Occurrences

Mahābhārata
Manusmṛti
Rāmāyaṇa
Abhidharmakośa
Amarakośa
Bodhicaryāvatāra
Kāmasūtra
Kāvyālaṃkāra
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Nāradasmṛti
Viṣṇupurāṇa
Yājñavalkyasmṛti
Abhidhānacintāmaṇi
Bhāgavatapurāṇa
Bhāratamañjarī
Hitopadeśa
Kathāsaritsāgara
Parāśarasmṛtiṭīkā
Skandapurāṇa
Spandakārikānirṇaya
Śukasaptati
Gokarṇapurāṇasāraḥ
Skandapurāṇa (Revākhaṇḍa)

Mahābhārata
MBh, 1, 2, 126.19 aṣṭāvakrīyam atraiva vivādo yatra bandinā /
MBh, 2, 61, 61.1 tayoḥ praśnavivādo 'bhūt prahlādaṃ tāvapṛcchatām /
MBh, 4, 6, 13.2 āpto vivādaḥ paramo viśāṃ pate na vidyate kiṃcana matsya hīnataḥ /
MBh, 8, 12, 24.2 sūkṣmo vivādo viprāṇāṃ sthūlau kṣātrau jayājayau //
MBh, 12, 29, 51.1 nānyonyena vivādo 'bhūt strīṇām api kuto nṛṇām /
MBh, 12, 192, 1.3 vivādo vyāhṛtaḥ pūrvaṃ tad bhavān vaktum arhati //
MBh, 12, 192, 16.3 bhavitā ca vivādo 'tra tava teṣāṃ ca dharmataḥ //
MBh, 12, 192, 84.2 ihāsti nau vivādo 'yam ayaṃ rājānuśāsakaḥ //
MBh, 14, 94, 18.1 teṣāṃ vivādaḥ sumahāñ jajñe śakramaharṣiṇām /
Manusmṛti
ManuS, 8, 5.2 krayavikrayānuśayo vivādaḥ svāmipālayoḥ //
Rāmāyaṇa
Rām, Su, 22, 39.1 vibhajāma tataḥ sarvā vivādo me na rocate /
Rām, Yu, 45, 13.2 vivādaścāpi no vṛttaḥ samavekṣya parasparam //
Abhidharmakośa
AbhidhKo, 1, 36.2 dahyate tulayatyevaṃ vivādo dagdhṛtulyayoḥ //
Amarakośa
AKośa, 1, 184.2 vivādo vyavahāraḥ syādupanyāsastu vāṅmukham //
Bodhicaryāvatāra
BoCA, 9, 5.2 na tu māyāvadityatra vivādo yogilokayoḥ //
Kāmasūtra
KāSū, 2, 1, 9.1 tatra striyāṃ vivādaḥ //
KāSū, 5, 2, 7.9 pūrvapravṛtteṣu lokacariteṣu dravyaguṇaparīkṣāsu ca tayā tatparijanena ca saha vivādaḥ /
KāSū, 6, 2, 5.14 tadabhigamane ca jananyā saha nityo vivādaḥ /
KāSū, 6, 2, 5.18 na tv evārtheṣu vivādaḥ /
Kāvyālaṃkāra
KāvyAl, 5, 16.2 jāyate bhedaviṣayo vivādo vādinormithaḥ //
Kūrmapurāṇa
KūPur, 2, 44, 77.1 brahmaviṣṇuvivādaḥ syādantardehapraveśanam /
KūPur, 2, 44, 90.1 dadhīcasya ca dakṣasya vivādaḥ kathitastadā /
Liṅgapurāṇa
LiPur, 1, 2, 12.1 brahmaviṣṇuvivādaś ca punarliṅgasya sambhavaḥ /
LiPur, 1, 2, 24.2 kṣubdhadhī ca vivādaś ca dadhīcopendrayos tathā //
LiPur, 1, 36, 78.1 kathitastava saṃkṣepādvivādaḥ kṣubdadhīcayoḥ /
LiPur, 1, 96, 37.3 asadvādo vivādaś ca vināśastvayi kevalaḥ //
Matsyapurāṇa
MPur, 143, 16.1 teṣāṃ vivādaḥ sumahāñjajñe indramaharṣīṇām /
MPur, 143, 35.1 evaṃ vivādaḥ sumahān yajñasyāsītpravartane /
Nāradasmṛti
NāSmṛ, 1, 1, 18.1 samayasyānapākarma vivādaḥ kṣetrajas tathā /
NāSmṛ, 1, 3, 16.2 sa niḥśalyo vivādaḥ syāt saśalyaḥ syād ato 'nyathā //
NāSmṛ, 2, 6, 19.1 etena sarvapālānāṃ vivādaḥ samudāhṛtaḥ /
NāSmṛ, 2, 11, 1.2 kṣetrādhikārā yatra syur vivādaḥ kṣetrajas tu saḥ //
NāSmṛ, 2, 18, 3.1 pitṛputravivādaś ca prāyaścittavyatikramaḥ /
Viṣṇupurāṇa
ViPur, 3, 12, 22.2 vivāhaśca vivādaśca tulyaśīlairnṛpeṣyate //
Yājñavalkyasmṛti
YāSmṛ, 2, 18.1 sapaṇaś ced vivādaḥ syāt tatra hīnaṃ tu dāpayet /
Abhidhānacintāmaṇi
AbhCint, 2, 176.2 vyavahāro vivādaḥ syācchapathaḥ śapanaṃ śapaḥ //
Bhāgavatapurāṇa
BhāgPur, 3, 3, 15.1 mitho yadaiṣāṃ bhavitā vivādo madhvāmadātāmravilocanānām /
Bhāratamañjarī
BhāMañj, 1, 307.2 śarmiṣṭhāyā devayānyā vivādaḥ samajāyata //
BhāMañj, 5, 157.2 vayaṃ śreṣṭhā iti mitho vivādaḥ samajāyata //
Hitopadeśa
Hitop, 2, 166.4 tayor vivādo mantavyo nottamādhamayoḥ kvacit //
Kathāsaritsāgara
KSS, 1, 6, 25.2 kvacidvivādo viprāṇāmabhūdvedavinirṇaye //
KSS, 6, 1, 24.1 upakārasya dharmatve vivādo nāsti kasyacit /
Parāśarasmṛtiṭīkā
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 2.1, 24.0 ataḥ sampradāyāgatatvāt kṛṣyāder ācāratāyāṃ na vivādaḥ kartavya ityāśayaḥ //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 593.0 etena mātulasutāvivāhaviṣaye vivādo'pi parāstaḥ //
Skandapurāṇa
SkPur, 2, 7.1 satyā vivādaśca tathā dakṣaśāpastathaiva ca /
Spandakārikānirṇaya
SpandaKārNir zu SpandaKār, Dvitīyo niḥṣyandaḥ, 4.2, 4.0 yathoktam śarīramapi ye ṣaṭtriṃśattattvamayaṃ śivarūpatayā paśyanti arcayanti ca te sidhyanti ghaṭādikam iva tathābhiniviśya paśyanti arcayanti ca te 'pīti nāstyatra vivādaḥ iti śrīpratyabhijñāṭīkāyām //
Śukasaptati
Śusa, 7, 10.2 tato vivādaḥ saṃjātaḥ /
Gokarṇapurāṇasāraḥ
GokPurS, 8, 10.2 vivāho vā vivādo vā praśastas tulyayoḥ kila /
GokPurS, 10, 1.2 purā vivādo hy abhavad brahmaviṣṇvor nṛpottama /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 182, 16.1 eva vivādaḥ sumahānsaṃjātaśca nareśvara /