Occurrences

Manusmṛti

Manusmṛti
ManuS, 1, 8.1 so 'bhidhyāya śarīrāt svāt sisṛkṣur vividhāḥ prajāḥ /
ManuS, 1, 39.1 kiṃnarān vānarān matsyān vividhāṃś ca vihaṃgamān /
ManuS, 1, 48.1 gucchagulmaṃ tu vividhaṃ tathaiva tṛṇajātayaḥ /
ManuS, 2, 165.1 tapoviśeṣair vividhair vrataiś ca vidhicoditaiḥ /
ManuS, 2, 240.2 vividhāni ca śilpāni samādeyāni sarvataḥ //
ManuS, 3, 227.1 bhakṣyaṃ bhojyaṃ ca vividhaṃ mūlāni ca phalāni ca /
ManuS, 6, 5.1 munyannair vividhair medhyaiḥ śākamūlaphalena vā /
ManuS, 6, 29.2 vividhāś caupaniṣadīr ātmasaṃsiddhaye śrutīḥ //
ManuS, 7, 79.1 yajeta rājā kratubhir vividhair āptadakṣiṇaiḥ /
ManuS, 7, 81.1 adhyakṣān vividhān kuryāt tatra tatra vipaścitaḥ /
ManuS, 8, 193.2 sasahāyaḥ sa hantavyaḥ prakāśaṃ vividhair vadhaiḥ //
ManuS, 8, 247.1 gulmān veṇūṃś ca vividhān śamīvallīsthalāni ca /
ManuS, 8, 310.2 nirodhanena bandhena vividhena vadhena ca //
ManuS, 9, 272.2 ghātayed vividhair daṇḍair arīṇāṃ copajāpakān //
ManuS, 9, 287.2 mūlakarmaṇi cānāpteḥ kṛtyāsu vividhāsu ca //
ManuS, 9, 328.1 bhṛtyānāṃ ca bhṛtiṃ vidyād bhāṣāś ca vividhā nṝṇāṃ /
ManuS, 10, 100.2 tāni kārukakarmāṇi śilpāni vividhāni ca //
ManuS, 11, 162.1 eṣo 'nādyādanasyokto vratānāṃ vividho vidhiḥ /
ManuS, 11, 238.1 auṣadhāny agado vidyā daivī ca vividhā sthitiḥ /
ManuS, 11, 265.1 ṛco yajūṃṣi cānyāni sāmāni vividhāni ca /
ManuS, 12, 61.2 vividhāṇi ca ratnāni jāyate hemakartṛṣu //
ManuS, 12, 65.2 śvāvit kṛtānnaṃ vividham akṛtānnaṃ tu śalyakaḥ //
ManuS, 12, 76.1 vividhāś caiva sampīḍāḥ kākolūkaiś ca bhakṣaṇam /
ManuS, 12, 77.2 śītātapābhighātāṃś ca vividhāni bhayāni ca //
ManuS, 12, 80.2 kleśāṃś ca vividhāṃs tāṃs tān mṛtyum eva ca durjayam //
ManuS, 12, 105.1 pratyakṣaṃ cānumānaṃ ca śāstraṃ ca vividhāgamam /