Occurrences

Liṅgapurāṇa

Liṅgapurāṇa
LiPur, 1, 55, 25.2 vivasvāṃścaiva pūṣā ca parjanyo'ṃśur bhagas tathā //
LiPur, 1, 55, 52.2 indraścaiva vivasvāṃś ca aṅgirā bhṛgureva ca //
LiPur, 1, 59, 32.1 aṃśur vivasvāṃstvaṣṭā ca parjanyo viṣṇureva ca /
LiPur, 1, 59, 34.1 vivasvān śrāvaṇe māsi prauṣṭhapade bhagaḥ smṛtaḥ /
LiPur, 1, 59, 37.1 vivasvān daśabhir yāti yātyekādaśabhir bhagaḥ /
LiPur, 1, 61, 16.2 vivasvānaditeḥ putraḥ sūryo vaivasvate'ntare //
LiPur, 1, 61, 19.1 śanaiścaro virūpastu saṃjñāputro vivasvataḥ /
LiPur, 1, 61, 22.1 sauram agnimayaṃ sthānaṃ sahasrāṃśorvivasvataḥ /
LiPur, 1, 61, 40.2 vivasvānaditeḥ putraḥ sūryo vai munisattamāḥ //
LiPur, 1, 63, 26.1 vivasvānsavitā pūṣā aṃśumān viṣṇureva ca /
LiPur, 1, 69, 13.2 syamantako nāma maṇirdattastasmai vivasvatā //
LiPur, 1, 82, 42.1 vikartano vivasvāṃś ca mārtaṇḍo bhāskaro raviḥ /
LiPur, 1, 98, 94.2 bhago vivasvānādityo yogācāryo bṛhaspatiḥ //
LiPur, 1, 102, 18.2 tvaṣṭāryamā vivasvāṃś ca yamo varuṇa eva ca //
LiPur, 1, 107, 26.1 sahaiva cāruhya tadā dvipaṃ taṃ pragṛhya vālavyajanaṃ vivasvān /