Occurrences

Suśrutasaṃhitā
Bhāgavatapurāṇa

Suśrutasaṃhitā
Su, Nid., 8, 3.1 grāmyadharmayānavāhanādhvagamanapraskhalanaprapatanaprapīḍanadhāvanābhighātaviṣamaśayanāsanopavāsavegābhighātātirūkṣakaṭutiktabhojanaśokātikṣārasevanātisāravamanavirecanapreṅkholanājīrṇagarbhaśātanaprabhṛtibhir viśeṣair bandhanānmucyate garbhaḥ phalam iva vṛntabandhanādabhighātaviśeṣaiḥ sa vimuktabandhano garbhāśayamatikramya yakṛtplīhāntravivarair avasraṃsamānaḥ koṣṭhasaṃkṣobhamāpādayati tasyā jaṭharasaṃkṣobhād vāyurapāno mūḍhaḥ pārśvabastiśīrṣodarayoniśūlānāhamūtrasaṅgānām anyatamam āpādya garbhaṃ cyāvayati taruṇaṃ śoṇitasrāveṇa tam eva kadācid vivṛddham asamyagāgatam apatyapatham anuprāptam anirasyamānaṃ viguṇāpānasaṃmohitaṃ garbhaṃ mūḍhagarbhamityācakṣate //
Bhāgavatapurāṇa
BhāgPur, 3, 9, 5.1 ye tu tvadīyacaraṇāmbujakośagandhaṃ jighranti karṇavivaraiḥ śrutivātanītam /