Occurrences

Kathāsaritsāgara

Kathāsaritsāgara
KSS, 1, 4, 18.1 vivāhe niścite gatvā vyāḍirānayati sma tām /
KSS, 1, 6, 14.2 gāndharveṇa vivāhena māṃ bhāryāmakarottadā //
KSS, 1, 6, 98.2 gāndharveṇa vivāhena tato bhāryā kṛtā mayā //
KSS, 2, 5, 51.1 kṛtabandhuparityāgā vivāhavidhisatvarā /
KSS, 2, 5, 73.1 tāmraliptīmatha prāpya tayoḥ kṛtavivāhayoḥ /
KSS, 2, 6, 5.2 na vivāho bhaved rājan pratīkṣethās tathā manāk //
KSS, 2, 6, 32.1 nirvartitavivāhau tāvādau lokasya cakṣuṣi /
KSS, 2, 6, 64.1 gopālako 'tha vivāhakartuḥ saṃdeśataḥ pituḥ /
KSS, 2, 6, 79.2 āsanne ca vivāhe tāmakasmāddaṣṭavānahiḥ //
KSS, 3, 1, 36.1 durlakṣaṇeyaṃ kanyā te vivāho 'syā yadā bhavet /
KSS, 3, 2, 63.2 padmāvatīvivāhāya vatseśo 'trāgamiṣyati //
KSS, 3, 2, 66.2 vivāhotsavasaṃbhāraṃ cakāra magadheśvaraḥ //
KSS, 3, 2, 70.1 athāsannavivāhāyāḥ padmāvatyā manasvinī /
KSS, 3, 3, 85.2 vivāho mama putrasya tāvadastviti cintayan //
KSS, 4, 1, 55.1 yauvanasthasya tasyātha vivāhaṃ tanayasya saḥ /
KSS, 4, 1, 57.1 tasmād vivāhaṃ putrasya karomi vaṇijāṃ gṛhāt /
KSS, 4, 2, 124.1 saṃmantryātha tayā sākaṃ vivāhāya yathāvidhi /
KSS, 4, 2, 173.2 yuvarājo vivāhāya saṃbhāram akarot svasuḥ //
KSS, 4, 3, 26.2 vivāhāntaraparyāptaṃ vitīrya vipulaṃ vasu //
KSS, 5, 1, 29.2 vatse kadā vivāhaṃ te drakṣyāmītyuditā mayā //
KSS, 5, 1, 32.2 tanniṣiddhavivāhāyāḥ kā varasya vicāraṇā //
KSS, 5, 1, 36.1 tāta naivepsitastāvad vivāho mama sāṃpratam /
KSS, 5, 1, 202.1 ataḥ saṃprati mā bhūt te madvivāhakṛte tvarā /
KSS, 6, 1, 9.1 pitā vatseśvaraścāsya vivāhādimanorathaiḥ /
KSS, 6, 2, 69.2 etadvivāhānnāke nau bhūyo bhāvī samāgamaḥ //