Occurrences

Aitareyabrāhmaṇa
Atharvaveda (Śaunaka)
Kauśikasūtra
Maitrāyaṇīsaṃhitā
Taittirīyabrāhmaṇa
Taittirīyasaṃhitā
Vājasaneyisaṃhitā (Mādhyandina)
Vārāhaśrautasūtra
Āśvālāyanaśrautasūtra
Śatapathabrāhmaṇa
Ṛgveda
Ṛgvedakhilāni
Buddhacarita
Mahābhārata
Manusmṛti
Rāmāyaṇa
Saundarānanda
Agnipurāṇa
Amarakośa
Harivaṃśa
Kirātārjunīya
Kumārasaṃbhava
Kāvyālaṃkāra
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Suśrutasaṃhitā
Sūryasiddhānta
Viṣṇupurāṇa
Ṛtusaṃhāra
Abhidhānacintāmaṇi
Bhāratamañjarī
Garuḍapurāṇa
Hitopadeśa
Mṛgendraṭīkā
Skandapurāṇa
Ānandakanda
Haribhaktivilāsa
Skandapurāṇa (Revākhaṇḍa)

Aitareyabrāhmaṇa
AB, 1, 22, 2.0 upa hvaye sudughāṃ dhenum etāṃ hiṃkṛṇvatī vasupatnī vasūnām abhi tvā deva savitaḥ sam ī vatsaṃ na mātṛbhiḥ saṃ vatsa iva mātṛbhir yas te stanaḥ śaśayo yo mayobhūr gaur amīmed anu vatsam miṣantaṃ namased upa sīdata saṃjānānā upa sīdann abhijñv ā daśabhir vivasvato duhanti saptaikāṃ samiddho agnir aśvinā samiddho agnir vṛṣaṇāratir divas tad u prayakṣatamam asya karmātmanvan nabho duhyate ghṛtam paya ut tiṣṭha brahmaṇaspate 'dhukṣat pipyuṣīm iṣam upa dravapayasā godhug oṣam ā sute siñcata śriyam ā nūnam aśvinor ṛṣiḥ sam u tye mahatīr apa ity ekaviṃśatir abhirūpā yad yajñe 'bhirūpaṃ tat samṛddham //
Atharvaveda (Śaunaka)
AVŚ, 11, 6, 2.2 aṃśaṃ vivasvantaṃ brūmas te no muñcantv aṃhasaḥ //
AVŚ, 18, 1, 35.1 yasmin devā vidathe mādayante vivasvataḥ sadane dhārayante /
AVŚ, 18, 1, 53.2 yamasya mātā paryuhyamānā maho jāyā vivasvato nanāśa //
AVŚ, 18, 1, 59.2 vivasvantaṃ huve yaḥ pitā te 'smin barhiṣy ā niṣadya //
AVŚ, 18, 2, 32.1 yamaḥ paro 'varo vivasvān tataḥ paraṃ nāti paśyāmi kiṃcana /
AVŚ, 18, 2, 32.2 yame adhvaro adhi me niviṣṭo bhuvo vivasvān anvātatāna //
AVŚ, 18, 2, 33.1 apāgūhann amṛtāṃ martyebhyaḥ kṛtvā savarṇām adadhur vivasvate /
AVŚ, 18, 3, 61.1 vivasvān no abhayaṃ kṛṇotu yaḥ sutrāmā jīradānuḥ sudānuḥ /
AVŚ, 18, 3, 62.1 vivasvān no amṛtatve dadhātu paraitu mṛtyur amṛtaṃ na aitu /
Kauśikasūtra
KauśS, 11, 2, 48.0 vivasvān na ity uttarato 'nyasminn anuṣṭhātā juhoti //
KauśS, 11, 3, 36.1 ūrdhvaṃ tṛtīyasyā vaivasvataṃ sthālīpākaṃ śrapayitvā vivasvān na iti juhoti //
KauśS, 11, 7, 17.0 paścād uttarato 'gner varcasā māṃ vivasvān indra kratum ity ātaḥ //
Maitrāyaṇīsaṃhitā
MS, 1, 6, 12, 33.0 sa vāva vivasvān ādityo yasya manuś ca vaivasvato yamaś ca manur evāsmiṃl loke yamo 'muṣmin //
MS, 1, 7, 1, 12.1 salilaḥ saligaḥ sagaras te na ādityā haviṣo juṣāṇā vyantu svāhā ketaḥ suketaḥ saketas te na ādityā haviṣo juṣāṇā vyantu svāhā devajūte vivasvann āditya te no devāḥ satyāṃ devahūtiṃ deveṣv āsuvadhvam ādityebhyaḥ svāhā //
MS, 1, 7, 5, 27.0 devajūte vivasvann āditya te no devāḥ satyāṃ devahūtiṃ deveṣv āsuvadhvam ādityebhyaḥ svāhety etair vai te taṃ punar ādadhata //
MS, 2, 8, 13, 24.0 vivasvate tvā //
Taittirīyabrāhmaṇa
TB, 1, 1, 9, 3.4 tasyā indraś ca vivasvāṃś cājāyetām /
Taittirīyasaṃhitā
TS, 1, 5, 3, 14.1 vivasvāṃ aditir devajūtis te na ādityā ājyaṃ juṣāṇā viyantu //
TS, 6, 5, 6, 17.0 tato vivasvān ādityo 'jāyata //
TS, 6, 5, 6, 43.0 eṣa vai vivasvān ādityo yad upāṃśusavanaḥ //
TS, 6, 5, 6, 46.0 vivasvantam evādityaṃ somapīthena samardhayati //
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 8, 5.1 vivasvann ādityaiṣa te somapīthas tasmin matsva /
Vārāhaśrautasūtra
VārŚS, 3, 4, 2, 11.1 prayutāya svāhā niyutāya svāhā parārdhāya svāhā dhenavatsate svāhā vivasvate svāhā /
Āśvālāyanaśrautasūtra
ĀśvŚS, 4, 7, 4.1 upahūya sudughāṃ dhenum etām iti dve abhi tvā deva savitaḥ sam ī vatsaṃ na mātṛbhiḥ saṃ vatsa iva mātṛbhir yas te stanaḥ śaśayo yo mayobhūr gaur amīmed anu vatsaṃ miṣantaṃ namased upasīdata saṃjānānā upasīdann abhijñv ā daśabhir vivasvato duhanti saptaikāṃ samiddho agnir aśvinā tapto vāṃ gharma āgatam /
Śatapathabrāhmaṇa
ŚBM, 3, 1, 3, 4.2 devā ādityā yadasmān anv ajanimā tadamuyeva bhūddhantemaṃ vikaravāmeti taṃ vicakrur yathāyam puruṣo vikṛtastasya yāni māṃsāni saṃkṛtya saṃnyāsus tato hastī samabhavat tasmādāhur na hastinam pratigṛhṇīyāt puruṣājāno hi hastīti yam u ha tadvicakruḥ sa vivasvānādityastasyemāḥ prajāḥ //
ŚBM, 10, 5, 2, 4.5 mṛtyur vivasvantaṃ vasta iti /
ŚBM, 10, 5, 2, 4.6 asau vā ādityo vivasvān /
ŚBM, 10, 5, 2, 4.10 mṛtyor ātmā vivasvatīti /
Ṛgveda
ṚV, 1, 31, 3.1 tvam agne prathamo mātariśvana āvir bhava sukratūyā vivasvate /
ṚV, 1, 46, 13.1 vāvasānā vivasvati somasya pītyā girā /
ṚV, 1, 53, 1.1 ny ū ṣu vācam pra mahe bharāmahe gira indrāya sadane vivasvataḥ /
ṚV, 1, 58, 1.1 nū cit sahojā amṛto ni tundate hotā yad dūto abhavad vivasvataḥ /
ṚV, 1, 96, 2.2 vivasvatā cakṣasā dyām apaś ca devā agniṃ dhārayan draviṇodām //
ṚV, 1, 139, 1.2 yaddha krāṇā vivasvati nābhā saṃdāyi navyasī /
ṚV, 2, 13, 6.2 sa śevadhiṃ ni dadhiṣe vivasvati viśvasyaika īśiṣe sāsy ukthyaḥ //
ṚV, 3, 34, 7.2 vivasvataḥ sadane asya tāni viprā ukthebhiḥ kavayo gṛṇanti //
ṚV, 3, 51, 3.2 vivasvataḥ sadana ā hi pipriye satrāsāham abhimātihanaṃ stuhi //
ṚV, 4, 7, 4.1 āśuṃ dūtaṃ vivasvato viśvā yaś carṣaṇīr abhi /
ṚV, 5, 11, 3.1 asaṃmṛṣṭo jāyase mātroḥ śucir mandraḥ kavir ud atiṣṭho vivasvataḥ /
ṚV, 6, 8, 4.2 ā dūto agnim abharad vivasvato vaiśvānaram mātariśvā parāvataḥ //
ṚV, 7, 9, 3.1 amūraḥ kavir aditir vivasvān susaṃsan mitro atithiḥ śivo naḥ /
ṚV, 8, 6, 39.2 matsvā vivasvato matī //
ṚV, 8, 39, 3.2 sa deveṣu pra cikiddhi tvaṃ hy asi pūrvyaḥ śivo dūto vivasvato nabhantām anyake same //
ṚV, 8, 52, 1.1 yathā manau vivasvati somaṃ śakrāpibaḥ sutam /
ṚV, 8, 67, 20.1 mā no hetir vivasvata ādityāḥ kṛtrimā śaruḥ /
ṚV, 8, 72, 8.1 ā daśabhir vivasvata indraḥ kośam acucyavīt /
ṚV, 9, 10, 5.1 āpānāso vivasvato jananta uṣaso bhagam /
ṚV, 9, 14, 5.1 naptībhir yo vivasvataḥ śubhro na māmṛje yuvā /
ṚV, 9, 26, 4.1 tam ahyan bhurijor dhiyā saṃvasānaṃ vivasvataḥ /
ṚV, 9, 66, 8.2 vipram ājā vivasvataḥ //
ṚV, 9, 99, 2.2 yadī vivasvato dhiyo hariṃ hinvanti yātave //
ṚV, 10, 12, 7.1 yasmin devā vidathe mādayante vivasvataḥ sadane dhārayante /
ṚV, 10, 14, 5.2 vivasvantaṃ huve yaḥ pitā te 'smin yajñe barhiṣy ā niṣadya //
ṚV, 10, 17, 1.2 yamasya mātā paryuhyamānā maho jāyā vivasvato nanāśa //
ṚV, 10, 17, 2.1 apāgūhann amṛtām martyebhyaḥ kṛtvī savarṇām adadur vivasvate /
ṚV, 10, 21, 5.2 bhuvad dūto vivasvato vi vo made priyo yamasya kāmyo vivakṣase //
ṚV, 10, 39, 12.2 yasya yoge duhitā jāyate diva ubhe ahanī sudine vivasvataḥ //
ṚV, 10, 63, 1.1 parāvato ye didhiṣanta āpyam manuprītāso janimā vivasvataḥ /
ṚV, 10, 65, 6.2 sā prabruvāṇā varuṇāya dāśuṣe devebhyo dāśaddhaviṣā vivasvate //
ṚV, 10, 75, 1.1 pra su va āpo mahimānam uttamaṃ kārur vocāti sadane vivasvataḥ /
Ṛgvedakhilāni
ṚVKh, 1, 3, 2.2 ā tiṣṭhad yatra duhitā vivasvatas tam evārvāñcam avase karāmahe //
ṚVKh, 1, 4, 7.1 dhātā rātiḥ savitedaṃ juṣantāṃ tvaṣṭā yad dūto abhavad vivasvataḥ /
ṚVKh, 3, 4, 1.1 yathā manau vivasvati somaṃ śakrāpibaḥ sutam /
Buddhacarita
BCar, 4, 28.2 ākrīḍa iva vibhrāje vivasvānapsarovṛtaḥ //
BCar, 7, 32.1 iti sma tattadbahuyuktiyuktaṃ jagāda cāstaṃ ca yayau vivasvān /
BCar, 8, 78.1 vibhordaśakṣatrakṛtaḥ prajāpateḥ parāparajñasya vivasvadātmanaḥ /
Mahābhārata
MBh, 1, 1, 42.1 putrā vivasvataḥ sarve mahyas teṣāṃ tathāvaraḥ /
MBh, 1, 59, 15.2 bhago vivasvān pūṣā ca savitā daśamastathā //
MBh, 1, 70, 9.3 indrādīn vīryasampannān vivasvantam athāpi ca //
MBh, 1, 70, 10.1 vivasvataḥ suto jajñe yamo vaivasvataḥ prabhuḥ /
MBh, 1, 90, 7.2 aditer vivasvān /
MBh, 1, 90, 7.3 vivasvato manuḥ /
MBh, 1, 104, 9.6 tāṃ samāsādya devastu vivasvān idam abravīt /
MBh, 1, 104, 9.16 saivam uktā bahuvidhaṃ sāntvaṃ krūraṃ vivasvatā /
MBh, 1, 114, 55.2 indro vivasvān pūṣā ca tvaṣṭā ca savitā tathā //
MBh, 1, 160, 7.1 vivasvato vai kaunteya sāvitryavarajā vibho /
MBh, 1, 162, 15.4 vivasvatastadarthe cetyuktvāgād ṛṣisattamaḥ //
MBh, 1, 162, 18.1 tam uvāca mahātejā vivasvān munisattamam /
MBh, 1, 162, 18.12 vivasvate jñānabhṛd antarātmane /
MBh, 1, 162, 18.25 praṇipatya vivasvantaṃ bhānumantaṃ mahātapāḥ //
MBh, 3, 3, 20.1 indro vivasvān dīptāṃśuḥ śuciḥ śauriḥ śanaiścaraḥ /
MBh, 3, 85, 5.2 yajñabhūmiś ca devānāṃ śāmitraṃ ca vivasvataḥ //
MBh, 3, 185, 2.2 vivasvataḥ suto rājan paramarṣiḥ pratāpavān /
MBh, 3, 278, 15.2 vivasvān iva tejasvī bṛhaspatisamo matau /
MBh, 3, 281, 40.1 vivasvatas tvaṃ tanayaḥ pratāpavāṃs tato hi vaivasvata ucyase budhaiḥ /
MBh, 3, 291, 27.1 iti smoktā kuntirājātmajā sā vivasvantaṃ yācamānā salajjā /
MBh, 3, 299, 17.1 evaṃ vivasvatā tāta channenottamatejasā /
MBh, 4, 1, 2.51 tathā vivasvatā tāta channenottamatejasā /
MBh, 5, 81, 9.2 upatasthe vivasvantaṃ pāvakaṃ ca janārdanaḥ //
MBh, 5, 103, 12.1 śrutaśrīḥ śrutasenaśca vivasvān rocanāmukhaḥ /
MBh, 5, 107, 1.2 iyaṃ vivasvatā pūrvaṃ śrautena vidhinā kila /
MBh, 5, 110, 5.3 bhāskarasyeva pūrvāhṇe sahasrāṃśor vivasvataḥ //
MBh, 6, BhaGī 4, 1.2 imaṃ vivasvate yogaṃ proktavānahamavyayam /
MBh, 6, BhaGī 4, 1.3 vivasvānmanave prāha manurikṣvākave 'bravīt //
MBh, 6, BhaGī 4, 4.2 aparaṃ bhavato janma paraṃ janma vivasvataḥ /
MBh, 6, 115, 50.2 upāsiṣye vivasvantam evaṃ śaraśatācitaḥ /
MBh, 7, 69, 47.1 vivasvān bhagavān svasti karotu tava sarvaśaḥ /
MBh, 8, 45, 72.1 tāv abhyanandad rājā hi vivasvān aśvināv iva /
MBh, 8, 68, 38.1 karṇasya dehaṃ rudhirāvasiktaṃ bhaktānukampī bhagavān vivasvān /
MBh, 9, 44, 5.1 pūṣṇā bhagenāryamṇā ca aṃśena ca vivasvatā /
MBh, 12, 201, 15.2 savitā caiva dhātā ca vivasvāṃśca mahābalaḥ //
MBh, 12, 321, 34.1 vasiṣṭhaḥ parameṣṭhī ca vivasvān soma eva ca /
MBh, 12, 327, 95.2 vivasvate 'śvaśirase caturmūrtidhṛte sadā //
MBh, 12, 329, 44.5 atha bhikṣāpratyākhyānaruṣitena budhena brahmabhūtena vivasvato dvitīye janmanyaṇḍasaṃjñitasyāṇḍaṃ māritam adityāḥ /
MBh, 12, 329, 44.6 sa mārtaṇḍo vivasvān abhavacchrāddhadevaḥ //
MBh, 12, 336, 46.2 āditye savitur jyeṣṭhe vivasvāñ jagṛhe tataḥ //
MBh, 12, 336, 47.1 tretāyugādau ca punar vivasvānmanave dadau /
MBh, 12, 347, 1.3 dattābhyanujñaḥ svaṃ veśma kṛtakarmā vivasvataḥ //
MBh, 12, 350, 1.2 vivasvato gacchati paryayeṇa voḍhuṃ bhavāṃstaṃ ratham ekacakram /
MBh, 12, 350, 12.1 tasyābhigamanaprāptau hasto datto vivasvatā /
MBh, 13, 17, 137.1 sādhyarṣir vasur ādityo vivasvān savitā mṛḍaḥ /
MBh, 13, 81, 7.1 indro vivasvān somaśca viṣṇur āpo 'gnir eva ca /
MBh, 13, 91, 31.1 vivasvān vīryavān hrīmān kīrtimān kṛta eva ca /
Manusmṛti
ManuS, 1, 62.2 cākṣuṣaś ca mahātejā vivasvatsuta eva ca //
Rāmāyaṇa
Rām, Bā, 69, 18.1 vivasvān kaśyapāj jajñe manur vaivasvataḥ smṛtaḥ /
Rām, Ay, 34, 18.2 udyato 'ṃśumataḥ kāle khaṃ prabheva vivasvataḥ //
Rām, Ay, 102, 5.1 vivasvān kaśyapāj jajñe manur vaivasvataḥ smṛtaḥ /
Rām, Ār, 11, 17.2 viṣṇoḥ sthānaṃ mahendrasya sthānaṃ caiva vivasvataḥ //
Rām, Ār, 13, 9.1 dakṣo vivasvān aparo 'riṣṭanemiś ca rāghava /
Rām, Ār, 35, 14.2 icchasi prasabhaṃ hartuṃ prabhām iva vivasvataḥ //
Rām, Su, 3, 16.1 vivasvatastanūjasya hareśca kuśaparvaṇaḥ /
Rām, Yu, 52, 18.2 katham āśaṃsase yoddhuṃ tulyenendravivasvatoḥ //
Rām, Utt, 35, 23.1 tatodyantaṃ vivasvantaṃ japāpuṣpotkaropamam /
Saundarānanda
SaundĀ, 7, 28.2 yasyāṃ vivasvāniva bhūjalādaḥ sutaḥ prasūto 'sya kapiñjalādaḥ //
SaundĀ, 12, 28.2 rajasā caṇḍavātena vivasvata iva prabhā //
Agnipurāṇa
AgniPur, 19, 2.2 pūṣā vivasvān savitā mitro 'tha varuṇo bhagaḥ //
Amarakośa
AKośa, 1, 117.1 bhāsvadvivasvatsaptāśvaharidaśvoṣṇaraśmayaḥ /
Harivaṃśa
HV, 3, 51.1 vivasvān savitā caiva mitro varuṇa eva ca /
HV, 7, 26.2 bhṛgur nabho vivasvāṃś ca sudhāmā virajās tathā //
HV, 8, 1.2 vivasvān kaśyapāj jajñe dākṣāyaṇyām ariṃdama /
HV, 8, 1.3 tasya bhāryābhavat saṃjñā tvāṣṭrī devī vivasvataḥ /
HV, 8, 5.1 tejas tv abhyadhikaṃ tāta nityam eva vivasvataḥ /
HV, 8, 8.1 śyāmavarṇaṃ tu tadrūpaṃ saṃjñā dṛṣṭvā vivasvataḥ /
HV, 8, 25.1 vivasvān uvāca /
HV, 8, 28.3 sā tat pariharantī sma nācacakṣe vivasvataḥ //
HV, 8, 29.2 tataḥ sarvaṃ yathāvṛttam ācacakṣe vivasvataḥ /
HV, 8, 29.3 vivasvān atha tac chrutvā kruddhas tvaṣṭāram abhyagāt //
HV, 8, 34.1 tato 'bhyupagamāt tvaṣṭā mārtaṇḍasya vivasvataḥ /
HV, 8, 38.1 sā tan niravamac chukraṃ nāsikāyā vivasvataḥ /
HV, 10, 79.2 ete vivasvato vaṃśe rājāno bhūritejasaḥ //
HV, 10, 80.1 paṭhan samyag imāṃ sṛṣṭim ādityasya vivasvataḥ /
HV, 10, 80.3 prajānām eti sāyujyam ādityasya vivasvataḥ //
HV, 11, 1.2 kathaṃ vai śrāddhadevatvam ādityasya vivasvataḥ /
Kirātārjunīya
Kir, 2, 38.2 adhitiṣṭhati lokam ojasā sa vivasvān iva medinīpatiḥ //
Kir, 5, 35.2 sa eṣa kailāsa upāntasarpiṇaḥ karoty akālāstamayaṃ vivasvataḥ //
Kir, 5, 48.2 bhavati dīptir adīpitakaṃdarā timirasaṃvaliteva vivasvataḥ //
Kir, 7, 2.2 rāmāṇām upari vivasvataḥ sthitānāṃ nāsede caritaguṇatvam ātapatraiḥ //
Kir, 9, 7.2 astaśailagahanaṃ nu vivasvān āviveśa jaladhiṃ nu mahīṃ nu //
Kir, 15, 9.1 vivasvadaṃśusaṃśleṣadviguṇīkṛtatejasaḥ /
Kir, 16, 5.2 na hetayaḥ prāptataḍittviṣaḥ khe vivasvadaṃśujvalitāḥ patanti //
Kir, 17, 48.2 śastrābhighātais tam ajasram īśas tvaṣṭā vivasvantam ivollilekha //
Kumārasaṃbhava
KumSaṃ, 1, 16.1 saptarṣihastāvacitāvaśeṣāṇy adho vivasvān parivartamānaḥ /
KumSaṃ, 8, 31.1 sīkaravyatikaraṃ marīcibhir dūrayaty avanate vivasvati /
KumSaṃ, 8, 34.1 paśya paścimadigantalambinā nirmitaṃ mitakathe vivasvatā /
KumSaṃ, 8, 37.2 khaṃ hṛtātapajalaṃ vivasvatā bhāti kiṃcid iva śeṣavat saraḥ //
Kāvyālaṃkāra
KāvyAl, 2, 48.1 kathaṃ pāto'mbudhārāṇāṃ jvalantīnāṃ vivasvataḥ /
Kūrmapurāṇa
KūPur, 1, 15, 16.2 vivasvān savitā pūṣā hyaṃśumān viṣṇureva ca //
KūPur, 1, 39, 30.1 catvāriṃśat sahasrāṇi dvitīyo 'kṣo vivasvataḥ /
KūPur, 1, 40, 2.2 vivasvānatha pūṣā ca parjanyaścāṃśureva ca //
KūPur, 1, 41, 18.2 vivasvān śrāvaṇe māsi prauṣṭhapadyāṃ bhagaḥ smṛtaḥ //
KūPur, 1, 41, 21.2 vivasvān daśabhiḥ pāti pātyekādaśabhirbhagaḥ //
KūPur, 1, 49, 23.1 vivasvataḥ suto viprāḥ śrāddhadevo mahādyutiḥ /
Liṅgapurāṇa
LiPur, 1, 55, 25.2 vivasvāṃścaiva pūṣā ca parjanyo'ṃśur bhagas tathā //
LiPur, 1, 55, 52.2 indraścaiva vivasvāṃś ca aṅgirā bhṛgureva ca //
LiPur, 1, 59, 32.1 aṃśur vivasvāṃstvaṣṭā ca parjanyo viṣṇureva ca /
LiPur, 1, 59, 34.1 vivasvān śrāvaṇe māsi prauṣṭhapade bhagaḥ smṛtaḥ /
LiPur, 1, 59, 37.1 vivasvān daśabhir yāti yātyekādaśabhir bhagaḥ /
LiPur, 1, 61, 16.2 vivasvānaditeḥ putraḥ sūryo vaivasvate'ntare //
LiPur, 1, 61, 19.1 śanaiścaro virūpastu saṃjñāputro vivasvataḥ /
LiPur, 1, 61, 22.1 sauram agnimayaṃ sthānaṃ sahasrāṃśorvivasvataḥ /
LiPur, 1, 61, 40.2 vivasvānaditeḥ putraḥ sūryo vai munisattamāḥ //
LiPur, 1, 63, 26.1 vivasvānsavitā pūṣā aṃśumān viṣṇureva ca /
LiPur, 1, 69, 13.2 syamantako nāma maṇirdattastasmai vivasvatā //
LiPur, 1, 82, 42.1 vikartano vivasvāṃś ca mārtaṇḍo bhāskaro raviḥ /
LiPur, 1, 98, 94.2 bhago vivasvānādityo yogācāryo bṛhaspatiḥ //
LiPur, 1, 102, 18.2 tvaṣṭāryamā vivasvāṃś ca yamo varuṇa eva ca //
LiPur, 1, 107, 26.1 sahaiva cāruhya tadā dvipaṃ taṃ pragṛhya vālavyajanaṃ vivasvān /
Matsyapurāṇa
MPur, 6, 4.2 vivasvānsavitā pūṣā aṃśumān viṣṇur eva ca //
MPur, 9, 23.1 vivasvānatināmā ca ṣaṣṭhe saptarṣayo'pare /
MPur, 11, 2.2 vivasvānkaśyapāt pūrvam adityāmabhavat sutaḥ /
MPur, 11, 4.2 tatastejomayaṃ rūpamasahantī vivasvataḥ //
MPur, 11, 22.1 vivasvānatha tajjñātvā saṃjñāyāḥ karmaceṣṭitam /
MPur, 69, 61.2 asyāṃ ca kalyāṇatithau vivasvānsahasradhāreṇa sahasraraśmiḥ //
MPur, 93, 35.1 agne vivasvaduṣasa iti somasutāya vai /
MPur, 97, 6.2 divākaraṃ tathāgneye vivasvantamataḥ param //
MPur, 126, 10.1 indraścaiva vivasvāṃśca aṅgirā bhṛgureva ca /
MPur, 128, 46.2 sūryo devo vivasvāṃśca aṣṭamastvaditeḥ sutaḥ //
MPur, 128, 49.1 śanaiścaro virūpaśca saṃjñāputro vivasvataḥ /
MPur, 128, 52.1 śuklamagnisamaṃ divyaṃ sahasrāṃśorvivasvataḥ /
MPur, 162, 29.2 vivasvān gharmasamaye himavantamivāṃśubhiḥ //
Suśrutasaṃhitā
Su, Sū., 6, 8.2 śītāṃśuḥ kledayatyurvīṃ vivasvān śoṣayaty api /
Sūryasiddhānta
SūrSiddh, 1, 3.2 ārādhayan vivasvantaṃ tapas tepe suduścaram //
SūrSiddh, 1, 8.2 yuge yuge maharṣīṇāṃ svayam eva vivasvatā //
Viṣṇupurāṇa
ViPur, 1, 15, 131.1 vivasvān savitā caiva mitro varuṇa eva ca /
ViPur, 2, 8, 5.1 catvāriṃśatsahasrāṇi dvitīyo 'kṣo vivasvataḥ /
ViPur, 2, 8, 21.1 prabhā vivasvato rātrāvastaṃ gacchati bhāskare /
ViPur, 2, 8, 47.1 dakṣiṇe tvayane caiva viparītā vivasvataḥ //
ViPur, 2, 9, 8.2 vivasvān aṣṭabhirmāsairādāyāpo rasānvitāḥ /
ViPur, 2, 9, 9.1 vivasvān aṃśubhistīkṣṇairādāya jagato jalam /
ViPur, 2, 10, 10.1 vivasvānugrasenaśca bhṛgurāpūraṇas tathā /
ViPur, 2, 11, 5.1 vivasvānudito madhye yātyastamiti kiṃ janaḥ /
ViPur, 3, 1, 30.1 vivasvataḥ suto vipra śrāddhadevo mahādyutiḥ /
ViPur, 3, 2, 6.1 tato vivasvānākhyāte tayaivāraṇyasaṃsthitām /
ViPur, 3, 5, 21.2 sattvadhāmadharo devo namastasmai vivasvate //
ViPur, 3, 5, 24.1 namaḥ savitre sūryāya bhāskarāya vivasvate /
ViPur, 3, 11, 40.1 namo vivasvate brahman bhāsvate viṣṇutejase /
ViPur, 4, 1, 7.1 brahmaṇaśca dakṣiṇāṅguṣṭhajanmā dakṣaḥ prajāpatiḥ dakṣasyāditiraditervivasvān vivasvato manuḥ //
ViPur, 4, 1, 7.1 brahmaṇaśca dakṣiṇāṅguṣṭhajanmā dakṣaḥ prajāpatiḥ dakṣasyāditiraditervivasvān vivasvato manuḥ //
Ṛtusaṃhāra
ṚtuS, Prathamaḥ sargaḥ, 18.1 vivasvatā tīkṣṇatarāṃśumālinā sapaṅkatoyāt saraso 'bhitāpitaḥ /
Abhidhānacintāmaṇi
AbhCint, 2, 10.1 bradhno haṃsaścitrabhānurvivasvānsūrastvaṣṭā dvādaśātmā ca heliḥ /
Bhāratamañjarī
BhāMañj, 5, 185.2 yat prāṇito rājati khe vivasvānsanātano yogivaraiḥ sa mṛgyaḥ //
Garuḍapurāṇa
GarPur, 1, 6, 41.1 vivasvānsavitā caiva mitro varuṇa eva ca /
GarPur, 1, 17, 8.1 savitā caiva dhātā ca vivasvāṃśca mahābalaḥ /
GarPur, 1, 46, 10.1 aryamā savitā caiva vivasvānvibudhādhipaḥ /
GarPur, 1, 58, 4.2 catvāriṃśatsahasrāṇi dvitīyo 'kṣo vivasvataḥ //
GarPur, 1, 58, 13.1 vivasvānugrasenaśca bhṛgurāpūraṇastathā /
GarPur, 1, 138, 2.1 tato 'pitar vivasvāṃśca tataḥ sūnurvivasvataḥ /
GarPur, 1, 138, 2.1 tato 'pitar vivasvāṃśca tataḥ sūnurvivasvataḥ /
Hitopadeśa
Hitop, 3, 120.2 mudaṃ viṣādaḥ śaradaṃ himāgamas tamo vivasvān sukṛtaṃ kṛtaghnatā /
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 12.1, 10.2 yathā hy ayaṃ jyotirātmā vivasvān apo bhinnā bahudhaiko 'nugacchan /
MṛgṬīkā zu MṛgT, Vidyāpāda, 7, 20.2, 1.0 dharmiṇo 'nugrāhyasya dharmāṇāṃ yad anuvartanaṃ so 'nugrāhakasyānugrahaḥ kramavikasvarasvarūpāṇāṃ padmānāmiva vivasvataḥ //
Skandapurāṇa
SkPur, 13, 10.1 tejaḥpratāpādhikadivyarūpaḥ prodbhāsayan sarvadiśo vivasvān /
Ānandakanda
ĀK, 1, 20, 88.2 prāpnuyānmūlabandhena mṛtyuthopi vivasvatām //
Haribhaktivilāsa
HBhVil, 3, 320.2 kṣamasveti tam udvāsya dadyād arghyaṃ vivasvate //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 125, 37.2 vivasvānsavitā pūṣā caṇḍāṃśurbharga eva ca //
SkPur (Rkh), Revākhaṇḍa, 191, 8.1 vivasvānsavitā pūṣā hyaṃśumānviṣṇur eva ca /
SkPur (Rkh), Revākhaṇḍa, 191, 14.2 viṣṇuśca saumyadigbhāge vivasvānīśagocare //