Occurrences

Āpastambadharmasūtra
Mahābhārata
Manusmṛti
Kirātārjunīya
Kāmasūtra
Kātyāyanasmṛti
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Nāradasmṛti
Viṣṇusmṛti
Yājñavalkyasmṛti
Bhāratamañjarī
Mātṛkābhedatantra
Rasendracūḍāmaṇi

Āpastambadharmasūtra
ĀpDhS, 2, 29, 5.0 vivāde vidyābhijanasampannā vṛddhā medhāvino dharmeṣv avinipātinaḥ //
Mahābhārata
MBh, 1, 2, 120.1 aṣṭāvakrīyam atraiva vivāde yatra bandinam /
MBh, 1, 212, 1.110 anyonyakalahe cāpi vivāde cāpi vṛṣṇayaḥ /
MBh, 3, 132, 4.2 praviśya yajñāyatanaṃ vivāde bandiṃ nijagrāhatur aprameyam //
MBh, 3, 134, 28.3 ajaiṣīr yad bandinaṃ tvaṃ vivāde nisṛṣṭa eṣa tava kāmo 'dya bandī //
MBh, 12, 292, 26.1 janmamṛtyuvivāde ca tathā viśasane 'pi ca /
MBh, 12, 301, 27.1 divāsvapne vivāde ca pramādeṣu ca vai ratiḥ /
MBh, 13, 18, 7.2 vivāde sāmni munibhir brahmaghno vai bhavān iti /
Manusmṛti
ManuS, 4, 121.1 na vivāde na kalahe na senāyāṃ na saṃgare /
ManuS, 8, 117.1 yasmin yasmin vivāde tu kauṭasākṣyaṃ kṛtaṃ bhavet /
ManuS, 8, 245.1 sīmāṃ prati samutpanne vivāde grāmayor dvayoḥ /
ManuS, 11, 206.2 vivāde vā vinirjitya praṇipatya prasādayet //
Kirātārjunīya
Kir, 9, 52.1 kāntasaṃgamaparājitamanyau vāruṇīrasanaśāntavivāde /
Kāmasūtra
KāSū, 6, 2, 5.4 vivāde tenāpyaśakyam ityarthanirdeśaḥ /
Kātyāyanasmṛti
KātySmṛ, 1, 35.2 vivāde prāpnuyād yatra dharmeṇaiva sa nirṇayaḥ //
KātySmṛ, 1, 133.2 matir utpadyate yāvad vivāde vaktum icchataḥ //
KātySmṛ, 1, 135.1 matir notsahate yatra vivāde kāryam icchatoḥ /
KātySmṛ, 1, 145.2 kālaṃ vivāde yāceta tasya deyo na saṃśayaḥ //
KātySmṛ, 1, 190.1 na caikasmin vivāde tu kriyā syād vādinor dvayoḥ /
KātySmṛ, 1, 228.1 dyūte samāhvaye caiva vivāde samupasthite /
KātySmṛ, 1, 257.1 sīmāvivāde nirṇīte sīmāpatraṃ vidhīyate //
KātySmṛ, 1, 301.1 sīmāvivāde nirṇīte sīmāpatraṃ vidhīyate /
KātySmṛ, 1, 354.2 eka eva pramāṇaṃ sa vivāde tatra kīrtitaḥ //
KātySmṛ, 1, 358.1 rikthabhāgavivāde tu saṃdehe samupasthite /
KātySmṛ, 1, 734.2 dvayor vivāde sāmantaḥ pratyayaḥ sarvavastuṣu //
Kūrmapurāṇa
KūPur, 1, 21, 37.1 evaṃ vivāde vitate śūraseno 'bravīd vacaḥ /
KūPur, 1, 25, 74.1 evaṃ vivāde vitate māyayā parameṣṭhinaḥ /
KūPur, 2, 33, 84.2 vivāde vāpi nirjitya praṇipatya prasādayet //
Liṅgapurāṇa
LiPur, 1, 2, 48.1 erakālābhato 'nyonyaṃ vivāde vṛṣṇivigrahaḥ /
Matsyapurāṇa
MPur, 50, 64.2 vivāde brāhmaṇaiḥ sārdhamabhiśapto vanaṃ yayau //
Nāradasmṛti
NāSmṛ, 1, 1, 5.1 vivāde sottarapaṇe dvayor yas tatra hīyate /
NāSmṛ, 2, 1, 138.2 bhedād vipratipattiḥ syād vivāde yatra sākṣiṇaḥ //
NāSmṛ, 2, 1, 146.2 praṣṭavyāḥ sākṣiṇas tatra vivāde prativādinaḥ //
NāSmṛ, 2, 1, 210.1 smṛtimatsākṣisāmyaṃ tu vivāde yatra dṛśyate /
NāSmṛ, 2, 20, 1.1 yadā sākṣī na vidyate vivāde vadatāṃ nṛṇām /
Viṣṇusmṛti
ViSmṛ, 8, 40.1 yasmin yasmin vivāde tu kūṭasākṣyanṛtaṃ vadet /
Yājñavalkyasmṛti
YāSmṛ, 2, 150.1 sīmno vivāde kṣetrasya sāmantāḥ sthavirādayaḥ /
Bhāratamañjarī
BhāMañj, 8, 177.2 jāte vivāde sahasā divi sūryasurendrayoḥ //
BhāMañj, 13, 1480.1 teṣāṃ vivāde śuśrāva śapathaṃ vipulārjitān /
BhāMañj, 16, 16.1 vivāde yuddhasambaddhaḥ śaineyakṛtavarmaṇoḥ /
Mātṛkābhedatantra
MBhT, 6, 32.1 vivāde jayam āpnoti rājadvāre jayī bhavet /
MBhT, 7, 40.1 vivāde jayam āpnoti raṇe ca nirṛtir iva /
Rasendracūḍāmaṇi
RCūM, 13, 15.2 mattadantibalopetaṃ vivāde vijayānvitam //