Occurrences

Chāndogyopaniṣad
Buddhacarita
Carakasaṃhitā
Lalitavistara
Mahābhārata
Manusmṛti
Rāmāyaṇa
Saundarānanda
Yogasūtra
Amarakośa
Aṣṭāṅgahṛdayasaṃhitā
Bodhicaryāvatāra
Daśakumāracarita
Kirātārjunīya
Kāvyādarśa
Kāvyālaṃkāra
Liṅgapurāṇa
Pañcārthabhāṣya
Ratnaṭīkā
Saṃvitsiddhi
Suśrutasaṃhitā
Sāṃkhyakārikābhāṣya
Sāṃkhyatattvakaumudī
Viṣṇupurāṇa
Yogasūtrabhāṣya
Śatakatraya
Abhidhānacintāmaṇi
Amaraughaśāsana
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Gītagovinda
Kathāsaritsāgara
Mṛgendraṭīkā
Nāṭyaśāstravivṛti
Rasahṛdayatantra
Rasaratnasamuccaya
Rasaratnākara
Rājamārtaṇḍa
Rājanighaṇṭu
Sarvadarśanasaṃgraha
Tantrasāra
Tantrāloka
Ānandakanda
Āryāsaptaśatī
Āyurvedadīpikā
Janmamaraṇavicāra
Mugdhāvabodhinī
Saddharmapuṇḍarīkasūtra
Skandapurāṇa (Revākhaṇḍa)

Chāndogyopaniṣad
ChU, 6, 9, 2.1 te yathā tatra na vivekaṃ labhante 'muṣyāhaṃ vṛkṣasya raso 'smy amuṣyāhaṃ vṛkṣasya raso 'smīti /
Buddhacarita
BCar, 5, 11.1 adhigamya tato vivekajaṃ tu paramaprītisukhaṃ manaḥsamādhim /
BCar, 5, 31.2 taruṇasya manaścalatyaraṇyād anabhijñasya viśeṣato viveke //
BCar, 12, 49.2 vivekajamavāpnoti pūrvadhyānaṃ vitarkavat //
Carakasaṃhitā
Ca, Śār., 4, 12.4 tatrāsyākāśātmakaṃ śabdaḥ śrotraṃ lāghavaṃ saukṣmyaṃ vivekaśca vāyvātmakaṃ sparśaḥ sparśanaṃ raukṣyaṃ preraṇaṃ dhātuvyūhanaṃ ceṣṭāśca śārīryaḥ agnyātmakaṃ rūpaṃ darśanaṃ prakāśaḥ paktirauṣṇyaṃ ca abātmakaṃ raso rasanaṃ śaityaṃ mārdavaṃ snehaḥ kledaśca pṛthivyātmakaṃ gandho ghrāṇaṃ gauravaṃ sthairyaṃ mūrtiśceti //
Lalitavistara
LalVis, 4, 4.54 kāyagatānusmṛtir dharmālokamukhaṃ kāyavivekatāyai saṃvartate /
LalVis, 11, 1.7 āsādya ca viviktaṃ kāmairviviktaṃ pāpakairakuśalairdharmaiḥ savitarkaṃ savicāraṃ vivekajaṃ prītisukhaṃ prathamaṃ dhyānamupasaṃpadya viharati sma /
LalVis, 13, 143.1 tatra bhikṣavo bodhisattvaḥ pūrvāntata eva suviditasaṃsāradoṣaḥ saṃskṛtenādhyāśayenānarthikaḥ sarvopādānaparigrahairanarthiko buddhadharmanirvāṇābhimukhaḥ saṃsāraparāṅmukhastathāgatagocarābhirataḥ māraviṣayagocarāsaṃsṛṣṭaḥ ādīptabhavadoṣadarśī traidhātukānniḥśaraṇābhiprāyaḥ saṃsāradoṣādīnavaniḥsaraṇakuśalaḥ pravrajyābhilāṣī niṣkramaṇābhiprāyo vivekanimno vivekapravaṇo vivekaprāgbhāraḥ āraṇyaprāraṇyābhimukhaḥ pravivekapraśamābhikāṅkṣī ātmaparahitapratipannaḥ anuttarapratipattiśūro lokasyārthakāmo hitakāmaḥ sukhakāmo yogakṣemakāmo lokānukampako hitaiṣī maitrīvihārī mahākāruṇikaḥ saṃgrahavastukuśalaḥ satatasamitam aparikhinnamānasaḥ sattvaparipākavinayakuśalaḥ sarvasattveṣvekaputrakapremānugatamanasikāraḥ sarvavastunirapekṣaparityāgī dānasaṃvibhāgarataḥ prayuktatyāgaḥ prayatapāṇiḥ tyāgaśūro yaṣṭayajñaḥ susamṛddhapuṇyaḥ susaṃgṛhītapuṇyaḥ pariṣkāravigatamalāmātsaryasunigṛhītacitto 'nuttaro mahādānapatirdattvā ca vipākāpratikāṅkṣī pradānaśūraḥ icchāmahecchālobhadveṣamadamānamohamātsaryapramukhasarvārikleśagaṇapratyarthikanigrahāyābhyutthitaḥ sarvajñatācittotpādaprabandhāccalitaḥ mahātyāgacittasaṃnāhasusaṃnaddhaḥ lokānukampako hitaiṣīva varmitakavacitavīryaḥ sattvapramokṣālambanamahākaruṇābalavikramaparākramaḥ avaivartikasarvasattvasamacittatyāgapraharaṇo yathābhiprāyasattvāśayasaṃtoṣaṇo bodhibhājanībhūtaḥ kālākṣuṇṇadharmavedhī bodhipariṇāmapraṇidhiḥ anavanāmitadhvajas trimaṇḍalapariśodhanadānaparityāgī jñānavaravajradṛḍhapraharaṇaḥ sunigṛhītakleśapratyarthikaḥ śīlaguṇacāritrapratipannaḥ svārakṣitakāyavāṅmanaskarmānto 'ṇumātrāvadyabhayadarśī supariśuddhaśīlaḥ amalavimalanirmalacittaḥ sarvaduruktadurāgatavacanapathākrośaparibhāṣaṇakutsanatāḍanatarjanavadhabandhanāvarodhanaparikleśāluḍitacitto 'kṣubhitacittaḥ kṣāntisaurabhyasampannaḥ akṣato 'nupahato 'vyāpannacittaḥ sarvasattvahitārthāyottaptavīryārambhī dṛḍhasamādānasarvakuśalamūladharmasamudānayanāpratyudāvartyasmṛtimān susaṃprajñāsusamāhito 'vikṣiptacitto dhyānaikāgramanasikāro dharmapravicayakuśalo labdhāloko vigatatamo'ndhakāraḥ anityaduḥkhātmāśubhākāraparibhāvitacetāḥ smṛtyupasthānasamyakprahāṇaṛddhipādendriyabalabodhyaṅgamārgāryasatyasarvabodhipakṣadharmasuparikarmakṛtamanasikāraḥ śamathavipaśyanāsuparyavadātabuddhiḥ pratītyasamutpādasatyadarśī satyānubodhādaparapratyayastrivimokṣasukhavikrīḍito māyāmarīcisvapnodakacandrapratiśrutkāpratibhāsopamasarvadharmanayāvatīrṇaḥ //
LalVis, 13, 143.1 tatra bhikṣavo bodhisattvaḥ pūrvāntata eva suviditasaṃsāradoṣaḥ saṃskṛtenādhyāśayenānarthikaḥ sarvopādānaparigrahairanarthiko buddhadharmanirvāṇābhimukhaḥ saṃsāraparāṅmukhastathāgatagocarābhirataḥ māraviṣayagocarāsaṃsṛṣṭaḥ ādīptabhavadoṣadarśī traidhātukānniḥśaraṇābhiprāyaḥ saṃsāradoṣādīnavaniḥsaraṇakuśalaḥ pravrajyābhilāṣī niṣkramaṇābhiprāyo vivekanimno vivekapravaṇo vivekaprāgbhāraḥ āraṇyaprāraṇyābhimukhaḥ pravivekapraśamābhikāṅkṣī ātmaparahitapratipannaḥ anuttarapratipattiśūro lokasyārthakāmo hitakāmaḥ sukhakāmo yogakṣemakāmo lokānukampako hitaiṣī maitrīvihārī mahākāruṇikaḥ saṃgrahavastukuśalaḥ satatasamitam aparikhinnamānasaḥ sattvaparipākavinayakuśalaḥ sarvasattveṣvekaputrakapremānugatamanasikāraḥ sarvavastunirapekṣaparityāgī dānasaṃvibhāgarataḥ prayuktatyāgaḥ prayatapāṇiḥ tyāgaśūro yaṣṭayajñaḥ susamṛddhapuṇyaḥ susaṃgṛhītapuṇyaḥ pariṣkāravigatamalāmātsaryasunigṛhītacitto 'nuttaro mahādānapatirdattvā ca vipākāpratikāṅkṣī pradānaśūraḥ icchāmahecchālobhadveṣamadamānamohamātsaryapramukhasarvārikleśagaṇapratyarthikanigrahāyābhyutthitaḥ sarvajñatācittotpādaprabandhāccalitaḥ mahātyāgacittasaṃnāhasusaṃnaddhaḥ lokānukampako hitaiṣīva varmitakavacitavīryaḥ sattvapramokṣālambanamahākaruṇābalavikramaparākramaḥ avaivartikasarvasattvasamacittatyāgapraharaṇo yathābhiprāyasattvāśayasaṃtoṣaṇo bodhibhājanībhūtaḥ kālākṣuṇṇadharmavedhī bodhipariṇāmapraṇidhiḥ anavanāmitadhvajas trimaṇḍalapariśodhanadānaparityāgī jñānavaravajradṛḍhapraharaṇaḥ sunigṛhītakleśapratyarthikaḥ śīlaguṇacāritrapratipannaḥ svārakṣitakāyavāṅmanaskarmānto 'ṇumātrāvadyabhayadarśī supariśuddhaśīlaḥ amalavimalanirmalacittaḥ sarvaduruktadurāgatavacanapathākrośaparibhāṣaṇakutsanatāḍanatarjanavadhabandhanāvarodhanaparikleśāluḍitacitto 'kṣubhitacittaḥ kṣāntisaurabhyasampannaḥ akṣato 'nupahato 'vyāpannacittaḥ sarvasattvahitārthāyottaptavīryārambhī dṛḍhasamādānasarvakuśalamūladharmasamudānayanāpratyudāvartyasmṛtimān susaṃprajñāsusamāhito 'vikṣiptacitto dhyānaikāgramanasikāro dharmapravicayakuśalo labdhāloko vigatatamo'ndhakāraḥ anityaduḥkhātmāśubhākāraparibhāvitacetāḥ smṛtyupasthānasamyakprahāṇaṛddhipādendriyabalabodhyaṅgamārgāryasatyasarvabodhipakṣadharmasuparikarmakṛtamanasikāraḥ śamathavipaśyanāsuparyavadātabuddhiḥ pratītyasamutpādasatyadarśī satyānubodhādaparapratyayastrivimokṣasukhavikrīḍito māyāmarīcisvapnodakacandrapratiśrutkāpratibhāsopamasarvadharmanayāvatīrṇaḥ //
LalVis, 13, 143.1 tatra bhikṣavo bodhisattvaḥ pūrvāntata eva suviditasaṃsāradoṣaḥ saṃskṛtenādhyāśayenānarthikaḥ sarvopādānaparigrahairanarthiko buddhadharmanirvāṇābhimukhaḥ saṃsāraparāṅmukhastathāgatagocarābhirataḥ māraviṣayagocarāsaṃsṛṣṭaḥ ādīptabhavadoṣadarśī traidhātukānniḥśaraṇābhiprāyaḥ saṃsāradoṣādīnavaniḥsaraṇakuśalaḥ pravrajyābhilāṣī niṣkramaṇābhiprāyo vivekanimno vivekapravaṇo vivekaprāgbhāraḥ āraṇyaprāraṇyābhimukhaḥ pravivekapraśamābhikāṅkṣī ātmaparahitapratipannaḥ anuttarapratipattiśūro lokasyārthakāmo hitakāmaḥ sukhakāmo yogakṣemakāmo lokānukampako hitaiṣī maitrīvihārī mahākāruṇikaḥ saṃgrahavastukuśalaḥ satatasamitam aparikhinnamānasaḥ sattvaparipākavinayakuśalaḥ sarvasattveṣvekaputrakapremānugatamanasikāraḥ sarvavastunirapekṣaparityāgī dānasaṃvibhāgarataḥ prayuktatyāgaḥ prayatapāṇiḥ tyāgaśūro yaṣṭayajñaḥ susamṛddhapuṇyaḥ susaṃgṛhītapuṇyaḥ pariṣkāravigatamalāmātsaryasunigṛhītacitto 'nuttaro mahādānapatirdattvā ca vipākāpratikāṅkṣī pradānaśūraḥ icchāmahecchālobhadveṣamadamānamohamātsaryapramukhasarvārikleśagaṇapratyarthikanigrahāyābhyutthitaḥ sarvajñatācittotpādaprabandhāccalitaḥ mahātyāgacittasaṃnāhasusaṃnaddhaḥ lokānukampako hitaiṣīva varmitakavacitavīryaḥ sattvapramokṣālambanamahākaruṇābalavikramaparākramaḥ avaivartikasarvasattvasamacittatyāgapraharaṇo yathābhiprāyasattvāśayasaṃtoṣaṇo bodhibhājanībhūtaḥ kālākṣuṇṇadharmavedhī bodhipariṇāmapraṇidhiḥ anavanāmitadhvajas trimaṇḍalapariśodhanadānaparityāgī jñānavaravajradṛḍhapraharaṇaḥ sunigṛhītakleśapratyarthikaḥ śīlaguṇacāritrapratipannaḥ svārakṣitakāyavāṅmanaskarmānto 'ṇumātrāvadyabhayadarśī supariśuddhaśīlaḥ amalavimalanirmalacittaḥ sarvaduruktadurāgatavacanapathākrośaparibhāṣaṇakutsanatāḍanatarjanavadhabandhanāvarodhanaparikleśāluḍitacitto 'kṣubhitacittaḥ kṣāntisaurabhyasampannaḥ akṣato 'nupahato 'vyāpannacittaḥ sarvasattvahitārthāyottaptavīryārambhī dṛḍhasamādānasarvakuśalamūladharmasamudānayanāpratyudāvartyasmṛtimān susaṃprajñāsusamāhito 'vikṣiptacitto dhyānaikāgramanasikāro dharmapravicayakuśalo labdhāloko vigatatamo'ndhakāraḥ anityaduḥkhātmāśubhākāraparibhāvitacetāḥ smṛtyupasthānasamyakprahāṇaṛddhipādendriyabalabodhyaṅgamārgāryasatyasarvabodhipakṣadharmasuparikarmakṛtamanasikāraḥ śamathavipaśyanāsuparyavadātabuddhiḥ pratītyasamutpādasatyadarśī satyānubodhādaparapratyayastrivimokṣasukhavikrīḍito māyāmarīcisvapnodakacandrapratiśrutkāpratibhāsopamasarvadharmanayāvatīrṇaḥ //
Mahābhārata
MBh, 12, 188, 15.1 vicāraśca vitarkaśca vivekaścopajāyate /
MBh, 12, 224, 51.2 traya ete 'pṛthagbhūtā navivekaṃ tu kecana //
Manusmṛti
ManuS, 1, 26.1 karmaṇāṃ ca vivekārthaṃ dharmādharmau vyavecayat /
ManuS, 1, 102.1 tasya karmavivekārthaṃ śeṣāṇām anupūrvaśaḥ /
Rāmāyaṇa
Rām, Su, 7, 63.2 vivekaḥ śakya ādhātuṃ bhūṣaṇāṅgāmbarasrajām //
Saundarānanda
SaundĀ, 14, 46.2 kāyasya kṛtvā hi vivekamādau sukho 'dhigantuṃ manaso vivekaḥ //
SaundĀ, 14, 46.2 kāyasya kṛtvā hi vivekamādau sukho 'dhigantuṃ manaso vivekaḥ //
SaundĀ, 17, 42.2 vivekajaṃ prītisukhopapannaṃ dhyānaṃ tataḥ sa prathamaṃ prapede //
SaundĀ, 18, 42.1 śāntasya tuṣṭasya sukho viveko vijñātatattvasya parīkṣakasya /
Yogasūtra
YS, 2, 26.1 vivekakhyātir aviplavā hānopāyaḥ //
YS, 2, 28.1 yogāṅgānuṣṭhānād aśuddhikṣaye jñānadīptir ā vivekakhyāteḥ //
YS, 3, 52.1 kṣaṇatatkramayoḥ saṃyamād vivekajaṃ jñānam //
YS, 3, 54.1 tārakaṃ sarvaviṣayaṃ sarvathāviṣayam akramaṃ ceti vivekajaṃ jñānam //
YS, 4, 25.1 tadā vivekanimnaṃ kaivalyaprāgbhāraṃ cittam //
YS, 4, 28.1 prasaṃkhyāne 'py akusīdasya sarvathā vivekakhyāter dharmameghaḥ samādhiḥ //
Amarakośa
AKośa, 2, 445.2 aupavastaṃ tūpavāsaḥ vivekaḥ pṛthagātmatā //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Cikitsitasthāna, 1, 169.2 hitāhitavivekaiśca jvaraṃ krodhādijaṃ jayet //
Bodhicaryāvatāra
BoCA, 2, 3.1 mahīdharā ratnamayāstathānye vanapradeśāśca vivekaramyāḥ /
BoCA, 8, 2.1 kāyacittavivekena vikṣepasya na sambhavaḥ /
BoCA, 8, 85.1 evam udvijaya kāmebhyo viveke janayedratim /
BoCA, 8, 89.1 evamādibhirākārairvivekaguṇabhāvanāt /
BoCA, 9, 161.1 vṛthaivāyurvahatyāśu vivekastu sudurlabhaḥ /
BoCA, 10, 43.1 vivekalābhinaḥ santu śikṣākāmāśca bhikṣavaḥ /
BoCA, 10, 52.2 vivekavāsasāmagrīṃ prāpnuyāṃ sarvajātiṣu //
Daśakumāracarita
DKCar, 1, 4, 23.1 vivekaśūnyamatirasau rāgātirekeṇa ratnakhacitahemaparyaṅke haṃsatūlagarbhaśayanamānīya taruṇīṃ tasyai mahyaṃ tamisrāsamyaganavalokitapumbhāvāya manoramastrīveśāya ca cāmīkaramaṇimaṇḍanāni sūkṣmāṇi citravastrāṇi kastūrikāmilitaṃ haricandanaṃ karpūrasahitaṃ tāmbūlaṃ surabhīṇi kusumānītyādivastujātaṃ samarpya muhūrtadvayamātraṃ hāsavacanaiḥ saṃlapannatiṣṭhat //
DKCar, 1, 5, 10.1 tato bālacandrikā tayorantaraṅgavṛttiṃ bhāvavivekairjñātvā kāntāsamājasannidhau rājanandanodantasya samyagākhyānamanucitamiti lokasādhāraṇairvākyairabhāṣata bhartṛdārike ayaṃ sakalakalāpravīṇo devatāsānnidhyakaraṇa āhavanipuṇo bhūsurakumāro maṇimantrauṣadhijñaḥ paricaryārhe bhavatyā pūjyatām iti //
Kirātārjunīya
Kir, 2, 31.1 abhivarṣati yo 'nupālayan vidhibījāni vivekavāriṇā /
Kir, 6, 21.1 adharīcakāra ca vivekaguṇād aguṇeṣu tasya dhiyam astavataḥ /
Kir, 9, 12.1 ekatām iva gatasya vivekaḥ kasyacin na mahato 'py upalebhe /
Kir, 12, 17.1 vinayaṃ guṇā iva vivekam apanayabhidaṃ nayā iva /
Kir, 13, 29.1 avivekavṛthāśramāvivārthaṃ kṣayalobhāv iva saṃśritānurāgam /
Kāvyādarśa
KāvĀ, Dvitīyaḥ paricchedaḥ, 129.1 sundarī sā bhavaty evaṃ vivekaḥ kena jāyate /
Kāvyālaṃkāra
KāvyAl, 6, 23.2 prayoktuṃ ye na yuktāśca tadviveko'yamucyate //
Liṅgapurāṇa
LiPur, 1, 9, 11.2 haṭhātsvīkaraṇaṃ kṛtvā yogyāyogyavivekataḥ //
LiPur, 1, 98, 88.2 tattvātattvavivekātmā vibhūṣṇur bhūtibhūṣaṇaḥ //
Pañcārthabhāṣya
PABh zu PāśupSūtra, 4, 1, 25.0 cakṣuḥsthānīyayā vidyayā kuśalavivekādikāryaṃ māhātmyātigatiprakāśapravṛttismṛtisāyujyasthityādiprakāśanaṃ tapaḥkāryamityarthaḥ evaṃ ca gupte brāhmaṇe tapa ānantyāya prakāśata ityarthaḥ //
Ratnaṭīkā
GaṇaKārṬīkā zu GaṇaKār, 6.1, 34.1 svarūpatas tu dvidhā vivekavṛttiḥ sāmānyavṛttiś ceti //
GaṇaKārṬīkā zu GaṇaKār, 6.1, 35.1 tatra vivekavṛttiḥ prāyeṇopadeśavyaṅgyā na ca tatra samākhyāntaram asti //
GaṇaKārṬīkā zu GaṇaKār, 7.2, 59.0 yauvanasampannāṃ striyamavalokayan kāmukam ivātmānaṃ yair liṅgaiḥ pradarśayati tac chṛṅgāraṇaṃ kāryākāryavivekaśūnyasyeva lokaninditakaraṇam api tatkaraṇaṃ vyāhatāpārthakādiśabdoccāraṇam api tad bhāṣaṇam iti //
Saṃvitsiddhi
SaṃSi, 1, 178.2 bhedetaretarābhāvavivekāgrahaṇena saḥ //
Suśrutasaṃhitā
Su, Sū., 15, 4.1 tatra praspandanodvahanapūraṇavivekadhāraṇalakṣaṇo vāyuḥ pañcadhā pravibhaktaḥ śarīraṃ dhārayati /
Su, Cik., 31, 11.3 tatra snehauṣadhivivekamātraṃ yatra bheṣajaṃ sa mṛduriti madhūcchiṣṭam iva viśadam avilepi yatra bheṣajaṃ sa madhyamaḥ kṛṣṇamavasannamīṣadviśadaṃ cikkaṇaṃ ca yatra bheṣajaṃ sa khara iti ata ūrdhvaṃ dagdhasneho bhavati taṃ punaḥ sādhu sādhayet /
Sāṃkhyakārikābhāṣya
SKBh zu SāṃKār, 11.2, 1.4 na viveko 'syāstīti /
SKBh zu SāṃKār, 11.2, 1.5 idaṃ vyaktam ime guṇā iti na vivekaṃ kartuṃ yātyayaṃ gaur ayam aśva iti yathā /
Sāṃkhyatattvakaumudī
STKau zu SāṃKār, 1.2, 2.21 tasmād vaidikasya tāpatrayapratīkārahetor muhūrtayāmāhorātramāsasaṃvatsarādinirvartanīyatayānekajanmaparaṃparāyāsasaṃpādanīyād vivekajñānād īṣatkaratvāt punar api vyarthā jijñāsetyāśaṅkyāha //
STKau zu SāṃKār, 2.2, 1.7 yadyapyānuśravika iti sāmānyābhidhānaṃ tathāpi karmakalāpābhiprāyaṃ draṣṭavyaṃ vivekajñānasyāpy ānuśravikatvāt /
STKau zu SāṃKār, 2.2, 3.5 na ca duḥkhāntarotpādaḥ kāraṇāpravṛttau kāryasyānutpādād vivekajñānopajananaparyantatvācca kāraṇasya pravṛtteḥ /
STKau zu SāṃKār, 2.2, 3.14 vyaktaṃ cāvyaktaṃ ca jñaśca vyaktāvyaktajñās teṣāṃ vijñānaṃ vivekena jñānaṃ vyaktāvyaktajñavijñānam /
STKau zu SāṃKār, 2.2, 3.18 śrutismṛtītihāsapurāṇebhyo vyaktādīn vivekena śrutvā śāstrayuktyā ca vyavasthāpya dīrghakālādaranairantaryasatkārasevitād bhāvanāmayāt tattvābhyāsān nāsmi na me nāham ityapariśeṣam aviparyayād viśuddhaṃ kevalam utpadyate jñānam iti /
STKau zu SāṃKār, 8.2, 1.32 tasya ca kāryasya vivekajñānopayoginī sārūpyavairūpye āha prakṛtisarūpaṃ virūpaṃ ca /
STKau zu SāṃKār, 9.2, 2.65 tad evaṃ pradhānasādhanānuguṇaṃ satkāryam upapādya yādṛśaṃ tat pradhānaṃ sādhanīyaṃ tādṛśam ādarśayituṃ vivekajñānopayogi vyaktāvyaktavairūpyaṃ tāvad āha //
Viṣṇupurāṇa
ViPur, 1, 11, 7.3 uttamottamam aprāpyam aviveko 'bhivāñchasi //
ViPur, 1, 15, 36.3 hṛto vivekaḥ kenāpi yoṣin mohāya nirmitā //
ViPur, 1, 17, 76.1 tasmād bālye vivekātmā yateta śreyase sadā /
ViPur, 1, 18, 26.2 vadantu sādhu vāsādhu viveko 'smākam alpakaḥ //
ViPur, 1, 19, 45.1 jaḍānām avivekānām aśūrāṇām api prabho /
ViPur, 2, 8, 103.2 vivekajñānadṛṣṭaṃ ca tadviṣṇoḥ paramaṃ padam //
ViPur, 2, 14, 3.1 etadvivekavijñānaṃ yadaśeṣeṣu jantuṣu /
ViPur, 4, 1, 70.3 dadarśa hrasvān puruṣān aśeṣān alpaujasaḥ svalpavivekavīryān //
ViPur, 4, 12, 30.2 ity ātmerṣyākopakaluṣitavacanamuṣitaviveko bhayād duruktaparihārārtham idam avanīpatir āha //
ViPur, 5, 6, 40.2 avāpyatāvivekasya nṛpasyeva parigrahe //
ViPur, 5, 10, 13.2 ahaṃkārodbhavaṃ duḥkhaṃ vivekaḥ sumahāniva //
ViPur, 6, 5, 61.1 āgamotthaṃ vivekācca dvidhā jñānaṃ tathocyate /
ViPur, 6, 5, 61.2 śabdabrahmāgamamayaṃ paraṃ brahma vivekajam //
ViPur, 6, 5, 62.2 yathā sūryas tathā jñānaṃ yad viprarṣe vivekajam //
ViPur, 6, 7, 10.1 tad idaṃ te mano diṣṭyā vivekaiśvaryatāṃ gatam /
Yogasūtrabhāṣya
YSBhā zu YS, 1, 2.1, 1.9 sattvaguṇātmikā ceyam ato viparītā vivekakhyātir iti /
YSBhā zu YS, 1, 12.1, 1.2 yā tu kaivalyaprāgbhārā vivekaviṣayanimnā sā kalyāṇavahā /
YSBhā zu YS, 1, 12.1, 1.4 tatra vairāgyeṇa viṣayasrotaḥ khilīkriyate vivekadarśanābhyāsena vivekasrota udghāṭyata ity ubhayādhīnaścittavṛttinirodhaḥ //
YSBhā zu YS, 1, 12.1, 1.4 tatra vairāgyeṇa viṣayasrotaḥ khilīkriyate vivekadarśanābhyāsena vivekasrota udghāṭyata ity ubhayādhīnaścittavṛttinirodhaḥ //
YSBhā zu YS, 1, 20.1, 1.4 tasya hi śraddadhānasya vivekārthino vīryam upajāyate /
YSBhā zu YS, 1, 20.1, 1.7 samāhitacittasya prajñāviveka upāvartate yena yathārthaṃ vastu jānāti /
YSBhā zu YS, 2, 26.1, 1.1 sattvapuruṣānyatāpratyayo vivekakhyātiḥ //
YSBhā zu YS, 2, 26.1, 3.1 yadā mithyājñānaṃ dagdhabījabhāvaṃ bandhyaprasavaṃ sampadyate tadā vidhūtakleśarajasaḥ sattvasya pare vaiśāradye parasyāṃ vaśīkārasaṃjñāyāṃ vartamānasya vivekapratyayapravāho nirmalo bhavati //
YSBhā zu YS, 2, 26.1, 4.1 sā vivekakhyātir aviplavā hānasyopāyaḥ //
YSBhā zu YS, 2, 27.1, 7.1 bhāvito vivekakhyātirūpo hānopāya iti //
YSBhā zu YS, 2, 27.1, 16.1 siddhā bhavati vivekakhyātir hānopāya iti //
YSBhā zu YS, 2, 28.1, 6.1 sā khalv eṣā vivṛddhiḥ prakarṣam anubhavaty ā vivekakhyāteḥ //
YSBhā zu YS, 2, 28.1, 9.1 vivekakhyātes tu prāptikāraṇaṃ yathā dharmaḥ sukhasya nānyathā kāraṇam //
YSBhā zu YS, 2, 28.1, 19.1 prāptikāraṇaṃ yogāṅgānuṣṭhānaṃ vivekakhyāteḥ //
YSBhā zu YS, 2, 52.1, 1.1 prāṇāyāmān abhyasyato 'sya yoginaḥ kṣīyate vivekajñānāvaraṇīyaṃ karma //
YSBhā zu YS, 3, 49.1, 3.1 sarvajñātṛtvaṃ sarvātmanāṃ guṇānāṃ śāntoditāvyapadeśyadharmatvena vyavasthitānām akramopārūḍhaṃ vivekajaṃ jñānam ity artha iti //
Śatakatraya
ŚTr, 1, 10.2 adho 'dho gaṅgeyaṃ padam upagatā stokam athavā vivekabhraṣṭānāṃ bhavati vinipātaḥ śatamukhaḥ //
ŚTr, 2, 60.2 yacchantīṣu manoharaṃ nijavapulakṣmīlavaśraddhayā paṇyastrīṣu vivekakalpalatikāśastrīṣu rājyeta kaḥ //
ŚTr, 2, 71.2 idānīm asmākaṃ paṭutaravivekāñjanajuṣāṃ samībhūtā dṛṣṭis tribhuvanam api brahma manute //
ŚTr, 2, 72.1 tāvad eva kṛtinām api sphuratyeṣa nirmalavivekadīpakaḥ /
ŚTr, 3, 5.1 amīṣāṃ prāṇānāṃ tulitavisinīpatrapayasāṃ kṛte kiṃ nāsmābhir vigalitavivekair vyavasitam /
ŚTr, 3, 9.1 vivekavyākośe vidadhati same śāmyati tṛṣā pariṣvaṅge tuṅge prasaratitarāṃ sā pariṇatā /
ŚTr, 3, 14.1 brahmajñānavivekanirmaladhiyaḥ kurvanty aho duṣkaraṃ yanmuñcantyupabhogabhāñjyapi dhanānyekāntato niḥspṛhāḥ /
ŚTr, 3, 102.1 caṇḍālaḥ kim ayaṃ dvijātir athavā śūdro 'tha kiṃ tāpasaḥ kiṃ vā tattvavivekapeśalamatir yogīśvaraḥ ko 'pi kim /
Abhidhānacintāmaṇi
AbhCint, 1, 79.2 satīrthyāstvekaguravo vivekaḥ pṛthagātmatā //
Amaraughaśāsana
AmarŚās, 1, 26.1 vivekabodhasaṃtoṣaharṣapulakakṣamopaśamadhyānajñānotsavarāgavairāgyānandakampamūrchāvikāramanovāsanādīni prakṛtisvarūpāṇi //
Bhāgavatapurāṇa
BhāgPur, 4, 22, 38.1 yasminidaṃ sadasadātmatayā vibhāti māyā vivekavidhuti sraji vā hi buddhiḥ /
BhāgPur, 11, 9, 25.1 deho gurur mama viraktivivekahetur bibhrat sma sattvanidhanaṃ satatārtyudarkam /
Bhāratamañjarī
BhāMañj, 1, 566.2 matirvivekanirmāṇe śrutopaśrutayoriva //
BhāMañj, 5, 145.1 guṇānurāgo vinatirvivekaḥ sādhusaṃgamaḥ /
BhāMañj, 5, 150.1 kiṃ tairvivekarahitairnipatadbhiḥ pade pade /
BhāMañj, 5, 353.1 vivekālaṃkṛtaṃ ceto rūpaṃ guṇavivardhitam /
BhāMañj, 13, 925.1 vidyānalasamudbhūtavivekavyastaviplavāḥ /
BhāMañj, 13, 1078.2 vivekāstravidāṃ śreṣṭho mokṣaṃ prāpto janādhipaḥ //
BhāMañj, 13, 1093.2 vivekaṃ madakallolairharanti ca nṛṇāṃ śriyaḥ //
BhāMañj, 14, 65.1 vivekādduḥkhasaṃyogādvairāgyaṃ gāḍhamāśritaḥ /
BhāMañj, 15, 24.1 śrutasya vayaso buddhervivekasya kulasya ca /
BhāMañj, 15, 68.2 saṃsārāsāratāṃ dhyāyanvivekaśaraṇo 'bhavat //
BhāMañj, 15, 69.2 tatsarvathā priyaviyogaviṣāhatānāṃ śāntyai sudhā tanubhṛtāṃ vipulo vivekaḥ //
BhāMañj, 18, 17.2 ayaṃ mohaḥ prasādo vā viveko nāyamīdṛśaḥ //
Garuḍapurāṇa
GarPur, 1, 67, 6.2 śubhāśubhaviveko hi jñāyate tu svarodayāt //
GarPur, 1, 88, 18.2 rakṣyaśca svavivekairna pāpapaṅkena dahyate //
GarPur, 1, 167, 56.2 sarvarogavivekāya narādyāyuḥpravṛddhaye //
GarPur, 1, 169, 1.2 hitāhitavivekāya anupānavidhiṃ bruve /
Gītagovinda
GītGov, 12, 37.1 yat gāndharvakalāsu kauśalam anudhyānam ca yat vaiṣṇavam yat śṛṅgāravivekatattvam api yat kāvyeṣu līlāyitam /
Kathāsaritsāgara
KSS, 1, 5, 15.2 ādiśadvadham īrṣyā hi vivekaparipanthinī //
KSS, 3, 1, 62.1 abhīṣṭastrīviyogārtyā saviveko 'pi bādhyate /
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 14.2, 21.0 athaivaṃ vedāntavādināṃ mate nirākṛte kāpiloktāt prakṛtipuruṣavivekajñānān niḥśreyasāvāptir bhaviṣyati //
Nāṭyaśāstravivṛti
NŚVi zu NāṭŚ, 6, 32.2, 97.0 yattu vāgvācikam ityādinā bhedābhidhānasaṃrambhagarbhamahīyān abhinayarūpatāvivekaḥ kṛtaḥ sa uttaratra svāvasare carcayiṣyate //
Rasahṛdayatantra
RHT, 1, 30.2 jātaviveko vṛddho martyaḥ kathamāpnuyānmuktim //
Rasaratnasamuccaya
RRS, 1, 57.2 yātaviveko vṛddho martyaḥ kathamāpnuyānmuktim //
Rasaratnākara
RRĀ, V.kh., 4, 163.1 tārasya rañjanamidaṃ sukhabhogahetuṃ kṛtvā vivekamatibhirbhuvane janānām /
RRĀ, V.kh., 11, 1.1 siddhaiḥ sūtavarasya karma vividhaṃ khyātaṃ vicitraiḥ kramaiḥ sādhyāsādhyavivekato hy anubhavan dṛṣṭvā samastaṃ mayā /
Rājamārtaṇḍa
RājMār zu YS, 3, 49.1, 1.0 tasmin śuddhe sāttvike pariṇāme kṛtasaṃyamasya yā sattvapuruṣayor utpadyate vivekakhyātiḥ sā anyatākhyātiḥ //
RājMār zu YS, 3, 49.1, 4.0 teṣāmeva śāntoditāvyapadeśyadharmatvena sthitānāṃ yathāvad vivekajñānaṃ sarvajñātṛtvam //
RājMār zu YS, 3, 51.1, 11.1 asyāmeva phalabhūtāyāṃ vivekakhyātau pūrvoktasaṃyamavyatiriktam upāyāntaram āha //
Rājanighaṇṭu
RājNigh, Gr., 12.2 tasyābhidhāvivekaḥ syād ekārthādinirūpaṇe //
Sarvadarśanasaṃgraha
SDS, Rāseśvaradarśana, 29.2 yātaviveko vṛddho martyaḥ kathamāpnuyānmuktimiti //
Tantrasāra
TantraS, 8, 39.0 māyāgarbhādhikāriṇas tu kasyacid īśvarasya prasādāt sarvakarmakṣaye māyāpuruṣaviveko bhavati yena māyordhve vijñānākala āste na jātucit māyādhaḥ kalāpuṃviveko vā yena kalordhve tiṣṭhati //
TantraS, 8, 39.0 māyāgarbhādhikāriṇas tu kasyacid īśvarasya prasādāt sarvakarmakṣaye māyāpuruṣaviveko bhavati yena māyordhve vijñānākala āste na jātucit māyādhaḥ kalāpuṃviveko vā yena kalordhve tiṣṭhati //
TantraS, 8, 40.0 prakṛtipuruṣaviveko vā yena pradhānādho na saṃsaret //
TantraS, 8, 41.0 malapuruṣaviveke tu śivasamānatvam //
TantraS, 8, 45.0 kiṃcijjñatvadāyiny aśuddhavidyā kalāto jātā sā ca vidyā buddhiṃ paśyati tadgatāṃś ca sukhādīn vivekena gṛhṇāti //
TantraS, 8, 46.0 buddher guṇasaṃkīrṇākārāyā vivekena grahītum asāmarthyāt //
TantraS, 9, 36.0 svakāryakartṛtā tu grāhakarūpatā iti uktaṃ na sā bhūyo gaṇyate ity evaṃ vivekadhanā gurūpaveśānuśīlinaḥ sarvatra pāñcadaśyaṃ pravibhāgena viviñcate //
TantraS, 11, 4.0 atha malaparipāke śaktipātaḥ so 'pi kiṃsvarūpaḥ kiṃ ca tasya nimittam iti etena vairāgyaṃ dharmaviśeṣo vivekaḥ satsevā satprāptiḥ devapūjā ityādihetuḥ pratyukta iti bhedavādināṃ sarvam asamañjasam //
TantraS, 11, 5.0 svatantraparameśādvayavāde tu upapadyate etat yathāhi parameśvaraḥ svarūpācchādanakrīḍayā paśuḥ pudgalo 'ṇuḥ sampannaḥ na ca tasya deśakālasvarūpabhedavirodhaḥ tadvat svarūpasthaganavinivṛttyā svarūpapratyāpattiṃ jhaṭiti vā krameṇa vā samāśrayan śaktipātapātram aṇuḥ ucyate svātantryamātrasāraś ca asau paramaśivaḥ śakteḥ pātayitā iti nirapekṣa eva śaktipāto yaḥ svarūpaprathāphalaḥ yas tu bhogotsukasya sa karmāpekṣaḥ lokottararūpabhogotsukasya tu sa eva śaktipātaḥ parameśvarecchāpreritamāyāgarbhādhikārīyarudraviṣṇubrahmādidvāreṇa mantrādirūpatvaṃ māyāpuṃvivekaṃ puṃskalāvivekaṃ puṃprakṛtivivekaṃ puṃbuddhivivekam anyac ca phalaṃ prasnuvānaḥ tadadharatattvabhogaṃ pratibadhnāti bhogamokṣobhayotsukasya bhoge karmāpekṣo mokṣe tu tannirapekṣaḥ iti sāpekṣanirapekṣaḥ //
TantraS, 11, 5.0 svatantraparameśādvayavāde tu upapadyate etat yathāhi parameśvaraḥ svarūpācchādanakrīḍayā paśuḥ pudgalo 'ṇuḥ sampannaḥ na ca tasya deśakālasvarūpabhedavirodhaḥ tadvat svarūpasthaganavinivṛttyā svarūpapratyāpattiṃ jhaṭiti vā krameṇa vā samāśrayan śaktipātapātram aṇuḥ ucyate svātantryamātrasāraś ca asau paramaśivaḥ śakteḥ pātayitā iti nirapekṣa eva śaktipāto yaḥ svarūpaprathāphalaḥ yas tu bhogotsukasya sa karmāpekṣaḥ lokottararūpabhogotsukasya tu sa eva śaktipātaḥ parameśvarecchāpreritamāyāgarbhādhikārīyarudraviṣṇubrahmādidvāreṇa mantrādirūpatvaṃ māyāpuṃvivekaṃ puṃskalāvivekaṃ puṃprakṛtivivekaṃ puṃbuddhivivekam anyac ca phalaṃ prasnuvānaḥ tadadharatattvabhogaṃ pratibadhnāti bhogamokṣobhayotsukasya bhoge karmāpekṣo mokṣe tu tannirapekṣaḥ iti sāpekṣanirapekṣaḥ //
TantraS, 11, 5.0 svatantraparameśādvayavāde tu upapadyate etat yathāhi parameśvaraḥ svarūpācchādanakrīḍayā paśuḥ pudgalo 'ṇuḥ sampannaḥ na ca tasya deśakālasvarūpabhedavirodhaḥ tadvat svarūpasthaganavinivṛttyā svarūpapratyāpattiṃ jhaṭiti vā krameṇa vā samāśrayan śaktipātapātram aṇuḥ ucyate svātantryamātrasāraś ca asau paramaśivaḥ śakteḥ pātayitā iti nirapekṣa eva śaktipāto yaḥ svarūpaprathāphalaḥ yas tu bhogotsukasya sa karmāpekṣaḥ lokottararūpabhogotsukasya tu sa eva śaktipātaḥ parameśvarecchāpreritamāyāgarbhādhikārīyarudraviṣṇubrahmādidvāreṇa mantrādirūpatvaṃ māyāpuṃvivekaṃ puṃskalāvivekaṃ puṃprakṛtivivekaṃ puṃbuddhivivekam anyac ca phalaṃ prasnuvānaḥ tadadharatattvabhogaṃ pratibadhnāti bhogamokṣobhayotsukasya bhoge karmāpekṣo mokṣe tu tannirapekṣaḥ iti sāpekṣanirapekṣaḥ //
TantraS, 11, 5.0 svatantraparameśādvayavāde tu upapadyate etat yathāhi parameśvaraḥ svarūpācchādanakrīḍayā paśuḥ pudgalo 'ṇuḥ sampannaḥ na ca tasya deśakālasvarūpabhedavirodhaḥ tadvat svarūpasthaganavinivṛttyā svarūpapratyāpattiṃ jhaṭiti vā krameṇa vā samāśrayan śaktipātapātram aṇuḥ ucyate svātantryamātrasāraś ca asau paramaśivaḥ śakteḥ pātayitā iti nirapekṣa eva śaktipāto yaḥ svarūpaprathāphalaḥ yas tu bhogotsukasya sa karmāpekṣaḥ lokottararūpabhogotsukasya tu sa eva śaktipātaḥ parameśvarecchāpreritamāyāgarbhādhikārīyarudraviṣṇubrahmādidvāreṇa mantrādirūpatvaṃ māyāpuṃvivekaṃ puṃskalāvivekaṃ puṃprakṛtivivekaṃ puṃbuddhivivekam anyac ca phalaṃ prasnuvānaḥ tadadharatattvabhogaṃ pratibadhnāti bhogamokṣobhayotsukasya bhoge karmāpekṣo mokṣe tu tannirapekṣaḥ iti sāpekṣanirapekṣaḥ //
Tantrāloka
TĀ, 26, 65.1 nānāsvādarasāmimāṃ trijagatīṃ hṛccakrayantrārpitām ūrdhvādhyastavivekagauravabharānniṣpīḍya niḥṣyanditam /
Ānandakanda
ĀK, 1, 3, 119.2 varṇāśramasadācārāḥ kṛtyākṛtyavivekataḥ //
ĀK, 1, 20, 21.1 nityānityavivekajño hyantaḥkaraṇanigrahaḥ /
Āryāsaptaśatī
Āsapt, 2, 466.1 yo na gurubhir na mitrair na vivekenāpi naiva ripuhasitaiḥ /
Āyurvedadīpikā
ĀVDīp zu Ca, Śār., 1, 36.2, 5.0 sattvaṃ vṛddhaṃ viśuddhajñānajananād rajastamasī saṃsārakāraṇe vijitya prakṛtipuruṣavivekajñānānmokṣamāvahati //
Janmamaraṇavicāra
JanMVic, 1, 64.2 harṣotkarṣakaraṃ śukraṃ mūtraṃ kledavivekakṛt //
Mugdhāvabodhinī
MuA zu RHT, 1, 30.2, 9.0 ataḥ parato jātaviveko bhavati utpannavicāro bhavati //
MuA zu RHT, 3, 9.2, 13.0 abhrakādyapadhātūnāṃ nirmukhacāraṇaṃ hemādidhātūnāṃ samukhacāraṇam iti viveko jñeyaḥ //
Saddharmapuṇḍarīkasūtra
SDhPS, 14, 88.1 ete ajita kulaputrā vivekārāmā vivekābhiratāḥ //
SDhPS, 14, 88.1 ete ajita kulaputrā vivekārāmā vivekābhiratāḥ //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 192, 82.2 kārayatyasad etac ca vivekācāracetasām //
SkPur (Rkh), Revākhaṇḍa, 193, 35.2 tatkṣamyatāṃ sṛṣṭikṛtastavaiva devāparādhaḥ sṛjato vivekam //
SkPur (Rkh), Revākhaṇḍa, 209, 90.1 vivekarahitā yā strī yāsnātā bhojane ratā /
SkPur (Rkh), Revākhaṇḍa, 221, 7.3 svabhāva eva tiryakṣu vivekavikalaṃ manaḥ //