Occurrences

Muṇḍakopaniṣad
Ṛgvidhāna
Carakasaṃhitā
Garbhopaniṣat
Mahābhārata
Rāmāyaṇa
Aṣṭāṅgahṛdayasaṃhitā
Divyāvadāna
Kirātārjunīya
Kūrmapurāṇa
Nāradasmṛti
Suśrutasaṃhitā
Bhāgavatapurāṇa
Garuḍapurāṇa
Rasendracintāmaṇi
Rasendracūḍāmaṇi
Rasārṇava
Rājanighaṇṭu
Ānandakanda
Haribhaktivilāsa
Haṭhayogapradīpikā
Mugdhāvabodhinī
Saddharmapuṇḍarīkasūtra
Skandapurāṇa (Revākhaṇḍa)

Muṇḍakopaniṣad
MuṇḍU, 2, 1, 1.3 tathākṣarād vividhāḥ somya bhāvāḥ prajāyante tatra caivāpiyanti //
Ṛgvidhāna
ṚgVidh, 1, 1, 3.1 ṛṣibhir vividhā mantrā dṛṣṭādṛṣṭaprayojanāḥ /
Carakasaṃhitā
Ca, Sū., 17, 14.2 vividhāścāpare rogā vātādikrimisaṃbhavāḥ //
Ca, Śār., 1, 114.1 ete cānye ca ye kecit kālajā vividhā gadāḥ /
Ca, Cik., 3, 49.2 hetavo vividhāstasya nidāne saṃpradarśitāḥ //
Ca, Cik., 5, 102.1 gulmaghnā vividhā diṣṭāḥ siddhāḥ siddhiṣu bastayaḥ /
Ca, Cik., 1, 3, 64.1 payāṃsi takrāṇi rasāḥ sayūṣās toyaṃ samūtrā vividhāḥ kaṣāyāḥ /
Ca, Cik., 2, 2, 12.2 pūpā dhānāś ca vividhā bhakṣyāścānye pṛthagvidhāḥ //
Garbhopaniṣat
GarbhOp, 1, 5.2 āhārā vividhā bhuktāḥ pītā nānāvidhāḥ stanāḥ /
Mahābhārata
MBh, 1, 2, 75.1 vividhāḥ sambhavā rājñām uktāḥ sambhavaparvaṇi /
MBh, 2, 8, 6.3 vṛkṣāśca vividhāstatra nityapuṣpā manoramāḥ /
MBh, 2, 11, 26.3 nāṭakā vividhāḥ kāvyāḥ kathākhyāyikakārikāḥ /
MBh, 2, 11, 47.2 uddeśataśca gandharvā vividhāśca maharṣayaḥ //
MBh, 3, 157, 37.2 acintyā vividhās tatra drumāḥ paramaśobhanāḥ //
MBh, 3, 179, 7.1 nadatāṃ kānanānteṣu śrūyante vividhāḥ svanāḥ /
MBh, 3, 192, 2.2 rājavaṃśāś ca vividhā ṛṣivaṃśāś ca śāśvatāḥ /
MBh, 3, 212, 14.3 śarīrād vividhāś cānye dhātavo 'syābhavan nṛpa //
MBh, 3, 223, 3.1 tasmād apatyaṃ vividhāś ca bhogāḥ śayyāsanānyadbhutadarśanāni /
MBh, 5, 20, 10.2 araṇye vividhāḥ kleśāḥ samprāptāstaiḥ sudāruṇāḥ //
MBh, 5, 136, 20.2 utpātā vividhā vīra dṛśyante kṣatranāśanāḥ //
MBh, 5, 141, 6.2 śaṃsanta iva vārṣṇeya vividhā lomaharṣaṇāḥ //
MBh, 5, 153, 28.1 siṃhanādāśca vividhā vāhanānāṃ ca nisvanāḥ /
MBh, 7, 13, 78.1 bāṇaśabdāśca vividhāḥ siṃhanādāśca puṣkalāḥ /
MBh, 7, 48, 51.1 pibanti cāśnanti ca yatra durdṛśāḥ piśācasaṃghā vividhāḥ subhairavāḥ /
MBh, 7, 80, 3.1 teṣāṃ tu rathamukhyānāṃ ratheṣu vividhā dhvajāḥ /
MBh, 9, 4, 28.1 bhuktāśca vividhā bhogāstrivargaḥ sevito mayā /
MBh, 9, 44, 16.1 bahulatvācca noktā ye vividhā devatāgaṇāḥ /
MBh, 11, 1, 22.2 śāstrāgamāśca vividhā vṛddhebhyo nṛpasattama /
MBh, 12, 59, 72.2 upāyaścārthalipsā ca vividhā bhūridakṣiṇāḥ //
MBh, 12, 112, 61.2 dṛśyante vividhā bhāvāsteṣu yuktaṃ parīkṣaṇam //
MBh, 12, 187, 35.2 kathaṃcid abhivartante vividhāstāmasā guṇāḥ //
MBh, 12, 191, 4.2 ākrīḍā vividhā rājan padminyaścāmalodakāḥ //
MBh, 12, 212, 28.2 kathaṃcid api vartante vividhāstāmasā guṇāḥ //
MBh, 13, 20, 35.1 mahānto yatra vividhāḥ prāsādāḥ parvatopamāḥ /
MBh, 14, 16, 31.2 āhārā vividhā bhuktāḥ pītā nānāvidhāḥ stanāḥ //
Rāmāyaṇa
Rām, Ay, 48, 7.2 bharadvājāśrame caite dṛśyante vividhā drumāḥ //
Rām, Ay, 98, 13.1 tasya sādhv ity amanyanta nāgarā vividhā janāḥ /
Rām, Ār, 41, 30.2 dhātavo vividhāś cāpi maṇiratnasuvarṇinaḥ //
Rām, Ki, 1, 8.1 prastareṣu ca ramyeṣu vividhāḥ kānanadrumāḥ /
Rām, Ki, 1, 41.1 vividhā vividhaiḥ puṣpais tair eva nagasānuṣu /
Rām, Ki, 1, 45.1 dīpayantīva me kāmaṃ vividhā muditā dvijāḥ /
Rām, Ki, 11, 6.1 bahavaḥ sāravantaś ca vaneṣu vividhā drumāḥ /
Rām, Su, 9, 19.1 divyāḥ prasannā vividhāḥ surāḥ kṛtasurā api /
Rām, Yu, 46, 3.2 gadāśca parighāḥ prāsā vividhāśca paraśvadhāḥ //
Rām, Yu, 88, 4.2 niṣpetur vividhāstīkṣṇā vātā iva yugakṣaye //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 11, 39.1 niṣpadyante yato bhāvā vividhā dehasaṃśrayāḥ /
AHS, Utt., 6, 41.1 avapīḍāśca vividhāḥ sarṣapāḥ snehasaṃyutāḥ /
Divyāvadāna
Divyāv, 17, 404.1 sāmantake vividhāḥ puṣpavṛkṣāḥ phalavṛkṣāḥ sujātāḥ susaṃsthitā āpīḍakajātāḥ tadyathā dakṣeṇa mālākāreṇa vā mālākārāntevāsinā vā mālā vā agrasthitāvataṃsakāni vā suracitāni //
Kirātārjunīya
Kir, 5, 43.2 khaṇḍitavigrahaṃ balabhido dhanur iha vividhāḥ pūrayituṃ bhavanti vibhavaḥ śikharamaṇirucaḥ //
Kir, 9, 15.1 rañjitā nu vividhās taruśailā nāmitaṃ nu gaganaṃ sthagitaṃ nu /
Kūrmapurāṇa
KūPur, 2, 37, 54.1 asmābhirvividhāḥ śāpāḥ pradattāśca parāhatāḥ /
KūPur, 2, 38, 3.2 śrutāstu vividhā dharmāstvatprasādānmahāmune /
KūPur, 2, 44, 66.1 śrutāstu vividhā dharmā vaṃśā manvantarāṇi ca /
Nāradasmṛti
NāSmṛ, 1, 1, 62.2 dṛśyante vividhā bhāvās tasmād yuktaṃ parīkṣaṇam //
Suśrutasaṃhitā
Su, Nid., 3, 27.3 vikārā vividhāścāpi pratilome bhavanti hi //
Su, Śār., 6, 35.1 chinnaiś ca sakthibhujapādakarair aśeṣair yeṣāṃ na marmapatitā vividhāḥ prahārāḥ somamārutatejāṃsi rajaḥsattvatamāṃsi ca /
Su, Śār., 6, 37.1 rujaś ca vividhāstīvrā bhavantyāśuhare hate /
Su, Śār., 6, 43.1 marmāṇyadhiṣṭhāya hi ye vikārā mūrchanti kāye vividhā narāṇām /
Su, Śār., 7, 9.2 tadāsya vividhā rogā jāyante vātasaṃbhavāḥ //
Su, Śār., 7, 11.2 tadāsya vividhā rogā jāyante pittasaṃbhavāḥ //
Su, Śār., 7, 13.2 tadāsya vividhā rogā jāyante śleṣmasaṃbhavāḥ //
Su, Śār., 7, 15.2 tadāsya vividhā rogā jāyante raktasaṃbhavāḥ //
Su, Cik., 1, 138.1 upadravāstu vividhā vraṇasya vraṇitasya ca /
Su, Ka., 1, 16.1 tasya cājñāvidheyāḥ syurvividhāḥ parikarmiṇaḥ /
Su, Ka., 8, 3.2 vāyvagnyambuprakṛtayaḥ kīṭāstu vividhāḥ smṛtāḥ //
Su, Utt., 1, 8.1 yatroktā vividhā arthā rogasādhanahetavaḥ /
Su, Utt., 28, 8.1 raktāni mālyāni tathā patākā raktāśca gandhā vividhāśca bhakṣyāḥ /
Bhāgavatapurāṇa
BhāgPur, 2, 6, 14.1 anye ca vividhā jīvā jalasthalanabhaukasaḥ /
BhāgPur, 3, 25, 23.2 tapanti vividhās tāpā naitān madgatacetasaḥ //
Garuḍapurāṇa
GarPur, 1, 160, 31.1 upekṣyamāṇasya ca gulmavṛddhimādhmānarugvai vividhāśca rogāḥ /
Rasendracintāmaṇi
RCint, 8, 235.1 payāṃsi śuktāni rasāḥ sayūṣās toyaṃ samūtraṃ vividhāḥ kaṣāyāḥ /
Rasendracūḍāmaṇi
RCūM, 5, 29.1 pātrāntaraparikṣepāt guṇāḥ syur vividhāḥ khalu /
Rasārṇava
RArṇ, 15, 162.2 jāyante vividhāḥ khoṭāḥ kāntabaddho mahārasaḥ //
Rājanighaṇṭu
RājNigh, Māṃsādivarga, 14.1 kroḍarurukuraṅgādyā vividhā ye mṛgādayaḥ /
RājNigh, Siṃhādivarga, 37.1 āraṭṭasindhujavanāyujapārasīkakāmbojabāhlikamukhā vividhās turaṅgāḥ /
Ānandakanda
ĀK, 1, 26, 29.1 pātrāntaraparikṣepādguṇāḥ syur vividhāḥ khalu /
Haribhaktivilāsa
HBhVil, 1, 131.2 trayo vedāḥ ṣaḍaṅgāni chandāṃsi vividhāḥ surāḥ /
HBhVil, 4, 285.2 tatrāśrayaṃ prakurvanti vividhā vāsavādayaḥ //
Haṭhayogapradīpikā
HYP, Dvitīya upadeśaḥ, 17.2 bhavanti vividhāḥ rogāḥ pavanasya prakopataḥ //
Mugdhāvabodhinī
MuA zu RHT, 1, 9.2, 9.0 bhūtalavidheyatāyāḥ bhūtale pṛthivīmaṇḍale yā vidheyatā sarvakarmapravīṇatā tasyā arthāḥ kāryāṇi kathaṃbhūtāḥ vividhabhogaphalāḥ vividhāśca te bhogāśca vividhabhogāḥ nānābhogāḥ phalaṃ yeṣāṃ te tathoktāḥ //
MuA zu RHT, 19, 33.2, 4.0 itthamamunā prakāreṇa ślakṣṇam añjanasannibhaṃ yathā syāt tathā ghanasatvakāntaṃ kṛtvā punarlohaghanaṃ lohaṃ muṇḍādi ghanaṃ abhrasatvaṃ etadubhayaṃ vividhakāntalohacūrṇasamaṃ vividhā nānājātayaḥ ayaskāntabhedāḥ teṣāṃ cūrṇaṃ tatsamaṃ kṛtvā bhṛṅgeṇa ca bahuśo'nekavāraṃ sādhayedbhāvayedityarthaḥ //
Saddharmapuṇḍarīkasūtra
SDhPS, 13, 109.1 atha tasya rājño balacakravartino vividhā yodhā bhavanti //
SDhPS, 16, 79.2 kṛtā me tena ajita kulaputreṇa vā kuladuhitrā vā śarīreṣu śarīrapūjā saptaratnamayāś ca stūpāḥ kāritā yāvad brahmalokamuccaistvena anupūrvapariṇāhena sacchatraparigrahāḥ savaijayantīkā ghaṇṭāsamudgānuratās teṣāṃ ca śarīrastūpānāṃ vividhāḥ satkārāḥ kṛtā nānāvidhairdivyairmānuṣyakaiḥ puṣpadhūpagandhamālyavilepanacūrṇacīvaracchatradhvajapatākāvaijayantībhir vividhamadhuramanojñapaṭupaṭahadundubhimahādundubhibhir vādyatālaninādanirghoṣaśabdair nānāvidhaiśca gītanṛtyalāsyaprakārair bahubhiraparimitair bahvaprameyāṇi kalpakoṭīnayutaśatasahasrāṇi satkāraḥ kṛto bhavati //
SDhPS, 18, 12.1 punaraparaṃ satatasamitābhiyukta sa kulaputro vā kuladuhitā vā imaṃ dharmaparyāyaṃ saṃprakāśayamānaḥ pareṣāṃ ca saṃśrāvayamānas tair dvādaśabhiḥ śrotraguṇaśataiḥ samanvāgataḥ ye trisāhasramahāsāhasrāyāṃ lokadhātau vividhāḥ śabdā niścaranti yāvadavīcirmahānirayo yāvacca bhavāgraṃ sāntarbahis tadyathā /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 20, 1.2 śrutā me vividhā dharmāḥ saṃhārāstvatprasādataḥ /
SkPur (Rkh), Revākhaṇḍa, 44, 2.3 śrutā me vividhā dharmāstīrthāni vividhāni ca /
SkPur (Rkh), Revākhaṇḍa, 83, 112.3 devāstadubhayāt tasmāt kalpitā vividhā janaiḥ //