Occurrences

Aitareyabrāhmaṇa
Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Jaiminigṛhyasūtra
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Sāmavidhānabrāhmaṇa
Ṛgveda

Aitareyabrāhmaṇa
AB, 4, 32, 6.0 yajñasya vo rathyaṃ viśpatiṃ viśām iti vaiśvadevaṃ vṛṣā ketur yajato dyām aśāyateti vṛṣaṇvad dvitīye 'hani dvitīyasyāhno rūpam //
Atharvaveda (Paippalāda)
AVP, 4, 6, 6.1 svaptu mātā svaptu pitā svaptu śvā svaptu viśpatiḥ /
Atharvaveda (Śaunaka)
AVŚ, 4, 5, 6.1 svaptu mātā svaptu pitā svaptu śvā svaptu viśpatiḥ /
AVŚ, 4, 22, 3.1 ayam astu dhanapatir dhanānām ayaṃ viśāṃ viśpatir astu rājā /
AVŚ, 9, 9, 1.2 tṛtīyo bhrātā ghṛtapṛṣṭho asyātrāpaśyaṃ viśpatiṃ saptaputram //
Jaiminigṛhyasūtra
JaimGS, 2, 7, 2.5 yad vā u viśpatiḥ śitaḥ /
Kāṭhakasaṃhitā
KS, 11, 6, 62.0 upa preta marutas svatavasa enā viśpatinābhy amuṃ rājānam iti //
Maitrāyaṇīsaṃhitā
MS, 2, 2, 1, 33.0 preta marutaḥ svatavasa enā viśpatyāmuṃ rājānam abhīti //
MS, 2, 13, 5, 4.1 obhe suścandra viśpate darvī śrīṇīṣa āsani /
Sāmavidhānabrāhmaṇa
SVidhB, 1, 4, 21.1 yad vā u viśpatiḥ sanād agne 'kṣannamīmadanta hy abhi tripṛṣṭham krānt samudraḥ kanikrantīti dve eṣā pitryā nāma saṃhitaitāṃ prayuñjan pitṝn prīṇāti //
SVidhB, 2, 2, 2.4 yad vā u viśpatir iti caitat sadā prayuñjīta /
SVidhB, 2, 6, 13.4 tenānulimped avāṃśaṃ ca ni tvā nakṣya viśpata ity etenāsya veśasthāḥ pravrajitāś ca vaśyā bhavanti //
Ṛgveda
ṚV, 1, 12, 2.1 agnim agniṃ havīmabhiḥ sadā havanta viśpatim /
ṚV, 1, 26, 7.1 priyo no astu viśpatir hotā mandro vareṇyaḥ /
ṚV, 1, 27, 12.1 sa revāṁ iva viśpatir daivyaḥ ketuḥ śṛṇotu naḥ /
ṚV, 1, 31, 11.1 tvām agne prathamam āyum āyave devā akṛṇvan nahuṣasya viśpatim /
ṚV, 1, 37, 8.1 yeṣām ajmeṣu pṛthivī jujurvāṁ iva viśpatiḥ /
ṚV, 1, 60, 2.2 divaś cit pūrvo ny asādi hotāpṛcchyo viśpatir vikṣu vedhāḥ //
ṚV, 1, 128, 7.1 sa mānuṣe vṛjane śantamo hito 'gnir yajñeṣu jenyo na viśpatiḥ priyo yajñeṣu viśpatiḥ /
ṚV, 1, 128, 7.1 sa mānuṣe vṛjane śantamo hito 'gnir yajñeṣu jenyo na viśpatiḥ priyo yajñeṣu viśpatiḥ /
ṚV, 1, 164, 1.2 tṛtīyo bhrātā ghṛtapṛṣṭho asyātrāpaśyaṃ viśpatiṃ saptaputram //
ṚV, 2, 1, 8.1 tvām agne dama ā viśpatiṃ viśas tvāṃ rājānaṃ suvidatram ṛñjate /
ṚV, 3, 2, 10.1 viśāṃ kaviṃ viśpatim mānuṣīr iṣaḥ saṃ sīm akṛṇvan svadhitiṃ na tejase /
ṚV, 3, 3, 8.1 viśpatiṃ yahvam atithiṃ naraḥ sadā yantāraṃ dhīnām uśijaṃ ca vāghatām /
ṚV, 3, 13, 5.2 ṛkvāṇo agnim indhate hotāraṃ viśpatiṃ viśām //
ṚV, 3, 40, 3.2 tira stavāna viśpate //
ṚV, 5, 4, 3.1 viśāṃ kaviṃ viśpatim mānuṣīṇāṃ śucim pāvakaṃ ghṛtapṛṣṭham agnim /
ṚV, 5, 6, 5.2 suścandra dasma viśpate havyavāṭ tubhyaṃ hūyata iṣaṃ stotṛbhya ā bhara //
ṚV, 6, 1, 8.1 viśāṃ kaviṃ viśpatiṃ śaśvatīnāṃ nitośanaṃ vṛṣabhaṃ carṣaṇīnām /
ṚV, 6, 2, 10.2 samṛdho viśpate kṛṇu juṣasva havyam aṅgiraḥ //
ṚV, 6, 15, 8.2 devāsaś ca martāsaś ca jāgṛviṃ vibhuṃ viśpatiṃ namasā ni ṣedire //
ṚV, 7, 7, 4.2 viśām adhāyi viśpatir duroṇe 'gnir mandro madhuvacā ṛtāvā //
ṚV, 7, 15, 7.1 ni tvā nakṣya viśpate dyumantaṃ deva dhīmahi /
ṚV, 7, 39, 2.1 pra vāvṛje suprayā barhir eṣām ā viśpatīva bīriṭa iyāte /
ṚV, 7, 55, 5.1 sastu mātā sastu pitā sastu śvā sastu viśpatiḥ /
ṚV, 8, 23, 13.1 yad vā u viśpatiḥ śitaḥ suprīto manuṣo viśi /
ṚV, 8, 23, 14.1 śruṣṭy agne navasya me stomasya vīra viśpate /
ṚV, 8, 25, 16.1 ayam eka itthā purūru caṣṭe vi viśpatiḥ /
ṚV, 8, 44, 26.1 yuvānaṃ viśpatiṃ kaviṃ viśvādam puruvepasam /
ṚV, 8, 60, 19.1 agne jaritar viśpatis tepāno deva rakṣasaḥ /
ṚV, 8, 103, 7.2 ubhe toke tanaye dasma viśpate parṣi rādho maghonām //
ṚV, 9, 108, 10.1 ā vacyasva sudakṣa camvoḥ suto viśāṃ vahnir na viśpatiḥ /
ṚV, 10, 4, 4.2 śaye vavriś carati jihvayādan rerihyate yuvatiṃ viśpatiḥ san //
ṚV, 10, 92, 1.1 yajñasya vo rathyaṃ viśpatiṃ viśāṃ hotāram aktor atithiṃ vibhāvasum /
ṚV, 10, 135, 1.2 atrā no viśpatiḥ pitā purāṇāṁ anu venati //