Occurrences

Buddhacarita
Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Kirātārjunīya
Kumārasaṃbhava
Kāvyālaṃkāra
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Nāṭyaśāstra
Suśrutasaṃhitā
Tantrākhyāyikā
Viṣṇupurāṇa
Ṛtusaṃhāra
Ṭikanikayātrā
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Gītagovinda
Kathāsaritsāgara
Kālikāpurāṇa
Narmamālā
Rasārṇava
Rājanighaṇṭu
Skandapurāṇa
Smaradīpikā
Ānandakanda
Āryāsaptaśatī
Śyainikaśāstra
Bhāvaprakāśa
Gūḍhārthadīpikā
Haribhaktivilāsa

Buddhacarita
BCar, 5, 42.2 śravaṇāṅgavilocanātmabhāvānvacanasparśavapurguṇairjahāra //
BCar, 8, 26.1 adhīramanyāḥ patiśokamūrchitā vilocanaprasravaṇairmukhaiḥ striyaḥ /
BCar, 8, 59.2 vilocanebhyaḥ salilāni tatyajurmadhūni puṣpebhya iveritā latāḥ //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Śār., 3, 94.2 krodhena madyena raveś ca bhāsā rāgaṃ vrajanty āśu vilocanāni //
AHS, Utt., 15, 6.2 vyathāṃ tīvrām apaicchilyarāgaśophaṃ vilocanam //
Bṛhatkathāślokasaṃgraha
BKŚS, 26, 7.1 ityādibahusaṃkalpam animeṣavilocanam /
Kirātārjunīya
Kir, 4, 9.1 kapolasaṃśleṣi vilocanatviṣā vibhūṣayantīm avataṃsakotpalam /
Kir, 4, 17.1 sa mantharāvalgitapīvarastanīḥ pariśramaklāntavilocanotpalāḥ /
Kir, 5, 29.1 īśārtham ambhasi cirāya tapaś carantyā yādovilaṅghanavilolavilocanāyāḥ /
Kir, 5, 33.1 asminn agṛhyata pinākabhṛtā salīlam ābaddhavepathur adhīravilocanāyāḥ /
Kir, 6, 11.2 avagāḍham īkṣitum ivaibhapatiṃ vikasadvilocanaśataṃ saritaḥ //
Kir, 8, 11.2 sthiradvirephāñjanaśaritodarair visāribhiḥ puṣpavilocanair latāḥ //
Kir, 8, 25.2 citāni gharmāmbukaṇaiḥ samantato mukhāny anutphullavilocanāni ca //
Kir, 8, 35.1 sarojapattre nu vilīnaṣaṭpade viloladṛṣṭeḥ svid amū vilocane /
Kir, 9, 26.1 māninījanavilocanapātān uṣṇabāṣpakaluṣān pratigṛhṇan /
Kir, 10, 52.2 surapatitanaye 'parā nirāse manasijajaitraśaraṃ vilocanārdham //
Kir, 13, 34.2 anuyukta iva svavārtam uccaiḥ parirebhe nu bhṛśaṃ vilocanābhyām //
Kir, 16, 39.2 gacchann ivāstaṃ vapur abhyuvāha vilocanānāṃ sukham uṣṇaraśmiḥ //
Kir, 17, 63.2 gāṇḍīvī kanakaśilānibhaṃ bhujābhyām ājaghne viṣam avilocanasya vakṣaḥ //
Kumārasaṃbhava
KumSaṃ, 3, 67.2 umāmukhe bimbaphalādharoṣṭhe vyāpārayāmāsa vilocanāni //
KumSaṃ, 3, 68.2 sācīkṛtā cārutareṇa tasthau mukhena paryastavilocanena //
KumSaṃ, 4, 2.1 avadhānapare cakāra sā pralayāntonmiṣite vilocane /
KumSaṃ, 5, 35.2 ya utpalākṣi pracalair vilocanais tavākṣisādṛśyam iva prayuñjate //
KumSaṃ, 5, 74.2 vikuñcitabhrūlatam āhite tayā vilocane tiryag upāntalohite //
KumSaṃ, 7, 33.1 śaṅkhāntaradyoti vilocanaṃ yad antarniviṣṭāmalapiṅgatāram /
KumSaṃ, 7, 59.1 vilocanaṃ dakṣiṇam añjanena saṃbhāvya tadvañcitavāmanetrā /
KumSaṃ, 7, 75.2 hrīyantraṇāṃ tatkṣaṇam anvabhūvann anyonyalolāni vilocanāni //
KumSaṃ, 8, 87.1 ūrumūlanakhamārgarājibhis tatkṣaṇaṃ hṛtavilocano haraḥ /
Kāvyālaṃkāra
KāvyAl, 1, 55.2 kāntāvilocananyastaṃ malīmasamivāñjanam //
Kūrmapurāṇa
KūPur, 1, 15, 199.1 sahasracandrārkavilocanāya namo 'stu te soma sumadhyamāya /
KūPur, 2, 31, 7.2 provāca prahasan vākyaṃ roṣatāmravilocanaḥ //
Liṅgapurāṇa
LiPur, 1, 64, 83.2 duḥkhāt saṃklinnasarvāṅgam asrākulavilocanam //
Matsyapurāṇa
MPur, 148, 62.1 tacchrutvā devarājastu nimīlitavilocanaḥ /
MPur, 150, 95.2 niḥśvasandīrghamuṣṇaṃ ca roṣāttāmravilocanaḥ //
MPur, 150, 226.2 viṣṇuṃ vivyādha hṛdaye krodhādraktavilocanaḥ //
MPur, 154, 348.2 kasya bhūḥ kasya varuṇaḥ kaścandrārkavilocanaḥ //
MPur, 154, 436.1 babandha praṇayodāravisphāritavilocanaḥ /
MPur, 156, 39.2 śrutvā vāyumukhāddevī krodharaktavilocanā /
Nāṭyaśāstra
NāṭŚ, 6, 64.15 raktodvṛttavilocanā bhīmāsitarūpiṇaścaiva /
Suśrutasaṃhitā
Su, Utt., 39, 277.1 śaracchaśāṅkavadanā nīlotpalavilocanāḥ /
Su, Utt., 55, 11.2 śrotrānanaghrāṇavilocanotthā bhavanti tīvrāśca tathā vikārāḥ //
Tantrākhyāyikā
TAkhy, 2, 169.1 vilocane cāvikale ca vīkṣate sphuṭā ca vāg asti na cāpabhāṣaṇam /
Viṣṇupurāṇa
ViPur, 1, 4, 33.1 vilocane rātryahanī mahātman sarvāspadaṃ brahma paraṃ śiras te /
ViPur, 1, 15, 71.1 ityuktvāntardadhe devastāṃ viśālavilocanām /
ViPur, 5, 7, 30.1 utphullapaṅkajadalaspaṣṭakāntivilocanam /
ViPur, 5, 9, 35.2 tena cāsya prahāreṇa bahiryāte vilocane //
ViPur, 5, 13, 45.1 kācidālokya govindaṃ nimīlitavilocanā /
Ṛtusaṃhāra
ṚtuS, Dvitīyaḥ sargaḥ, 12.1 vilocanendīvaravāribindubhir niṣiktabimbādharacārupallavāḥ /
ṚtuS, Tṛtīyaḥ sargaḥ, 17.2 nīlotpalair madakalāni vilocanāni bhrūvibhramāśca rucirās tanubhis taraṃgaiḥ //
Ṭikanikayātrā
Ṭikanikayātrā, 9, 8.2 akāryabhīto 'śruvilocanaś ca śivaṃ na bhartus turago 'bhidhatte //
Bhāgavatapurāṇa
BhāgPur, 10, 3, 11.1 sa vismayotphullavilocano hariṃ sutaṃ vilokyānakadundubhistadā /
Bhāratamañjarī
BhāMañj, 1, 340.1 ityarthitaḥ svayaṃ rājā tāṃ rājīvavilocanām /
BhāMañj, 1, 471.2 nijatejaśchaṭāpuñjapiṅgaśmaśruvilocanaḥ //
BhāMañj, 1, 545.2 lajjāmukulitāpāṅgasācīkṛtavilocanā //
BhāMañj, 1, 578.1 tataḥ sparśasukhāsvādamīlitārdhavilocanaḥ /
BhāMañj, 1, 770.2 uvāca mārutasutaṃ sācīkṛtavilocanā //
BhāMañj, 1, 925.1 vīkṣya vīro 'pi nṛpatestāmāyatavilocanām /
BhāMañj, 1, 927.1 iti tadvadanāmbhojabhṛṅgāyitavilocanaḥ /
BhāMañj, 1, 1216.1 dṛṣṭvā tau madhusaṃmattau tāṃ kuraṅgavilocanām /
BhāMañj, 5, 388.1 tacchrutvā mātaliḥ prītastaṃ rājīvavilocanam /
BhāMañj, 7, 628.1 tasmin abhyudgate dīptaśmaśrujihvāvilocane /
BhāMañj, 11, 64.1 sa pariṣvajya yatnena drauṇiṃ sāśruvilocanam /
BhāMañj, 12, 45.2 prahṛtaṃ tvaccharīre yair dhik tān dagdhavilocanān //
BhāMañj, 13, 1114.1 hikkāśvāsaviparyasto yāvatsvapnavilocanaḥ /
BhāMañj, 13, 1128.1 tataḥ paryacarankāntāstamutpalavilocanāḥ /
BhāMañj, 13, 1351.1 sa māmuvāca praṇataṃ prītyā jñānavilocanaḥ /
BhāMañj, 13, 1484.2 na tvetā rakṣituṃ śaktaḥ kaścillolavilocanāḥ //
Garuḍapurāṇa
GarPur, 1, 68, 22.1 viprasya śaṅkhakumudasphaṭikāvadātaḥ syātkṣattriyasya śaśababhruvilocanābhaḥ /
Gītagovinda
GītGov, 1, 47.1 kāpi vilāsavilolavilocanakhelanajanitamanojam /
GītGov, 4, 8.1 vahati ca galitavilocanajalabharam ānanakamalam udāram /
GītGov, 8, 4.1 kajjalamalinavilocanacumbanaviracitanīlimarūpam /
Kathāsaritsāgara
KSS, 2, 6, 24.2 ity eva tasyās tatkālaṃ rurodhāśru vilocane //
KSS, 3, 4, 223.2 vihvalā saṃgaladbāṣpataraṅgitavilocanā //
KSS, 3, 6, 50.1 digambarām ūrdhvakeśīṃ nimīlitavilocanām /
Kālikāpurāṇa
KālPur, 52, 1.3 prāhatur vyomakeśaṃ tau harṣotphullavilocanau //
Narmamālā
KṣNarm, 1, 38.2 stotraṃ paṭhati hāheti kurvansāsruvilocanaḥ //
KṣNarm, 2, 4.1 jṛmbhamāṇā parāvṛttya sācīkṛtavilocanā /
Rasārṇava
RArṇ, 2, 10.1 balavanto mahāsattvāḥ kṛṣṇaraktavilocanāḥ /
Rājanighaṇṭu
RājNigh, Manuṣyādivargaḥ, 34.2 īkṣaṇaṃ grahaṇaṃ cākṣi darśanaṃ ca vilocanam //
Skandapurāṇa
SkPur, 13, 81.2 caladvidyullatākāñcī spaṣṭapadmavilocanā //
SkPur, 13, 84.2 praphullendīvarābhogavilocanamanoharā //
SkPur, 13, 91.1 nirmuktāsitameghakañcukapuṭā pūrṇendubimbānanā nīlāmbhojavilocanāravindamukulaprodbhinnacārustanī /
Smaradīpikā
Smaradīpikā, 1, 32.2 mandagā lajjitā śyāmā raktaprāntavilocanā //
Ānandakanda
ĀK, 1, 3, 60.1 tatropaveśya śiṣyaṃ ca bandhayitvā vilocane /
Āryāsaptaśatī
Āsapt, 2, 314.1 nijasūkṣmasūtralambī vilocanaṃ taruṇa te kṣaṇaṃ haratu /
Āsapt, 2, 552.1 śyāmā vilocanaharī bāleyaṃ manasi hanta sajantī /
Śyainikaśāstra
Śyainikaśāstra, 5, 22.2 sthānaṃ vilocanānandajananaṃ ghrāṇatarpaṇam //
Bhāvaprakāśa
BhPr, 6, 8, 14.1 tripurasya vadhārthāya nirnimeṣair vilocanaiḥ /
BhPr, 6, 8, 15.1 agnis tatkālam apatat tasyaikasmād vilocanāt /
Gūḍhārthadīpikā
ŚGDīp zu ŚdhSaṃh, 2, 11, 23.1, 1.2 tripurasya vadhārthāya nirnimeṣairvilocanaiḥ /
Haribhaktivilāsa
HBhVil, 5, 185.1 gobhir mukhāmbujavilīnavilocanābhir ūdhobharaskhalitamantharamandagābhiḥ /
HBhVil, 5, 195.2 praṇayasalilapūravāhinīnām alasavilolavilocanāmbujābhyām //