṇa prakṛtibhojanamāgacchet //
Ca, Nid., 4, 5.1 tatreme trayo nidānādiviśeṣāḥ śleṣmanimittānāṃ pramehāṇāmāśvabhinirvṛttikarā bhavanti tad yathā hāyanakayavakacīnakoddālakanaiṣadhetkaṭamukundakamahāvrīhipramodakasugandhakānāṃ navānāmativelamatipramāṇena copayogaḥ tathā sarpiṣmatāṃ navahareṇumāṣasūpyānāṃ grāmyānūpaudakānāṃ ca māṃsānāṃ śākatilapalalapiṣṭānnapāyasakṛśarāvilepīkṣuvikārāṇāṃ kṣīranavamadyamandakadadhidravamadhurataruṇaprāyāṇāṃ copayogaḥ mṛjāvyāyāmavarjanaṃ svapnaśayanāsanaprasaṅgaḥ yaśca kaścidvidhiranyo 'pi śleṣmamedomūtrasaṃjananaḥ sa sarvo nidānaviśeṣaḥ //
Ca, Vim., 7, 19.3 pariṣiktaṃ cainaṃ nivātamāgāramanupraveśya pippalīpippalīmūlacavyacitrakaśṛṅgaverasiddhena yavāgvādinā krameṇopācaret vilepīkramāgataṃ cainam anuvāsayed viḍaṅgatailenaikāntaraṃ dvistrirvā //
Amarakośa
AKośa, 2, 636.2 yavāgūruṣṇikā śrāṇā vilepī taralā ca sā //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 6, 26.2 maṇḍapeyāvilepīnām odanasya ca lāghavam //
AHS, Sū., 6, 29.2 vilepī grāhiṇī hṛdyā tṛṣṇāghnī dīpanī hitā //
AHS, Sū., 18, 29.1 peyāṃ vilepīm akṛtaṃ kṛtaṃ ca yūṣaṃ rasaṃ trīn ubhayaṃ tathaikam /
AHS, Cikitsitasthāna, 9, 66.1 peyāvilepīkhalakān kuryāt sadadhidāḍimān /
AHS, Utt., 14, 21.1 vilepīṃ vā tryahāccāsya kvāthair muktvākṣi secayet /
AHS, Utt., 39, 166.2 bhajed viriktaḥ kramaśaśca maṇḍaṃ peyāṃ vilepīṃ rasakaudanaṃ ca //
Suśrutasaṃhitā
Su, Sū., 19, 35.1 saktūn vilepīṃ kulmāṣaṃ jalaṃ cāpi śṛtaṃ pibet /
Su, Sū., 46, 343.1 vilepī tarpaṇī hṛdyā grāhiṇī balavardhanī /
Su, Sū., 46, 344.2 śākamāṃsaphalair yuktā vilepyamlā ca durjarā //
Su, Sū., 46, 345.2 vilepī bahusikthā syādyavāgūrviraladravā //
Su, Cik., 31, 35.2 kṛtau vātyalpasarpiṣkau vilepī vā vidhīyate //
Su, Cik., 39, 8.2 vilepīmucitādbhaktāccaturthāṃśakṛtāṃ tataḥ //
Rājanighaṇṭu
RājNigh, Rogādivarga, 68.1 maṇḍaḥ peyā vilepī ca yavāgūḥ pathyabhedakāḥ /
RājNigh, Rogādivarga, 68.3 vilepī bahubhaktā syādyavāgūr viraladravā //
Sarvāṅgasundarā
SarvSund zu AHS, Sū., 16, 15.1, 12.2 odanaśca vilepī ca raso māṃsaṃ payo dadhi /
Abhinavacintāmaṇi
ACint, 1, 82.2 yavāgū bahusikthā syāt vilepī viraladravā //
ACint, 1, 83.1 annaṃ pañcaguṇe sādhyaṃ vilepī tu caturguṇe /