Occurrences

Carakasaṃhitā
Mahābhārata
Rāmāyaṇa
Saundarānanda
Amarakośa
Bodhicaryāvatāra
Kirātārjunīya
Kāvyādarśa
Kāvyālaṃkāra
Sāṃkhyakārikābhāṣya
Viṣṇupurāṇa
Yogasūtrabhāṣya
Abhidhānacintāmaṇi
Bhāratamañjarī
Garuḍapurāṇa
Kathāsaritsāgara
Nāṭyaśāstravivṛti
Rasahṛdayatantra
Rasaratnasamuccaya
Rājanighaṇṭu
Sarvadarśanasaṃgraha
Tantrasāra
Mugdhāvabodhinī

Carakasaṃhitā
Ca, Śār., 4, 12.4 tatrāsyākāśātmakaṃ śabdaḥ śrotraṃ lāghavaṃ saukṣmyaṃ vivekaśca vāyvātmakaṃ sparśaḥ sparśanaṃ raukṣyaṃ preraṇaṃ dhātuvyūhanaṃ ceṣṭāśca śārīryaḥ agnyātmakaṃ rūpaṃ darśanaṃ prakāśaḥ paktirauṣṇyaṃ ca abātmakaṃ raso rasanaṃ śaityaṃ mārdavaṃ snehaḥ kledaśca pṛthivyātmakaṃ gandho ghrāṇaṃ gauravaṃ sthairyaṃ mūrtiśceti //
Mahābhārata
MBh, 12, 188, 15.1 vicāraśca vitarkaśca vivekaścopajāyate /
Rāmāyaṇa
Rām, Su, 7, 63.2 vivekaḥ śakya ādhātuṃ bhūṣaṇāṅgāmbarasrajām //
Saundarānanda
SaundĀ, 14, 46.2 kāyasya kṛtvā hi vivekamādau sukho 'dhigantuṃ manaso vivekaḥ //
SaundĀ, 18, 42.1 śāntasya tuṣṭasya sukho viveko vijñātatattvasya parīkṣakasya /
Amarakośa
AKośa, 2, 445.2 aupavastaṃ tūpavāsaḥ vivekaḥ pṛthagātmatā //
Bodhicaryāvatāra
BoCA, 9, 161.1 vṛthaivāyurvahatyāśu vivekastu sudurlabhaḥ /
Kirātārjunīya
Kir, 9, 12.1 ekatām iva gatasya vivekaḥ kasyacin na mahato 'py upalebhe /
Kāvyādarśa
KāvĀ, Dvitīyaḥ paricchedaḥ, 129.1 sundarī sā bhavaty evaṃ vivekaḥ kena jāyate /
Kāvyālaṃkāra
KāvyAl, 6, 23.2 prayoktuṃ ye na yuktāśca tadviveko'yamucyate //
Sāṃkhyakārikābhāṣya
SKBh zu SāṃKār, 11.2, 1.4 na viveko 'syāstīti /
Viṣṇupurāṇa
ViPur, 1, 11, 7.3 uttamottamam aprāpyam aviveko 'bhivāñchasi //
ViPur, 1, 15, 36.3 hṛto vivekaḥ kenāpi yoṣin mohāya nirmitā //
ViPur, 1, 18, 26.2 vadantu sādhu vāsādhu viveko 'smākam alpakaḥ //
ViPur, 4, 12, 30.2 ity ātmerṣyākopakaluṣitavacanamuṣitaviveko bhayād duruktaparihārārtham idam avanīpatir āha //
ViPur, 5, 10, 13.2 ahaṃkārodbhavaṃ duḥkhaṃ vivekaḥ sumahāniva //
Yogasūtrabhāṣya
YSBhā zu YS, 1, 20.1, 1.7 samāhitacittasya prajñāviveka upāvartate yena yathārthaṃ vastu jānāti /
Abhidhānacintāmaṇi
AbhCint, 1, 79.2 satīrthyāstvekaguravo vivekaḥ pṛthagātmatā //
Bhāratamañjarī
BhāMañj, 5, 145.1 guṇānurāgo vinatirvivekaḥ sādhusaṃgamaḥ /
BhāMañj, 15, 69.2 tatsarvathā priyaviyogaviṣāhatānāṃ śāntyai sudhā tanubhṛtāṃ vipulo vivekaḥ //
BhāMañj, 18, 17.2 ayaṃ mohaḥ prasādo vā viveko nāyamīdṛśaḥ //
Garuḍapurāṇa
GarPur, 1, 67, 6.2 śubhāśubhaviveko hi jñāyate tu svarodayāt //
Kathāsaritsāgara
KSS, 3, 1, 62.1 abhīṣṭastrīviyogārtyā saviveko 'pi bādhyate /
Nāṭyaśāstravivṛti
NŚVi zu NāṭŚ, 6, 32.2, 97.0 yattu vāgvācikam ityādinā bhedābhidhānasaṃrambhagarbhamahīyān abhinayarūpatāvivekaḥ kṛtaḥ sa uttaratra svāvasare carcayiṣyate //
Rasahṛdayatantra
RHT, 1, 30.2 jātaviveko vṛddho martyaḥ kathamāpnuyānmuktim //
Rasaratnasamuccaya
RRS, 1, 57.2 yātaviveko vṛddho martyaḥ kathamāpnuyānmuktim //
Rājanighaṇṭu
RājNigh, Gr., 12.2 tasyābhidhāvivekaḥ syād ekārthādinirūpaṇe //
Sarvadarśanasaṃgraha
SDS, Rāseśvaradarśana, 29.2 yātaviveko vṛddho martyaḥ kathamāpnuyānmuktimiti //
Tantrasāra
TantraS, 8, 39.0 māyāgarbhādhikāriṇas tu kasyacid īśvarasya prasādāt sarvakarmakṣaye māyāpuruṣaviveko bhavati yena māyordhve vijñānākala āste na jātucit māyādhaḥ kalāpuṃviveko vā yena kalordhve tiṣṭhati //
TantraS, 8, 39.0 māyāgarbhādhikāriṇas tu kasyacid īśvarasya prasādāt sarvakarmakṣaye māyāpuruṣaviveko bhavati yena māyordhve vijñānākala āste na jātucit māyādhaḥ kalāpuṃviveko vā yena kalordhve tiṣṭhati //
TantraS, 8, 40.0 prakṛtipuruṣaviveko vā yena pradhānādho na saṃsaret //
TantraS, 11, 4.0 atha malaparipāke śaktipātaḥ so 'pi kiṃsvarūpaḥ kiṃ ca tasya nimittam iti etena vairāgyaṃ dharmaviśeṣo vivekaḥ satsevā satprāptiḥ devapūjā ityādihetuḥ pratyukta iti bhedavādināṃ sarvam asamañjasam //
Mugdhāvabodhinī
MuA zu RHT, 1, 30.2, 9.0 ataḥ parato jātaviveko bhavati utpannavicāro bhavati //
MuA zu RHT, 3, 9.2, 13.0 abhrakādyapadhātūnāṃ nirmukhacāraṇaṃ hemādidhātūnāṃ samukhacāraṇam iti viveko jñeyaḥ //