Occurrences

Gopathabrāhmaṇa
Aṣṭāṅgahṛdayasaṃhitā
Liṅgapurāṇa
Sūryasiddhānta
Viṣṇupurāṇa
Bhāgavatapurāṇa
Garuḍapurāṇa
Mātṛkābhedatantra
Rasārṇava
Tantrasāra
Tantrāloka
Ānandakanda
Dhanurveda
Gheraṇḍasaṃhitā
Haribhaktivilāsa
Skandapurāṇa (Revākhaṇḍa)

Gopathabrāhmaṇa
GB, 1, 1, 15, 1.0 tad u ha smāhātharvā devo vijānan yajñaviriṣṭānandānīty upaśamayeran yajñe prāyaścittiḥ kriyate 'pi ca yad u bahv iva yajñe vilomaṃ kriyate na caivāsya kācanārtir bhavati na ca yajñaviṣkandham upayāty apahanti punarmṛtyum apātyeti punarājātiṃ kāmacāro 'sya sarveṣu lokeṣu bhāti ya evaṃ veda yaś caivaṃ vidvān brahmā bhavati yasya caivaṃ vidvān brahmā dakṣiṇataḥ sado 'dhyāste yasya caivaṃ vidvān brahmā dakṣiṇata udaṅmukha āsīno yajña ājyāhutīr juhotīti brāhmaṇam //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Nidānasthāna, 4, 4.2 prāgrūpaṃ tasya hṛtpārśvaśūlaṃ prāṇavilomatā //
AHS, Nidānasthāna, 16, 42.1 vilomo māruto 'svasthaṃ hṛdayaṃ pīḍyate 'ti ca /
Liṅgapurāṇa
LiPur, 2, 50, 29.2 paristīrya vilomena pūrvavacchūlasaṃbhṛtaḥ //
Sūryasiddhānta
SūrSiddh, 1, 54.2 vilomagatayaḥ pātās tadvac cakrād viśodhitāḥ //
Viṣṇupurāṇa
ViPur, 1, 17, 64.2 kriyate sukhakartṛtvaṃ tadvilomasya cetaraiḥ //
Bhāgavatapurāṇa
BhāgPur, 1, 18, 18.2 aho vayaṃ janmabhṛto 'dya hāsma vṛddhānuvṛttyāpi vilomajātāḥ /
Garuḍapurāṇa
GarPur, 1, 150, 5.1 prāgrūpaṃ tasya hṛtpārśvaśūlaṃ prāṇavilomatā /
GarPur, 1, 167, 40.1 vilome mārute caiva hṛdayaṃ paripīḍyate /
Mātṛkābhedatantra
MBhT, 6, 49.1 samāpte tu vilomena punar mantraṃ śataṃ japet /
Rasārṇava
RArṇ, 12, 209.1 anulomavilomena dehe'dhiṣṭhāpya kartarīm /
Tantrasāra
TantraS, Dvāviṃśam āhnikam, 9.0 tatra snānādikartavyānapekṣayaiva pūrṇānandaviśrāntyaiva labdhaśuddhiḥ prathamaṃ prāṇasaṃviddehaikībhāvaṃ bhāvayitvā saṃvidaś ca paramaśivarūpatvāt saptaviṃśativāraṃ mantram uccārya mūrdhavaktrahṛdguhyamūrtiṣu anulomavilomābhyāṃ viśvādhvaparipūrṇatā parameśvare aparatve parāparatve paratve 'pi ca //
Tantrāloka
TĀ, 6, 237.2 krūre saumye vilomena hādi yāvadapaścimam //
TĀ, 16, 141.1 pratyekamatha catvāraścaturṣviti vilomataḥ /
TĀ, 17, 59.2 mahāpāśupataṃ pūrvaṃ vilomasya viśuddhaye //
TĀ, 17, 121.1 vilomakarmaṇā sākaṃ yāḥ pūrṇāhutayaḥ smṛtāḥ /
Ānandakanda
ĀK, 1, 23, 414.2 anulomavilomena dehe'dhiṣṭhāpya kartarīm //
Dhanurveda
DhanV, 1, 50.2 vilomatanturūpeṇa kuryādvā guṇamuttamam //
Gheraṇḍasaṃhitā
GherS, 5, 54.1 anulomavilomena vāraṃ vāraṃ ca sādhayet /
Haribhaktivilāsa
HBhVil, 2, 59.1 kādyaṣṭhāntair yutā bhādyair ḍāntaiś cārṇair vilomagaiḥ /
HBhVil, 2, 60.5 nanu bhakārādīnāṃ dvādaśavarṇānāṃ ḍakārāntatā kathaṃ syāt krameṇa kṣakārāntatāprāptes tatrāhavilomagaiḥ vyutkramaprāptaiḥ /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 103, 27.2 sanmukhe manmukhāḥ putrāḥ vilome tu parāṅmukhāḥ //
SkPur (Rkh), Revākhaṇḍa, 122, 7.2 paryāyeṇa samutpannā hyanulomavilomataḥ //