Occurrences

Aitareyabrāhmaṇa
Maitrāyaṇīsaṃhitā
Ṛgveda
Manusmṛti

Aitareyabrāhmaṇa
AB, 5, 8, 3.0 satrā madāsas tava viśvajanyā iti sūktam madvat traiṣṭubhaṃ tena pratiṣṭhitapadena savanaṃ dādhārāyatanād evaitena na pracyavate //
Maitrāyaṇīsaṃhitā
MS, 2, 10, 6, 6.1 tāṃ savitur vareṇyasya citrām āhaṃ vṛṇe sumatiṃ viśvajanyām /
Ṛgveda
ṚV, 1, 169, 8.1 tvam mānebhya indra viśvajanyā radā marudbhiḥ śurudho goagrāḥ /
ṚV, 3, 25, 3.1 agnir dyāvāpṛthivī viśvajanye ā bhāti devī amṛte amūraḥ /
ṚV, 3, 57, 6.2 tām asmabhyam pramatiṃ jātavedo vaso rāsva sumatiṃ viśvajanyām //
ṚV, 6, 36, 1.1 satrā madāsas tava viśvajanyāḥ satrā rāyo 'dha ye pārthivāsaḥ /
ṚV, 6, 47, 25.1 mahi rādho viśvajanyaṃ dadhānān bharadvājān sārñjayo abhy ayaṣṭa //
ṚV, 7, 10, 4.2 ādityebhir aditiṃ viśvajanyām bṛhaspatim ṛkvabhir viśvavāram //
ṚV, 7, 76, 1.1 ud u jyotir amṛtaṃ viśvajanyaṃ viśvānaraḥ savitā devo aśret /
ṚV, 7, 100, 2.1 tvaṃ viṣṇo sumatiṃ viśvajanyām aprayutām evayāvo matiṃ dāḥ /
ṚV, 10, 2, 6.2 sa ā yajasva nṛvatīr anu kṣā spārhā iṣaḥ kṣumatīr viśvajanyāḥ //
ṚV, 10, 67, 1.2 turīyaṃ svij janayad viśvajanyo 'yāsya uktham indrāya śaṃsan //
Manusmṛti
ManuS, 9, 31.2 viśvajanyam imaṃ puṇyam upanyāsaṃ nibodhata //