Occurrences

Comm. on the Kāvyālaṃkāravṛtti
Carakasaṃhitā
Mahābhārata
Manusmṛti
Nyāyasūtra
Abhidharmakośa
Kātyāyanasmṛti
Suśrutasaṃhitā
Sāṃkhyakārikābhāṣya
Bījanighaṇṭu
Kṛṣiparāśara
Tantrasāra
Tantrāloka
Āryāsaptaśatī
Śyainikaśāstra
Haribhaktivilāsa

Comm. on the Kāvyālaṃkāravṛtti
Comm. on the Kāvyālaṃkāravṛtti zu Kāvyālaṃkāravṛtti, 1, Dvitīya adhyāyaḥ, 2, 1.0 pūrve khalvarocakinaḥ śiṣyāḥ śāsanīyā vivekitvādvivecanaśīlatvāt //
Carakasaṃhitā
Ca, Sū., 26, 105.1 viruddhāśanajān rogān pratihanti vivecanam /
Mahābhārata
MBh, 12, 51, 17.2 ataḥ sma sarve tvayi saṃnikarṣaṃ samāgatā dharmavivecanāya //
Manusmṛti
ManuS, 8, 21.1 yasya śūdras tu kurute rājño dharmavivecanam /
Nyāyasūtra
NyāSū, 4, 2, 26.0 buddhyā vivecanāttu bhāvānāṃ yāthātmyānupalabdhistantvapakarṣaṇe paṭasadbhāvānupalabdhivat tadanupalabdhiḥ //
Abhidharmakośa
AbhidhKo, 5, 38.1 yathoktā eva sāvidyā dvidhā dṛṣṭivivecanāt /
Kātyāyanasmṛti
KātySmṛ, 1, 52.1 dharmaśāstravicāreṇa mūlasāravivecanam /
Suśrutasaṃhitā
Su, Cik., 24, 56.1 tejanaṃ tvaggatasyāgneḥ sirāmukhavivecanam /
Sāṃkhyakārikābhāṣya
SKBh zu SāṃKār, 69.2, 1.4 yeṣāṃ vicārāt samyak pañcaviṃśatitattvavivecanātmikā sampadyate saṃvittir iti /
Bījanighaṇṭu
BījaN, 1, 57.1 yakṣaḍāmaratantrasya mantrakośavivecanam /
Kṛṣiparāśara
KṛṣiPar, 1, 1.1 prajāpatiṃ namaskṛtya kṛṣikarmavivecanam /
Tantrasāra
TantraS, 4, 43.0 sarve hi heyam eva upādeyabhūmirūpaṃ viṣṇutaḥ prabhṛti śivāntaṃ paramaśivatayā paśyanti tac ca mithyādarśanam avaśyatyājyam anuttarayogibhir iti tadartham eva vidyādhipateḥ anubhavastotre mahān saṃrambhaḥ evaṃvidhe yāgādau yogānte ca pañcake pratyekaṃ bahuprakāraṃ nirūḍhiḥ yathā yathā bhavati tathaiva ācaret na tu bhakṣyābhakṣyaśuddhyaśuddhyādivivecanayā vastudharmojjhitayā kalpanāmātrasārayā svātmā khedanīya iti uktaṃ śrīpūrvādau na hi śuddhiḥ vastuno rūpaṃ nīlatvavat anyatra tasyaiva aśuddhicodanāt dānasyeva dīkṣitatve codanātaḥ tasya tat tatra aśuddham iti cet codanāntare 'pi tulyaṃ codanāntaram asat tadbādhitatvāt iti cet na śivacodanāyā eva bādhakatvaṃ yuktisiddhaṃ sarvajñānottarādyanantāgamasiddhaṃ ca iti vakṣyāmaḥ //
TantraS, 11, 17.0 vaiṣṇavādīnāṃ tu rājānugrahavat na mokṣāntatā iti na iha vivecanam //
Tantrāloka
TĀ, 6, 184.1 samādhau viśvasaṃhārasṛṣṭikramavivecane /
TĀ, 19, 3.1 śivaṃ vrajedityartho 'tra pūrvāparavivecanāt /
Āryāsaptaśatī
Āsapt, 1, 43.2 titaustuṣasya piśuno doṣasya vivecane'dhikṛtaḥ //
Śyainikaśāstra
Śyainikaśāstra, 3, 13.2 tasyāḥ kilāṣṭabhedānāṃ vivecanamathocyate //
Śyainikaśāstra, 4, 18.2 ato 'nuvakṣye śyenānāṃ pṛthagjātivivecanam //
Śyainikaśāstra, 4, 59.2 sādhyasādhanayorjñānaṃ śakyāśakyavivecanam //
Śyainikaśāstra, 4, 63.1 iti śrīrudradevaviracite śyainike śāstre śyenānāṃ vivecanaṃ paricchedaḥ caturthaḥ //
Haribhaktivilāsa
HBhVil, 1, 108.3 siddhānte punar eka eva bhagavān viṣṇuḥ samastāgamavyāpāreṣu vivecanavyatikaraṃ nīteṣu niścīyate //