Occurrences

Rāmāyaṇa
Saundarānanda
Daśakumāracarita
Kumārasaṃbhava
Kāvyādarśa
Kāvyālaṃkāra
Bhāgavatapurāṇa
Kathāsaritsāgara
Tantrāloka

Rāmāyaṇa
Rām, Ay, 4, 9.2 praveśayāmāsa gṛhaṃ vivikṣuḥ priyam uttamam //
Saundarānanda
SaundĀ, 10, 1.1 śrutvā tataḥ sadvratamutsisṛkṣuṃ bhāryāṃ didṛkṣuṃ bhavanaṃ vivikṣum /
SaundĀ, 17, 13.1 sa duḥkhajālānmahato mumukṣurvimokṣamārgādhigame vivikṣuḥ /
Daśakumāracarita
DKCar, 2, 4, 141.0 kimasi devakumāro danujayuddhatṛṣṇayā rasātalaṃ vivikṣuḥ //
Kumārasaṃbhava
KumSaṃ, 3, 64.1 kāmas tu bāṇāvasaraṃ pratīkṣya pataṅgavad vahnimukhaṃ vivikṣuḥ /
Kāvyādarśa
KāvĀ, 1, 12.2 sā vidyā naur vivikṣūṇāṃ gambhīraṃ kāvyasāgaram //
Kāvyālaṃkāra
KāvyAl, 2, 72.1 parānīkāni bhīmāni vivikṣorna tava vyathā /
Bhāgavatapurāṇa
BhāgPur, 4, 21, 47.2 vivikṣuratyagātsūnoḥ prahlādasyānubhāvataḥ //
BhāgPur, 11, 18, 1.2 vanaṃ vivikṣuḥ putreṣu bhāryāṃ nyasya sahaiva vā /
Kathāsaritsāgara
KSS, 4, 2, 241.2 vahniṃ vivikṣuṃ jīmūtavāhano 'tha jagāda saḥ //
Tantrāloka
TĀ, 5, 101.1 vivikṣoḥ pūrṇatāsparśātprāgānandaḥ prajāyate /