Occurrences

Arthaśāstra
Buddhacarita
Carakasaṃhitā
Mahābhārata
Manusmṛti
Rāmāyaṇa
Agnipurāṇa
Aṣṭāṅgahṛdayasaṃhitā
Aṣṭāṅgasaṃgraha
Harivaṃśa
Kāmasūtra
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Nāṭyaśāstra
Suśrutasaṃhitā
Viṣṇupurāṇa
Bhāgavatapurāṇa
Bhāratamañjarī
Dhanvantarinighaṇṭu
Garuḍapurāṇa
Madanapālanighaṇṭu
Rasamañjarī
Rasaprakāśasudhākara
Rasaratnasamuccaya
Rasaratnākara
Rasendracintāmaṇi
Rasendracūḍāmaṇi
Rājanighaṇṭu
Skandapurāṇa
Ānandakanda
Āyurvedadīpikā
Bhāvaprakāśa
Gheraṇḍasaṃhitā
Gokarṇapurāṇasāraḥ
Haribhaktivilāsa
Haṭhayogapradīpikā
Kaiyadevanighaṇṭu
Rasasaṃketakalikā
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra
Yogaratnākara

Arthaśāstra
ArthaŚ, 1, 4, 3.1 ānvīkṣikītrayīvārttānāṃ yogakṣemasādhano daṇḍaḥ tasya nītir daṇḍanītiḥ alabdhalābhārthā labdhaparirakṣaṇī rakṣitavivardhanī vṛddhasya tīrthe pratipādanī ca //
Buddhacarita
BCar, 4, 45.1 aśoko dṛśyatāmeṣa kāmiśokavivardhanaḥ /
Carakasaṃhitā
Ca, Sū., 13, 17.1 balaśukrarasaśleṣmamedomajjavivardhanaḥ /
Ca, Sū., 27, 57.2 vṛṣyāḥ paraṃ vātaharāḥ kaphapittavivardhanāḥ //
Ca, Sū., 27, 69.2 lāvāḥ kaṣāyamadhurā laghavo'gnivivardhanāḥ //
Ca, Sū., 27, 75.2 caṭakā madhurāḥ snigdhā balaśukravivardhanāḥ //
Ca, Cik., 2, 1, 23.2 upabhogasukhān siddhān vīryāpatyavivardhanān //
Ca, Cik., 2, 1, 53.1 daśa pañca ca saṃyogā vīryāpatyavivardhanāḥ /
Ca, Cik., 2, 4, 9.2 balāpekṣī prayuñjīta śukrāpatyavivardhanān //
Mahābhārata
MBh, 1, 2, 53.2 ulūkadūtāgamanaṃ parvāmarṣavivardhanam //
MBh, 1, 61, 77.2 sa gandharvapatir jajñe kuruvaṃśavivardhanaḥ //
MBh, 1, 61, 92.2 jajñire vasudevasya kule kulavivardhanāḥ //
MBh, 1, 89, 1.5 ānupūrvyeṇa ye cānye pūror vaṃśavivardhanāḥ /
MBh, 1, 89, 55.2 jātā manor anvavāye ailavaṃśavivardhanāḥ /
MBh, 1, 100, 30.2 jajñire devagarbhābhāḥ kuruvaṃśavivardhanāḥ /
MBh, 1, 112, 7.2 purā paramadharmiṣṭhaḥ pūror vaṃśavivardhanaḥ //
MBh, 1, 113, 41.4 apatyam iṣṭaṃ lokeṣu yaśaḥkīrtivivardhanam //
MBh, 1, 115, 25.2 sambhūtāḥ kīrtimantaste kuruvaṃśavivardhanāḥ /
MBh, 1, 115, 28.1 te ca pañca śataṃ caiva kuruvaṃśavivardhanāḥ /
MBh, 1, 137, 13.3 mama dagdhā mahātmānaḥ kulavaṃśavivardhanāḥ //
MBh, 1, 173, 12.3 vaiṣṇavo 'si mahīpāla ravivaṃśavivardhana /
MBh, 1, 209, 24.19 tasmād bharasva putraṃ vai pūruvaṃśavivardhanam /
MBh, 1, 216, 5.1 tato 'dbhutaṃ mahāvīryaṃ yaśaḥkīrtivivardhanam /
MBh, 1, 221, 3.2 jagat saṃdīpayan bhīmo mama duḥkhavivardhanaḥ //
MBh, 2, 16, 21.2 nāsasāda nṛpaśreṣṭhaḥ putraṃ kulavivardhanam /
MBh, 2, 26, 2.2 vṛto bharataśārdūlo dviṣacchokavivardhanaḥ //
MBh, 3, 2, 40.3 tasmād arthāgamāḥ sarve manomohavivardhanāḥ //
MBh, 3, 58, 6.1 ekavāsā asaṃvītaḥ suhṛcchokavivardhanaḥ /
MBh, 3, 59, 2.1 kathaṃ samṛddho gatvāhaṃ tava harṣavivardhanaḥ /
MBh, 3, 59, 2.2 paridyūno gamiṣyāmi tava śokavivardhanaḥ //
MBh, 3, 61, 26.2 prasthitaṃ vā naraśreṣṭha mama śokavivardhana //
MBh, 3, 284, 34.2 iha loke viśuddhā ca kīrtir āyurvivardhanī //
MBh, 5, 99, 4.2 kaśyapasya tato vaṃśe jātair bhūtivivardhanaiḥ //
MBh, 5, 146, 4.2 yavīyasastathā kṣattuḥ kuruvaṃśavivardhanaḥ //
MBh, 6, BhaGī 17, 8.1 āyuḥsattvabalārogyasukhaprītivivardhanāḥ /
MBh, 6, 61, 62.2 tasmād bhava viśālākṣa yaduvaṃśavivardhanaḥ //
MBh, 6, 75, 55.3 anyonyāgaskṛtāṃ rājan yamarāṣṭravivardhanam //
MBh, 6, 79, 8.2 pṛthivyāḥ prakṣayo ghoro yamarāṣṭravivardhanaḥ //
MBh, 6, 85, 26.2 kurūṇāṃ pāṇḍavānāṃ ca yamarāṣṭravivardhanaḥ //
MBh, 6, 91, 24.2 pāṇḍūnāṃ bhagadattena yamarāṣṭravivardhanam //
MBh, 6, 99, 16.2 narāśvarathanāgānāṃ yamarāṣṭravivardhanam //
MBh, 6, 103, 56.1 kiṃ kāryaṃ vaḥ karomyadya yuṣmatprītivivardhanam /
MBh, 6, 104, 17.2 anyonyaṃ nighnatāṃ rājan yamarāṣṭravivardhanam //
MBh, 7, 31, 72.2 mahadbhistair abhītānāṃ yamarāṣṭravivardhanam //
MBh, 7, 143, 42.2 niśīthe dāruṇe kāle yamarāṣṭravivardhanam //
MBh, 8, 16, 8.2 karṇasya pāṇḍavānāṃ ca yamarāṣṭravivardhanaḥ //
MBh, 8, 36, 31.2 nadīḥ pravartayāmāsur yamarāṣṭravivardhanīḥ //
MBh, 8, 42, 2.2 karṇasya pāṇḍavānāṃ ca yamarāṣṭravivardhanaḥ //
MBh, 8, 66, 65.1 tvaṃ hi kṣatriyadāyādo mahākulavivardhanaḥ /
MBh, 9, 9, 58.2 abhītānāṃ tathā rājan yamarāṣṭravivardhanam //
MBh, 9, 10, 5.2 saṃgrāme ghorarūpe tu yamarāṣṭravivardhane //
MBh, 9, 13, 43.2 madhyaṃdinagate sūrye yamarāṣṭravivardhanam //
MBh, 9, 22, 13.2 pāṇḍavānāṃ kurūṇāṃ ca yamarāṣṭravivardhanaḥ //
MBh, 12, 47, 46.1 annapānendhanamayo rasaprāṇavivardhanaḥ /
MBh, 12, 137, 9.2 amṛtāsvādasadṛśaṃ balatejovivardhanam /
MBh, 13, 4, 48.1 tasya putrā mahātmāno brahmavaṃśavivardhanāḥ /
MBh, 13, 56, 4.1 tata utpatsyate 'smākaṃ kule gotravivardhanaḥ /
MBh, 13, 83, 32.2 pāvanaṃ sarvabhūtānāṃ tejodyutivivardhanam //
MBh, 13, 85, 48.1 tathaiva vaṃśakartārastava tejovivardhanāḥ /
MBh, 13, 99, 5.1 atha vā mitrasadanaṃ maitraṃ mitravivardhanam /
MBh, 14, 65, 9.2 śavo babhūva niśceṣṭo harṣaśokavivardhanaḥ //
Manusmṛti
ManuS, 1, 106.1 idaṃ svastyayanaṃ śreṣṭham idaṃ buddhivivardhanam /
Rāmāyaṇa
Rām, Bā, 5, 9.1 tāṃ tu rājā daśaratho mahārāṣṭravivardhanaḥ /
Rām, Ki, 1, 26.1 paśya lakṣmaṇa saṃnādaṃ vane madavivardhanam /
Rām, Yu, 72, 8.2 tad iyaṃ tyajyatāṃ cintā śatruharṣavivardhanī //
Agnipurāṇa
AgniPur, 14, 12.1 tayoryuddhaṃ babhūvograṃ yamarāṣṭravivardhanam /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 6, 147.2 vipāke svādu sāmudraṃ guru śleṣmavivardhanam //
AHS, Cikitsitasthāna, 10, 57.1 dagdhvā māhiṣamūtreṇa pibed agnivivardhanam /
AHS, Kalpasiddhisthāna, 4, 40.2 vastiḥ sukhoṣṇo māṃsāgnibalaśukravivardhanaḥ //
Aṣṭāṅgasaṃgraha
ASaṃ, 1, 12, 31.1 vipāke svādu sāmudraṃ guru śleṣmavivardhanam /
Harivaṃśa
HV, 1, 21.1 dhanyaṃ yaśasyaṃ śatrughnaṃ svargyam āyurvivardhanam /
HV, 2, 46.1 putrān utpādayāmāsa somavaṃśavivardhanān /
HV, 3, 79.1 ete vai dānavāḥ śreṣṭhā danuvaṃśavivardhanāḥ /
HV, 9, 12.2 jagatpriyo dharmaśīlo manor vaṃśavivardhanaḥ //
HV, 21, 18.2 rājā paramatejasvī somavaṃśavivardhanaḥ //
HV, 23, 37.2 ṛṣyaśṛṅgaprabhāvena jajñe kulavivardhanaḥ //
Kāmasūtra
KāSū, 2, 4, 31.1 nānyat paṭutaraṃ kiṃcid asti rāgavivardhanam /
Kūrmapurāṇa
KūPur, 2, 34, 37.1 śālagrāmaṃ mahātīrthaṃ viṣṇoḥ prītivivardhanam /
Liṅgapurāṇa
LiPur, 2, 5, 19.1 tataḥ kālena sā devī putraṃ kulavivardhanam /
LiPur, 2, 43, 2.1 svadeśarakṣaṇaṃ divyaṃ gajavājivivardhanam /
Matsyapurāṇa
MPur, 6, 28.1 kālavīyeś ca vikhyāto danuvaṃśavivardhanāḥ /
MPur, 9, 18.2 tāmasasya sutāḥ sarve daśa vaṃśavivardhanāḥ //
MPur, 24, 54.2 yaduḥ pūruścābhavatāṃ teṣāṃ vaṃśavivardhanau //
MPur, 68, 42.1 etanmahāpātakanāśanaṃ syātparaṃ hitaṃ bālavivardhanaṃ ca /
Nāṭyaśāstra
NāṭŚ, 1, 115.1 dharmyaṃ yaśasyamāyuṣyaṃ hitaṃ buddhivivardhanam /
NāṭŚ, 4, 12.2 yaśasyaṃ ca śubhārthaṃ ca puṇyaṃ buddhivivardhanam //
Suśrutasaṃhitā
Su, Sū., 20, 24.2 teṣām eva viśeṣeṇa sadā rogavivardhanaḥ //
Su, Sū., 20, 25.2 teṣām eva viśeṣeṇa vraṇakledavivardhanaḥ //
Su, Sū., 45, 66.1 mahābhiṣyandi madhuraṃ kaphamedovivardhanam /
Su, Sū., 45, 75.1 kaṣāyānurasaṃ nāgyā dadhi varcovivardhanam /
Su, Sū., 45, 79.1 vahnervidhamanaścāpi kaphaśukravivardhanaḥ /
Su, Sū., 45, 92.1 navanītaṃ punaḥ sadyaskaṃ laghu sukumāraṃ madhuraṃ kaṣāyamīṣadamlaṃ śītalaṃ medhyaṃ dīpanaṃ hṛdyaṃ saṃgrāhi pittānilaharaṃ vṛṣyamavidāhi kṣayakāsavraṇaśoṣārśo'rditāpahaṃ cirotthitaṃ guru kaphamedovivardhanaṃ balakaraṃ bṛṃhaṇaṃ śoṣaghnaṃ viśeṣeṇa bālānāṃ praśasyate //
Su, Sū., 46, 18.2 adāhino doṣaharā balyā mūtravivardhanāḥ //
Su, Sū., 46, 71.1 kuliṅgo madhuraḥ snigdhaḥ kaphaśukravivardhanaḥ /
Su, Sū., 46, 99.2 vātapittopaśamanaṃ guru śukravivardhanam //
Su, Sū., 46, 101.2 vātapittopaśamanaṃ guru śukravivardhanam //
Su, Sū., 46, 154.1 pittāvirodhi sampakvamāmraṃ śukravivardhanam /
Su, Śār., 5, 48.2 samāsatas tad ubhayaṃ bhūyo jñānavivardhanam //
Su, Śār., 10, 70.2 kumārāṇāṃ vapurmedhābalabuddhivivardhanāḥ //
Su, Cik., 24, 67.2 yaśasyaṃ svargyamāyuṣyaṃ dhanadhānyavivardhanam //
Su, Cik., 24, 69.1 āyustejaḥsamutsāhasmṛtyojo'gnivivardhanaḥ /
Su, Cik., 24, 74.2 bāṇavāraṃ mṛjāvarṇatejobalavivardhanam //
Su, Cik., 24, 77.2 sattvotsāhabalasthairyadhairyavīryavivardhanam //
Viṣṇupurāṇa
ViPur, 1, 15, 142.3 saṃhlādaś ca mahāvīryā daityavaṃśavivardhanāḥ //
ViPur, 1, 21, 13.1 ete vai dānavaśreṣṭhā danuvaṃśavivardhanāḥ /
Bhāgavatapurāṇa
BhāgPur, 4, 27, 8.1 sa pañcālapatiḥ putrānpitṛvaṃśavivardhanān /
BhāgPur, 10, 2, 5.2 garbho babhūva devakyā harṣaśokavivardhanaḥ //
Bhāratamañjarī
BhāMañj, 1, 1258.2 asyāḥ suto me bhavitā rājye vaṃśavivardhanaḥ //
Dhanvantarinighaṇṭu
DhanvNigh, 1, 120.2 dāhajvarakṣayān hanti kaphaśukravivardhanaḥ //
DhanvNigh, 1, 122.2 kṣayadāhajvarān hanti śleṣmaśukravivardhanaḥ //
DhanvNigh, 1, 125.1 mahāmedā himā svāduḥ kaphaśukravivardhanī /
DhanvNigh, 1, 164.2 rasāyanopayuktā ca rucimedhāvivardhanī //
DhanvNigh, Candanādivarga, 69.2 pittaprakopaśamanaṃ balapuṣṭivivardhanam //
Garuḍapurāṇa
GarPur, 1, 168, 20.1 cakṣuṣyo madhuro jñeyo rasadhātuvivardhanaḥ /
Madanapālanighaṇṭu
MPālNigh, 2, 60.2 kācaṃ dīpanam atyuṣṇaṃ raktapittavivarddhanam //
Rasamañjarī
RMañj, 6, 31.1 eṣa lokeśvaro nāma vīryapuṣṭivivarddhanaḥ /
Rasaprakāśasudhākara
RPSudh, 5, 28.2 sadyaḥ prāṇavivardhanaṃ jvaraharaṃ sevyaṃ sadā cābhrakam //
Rasaratnasamuccaya
RRS, 4, 23.2 durnāmapāṇḍuśophaghnaṃ tārkṣyamojovivardhanam //
RRS, 5, 19.2 ojodhātuvivardhanaṃ balakaraṃ pāṇḍvāmayadhvaṃsanaṃ pathyaṃ sarvaviṣāpahaṃ garaharaṃ duṣṭagrahaṇyādinut //
RRS, 14, 35.1 eṣa lokeśvaro nāma puṣṭivīryavivardhanaḥ /
Rasaratnākara
RRĀ, Ras.kh., 6, 59.1 raso madanakāmo'yaṃ balavīryavivardhanaḥ /
Rasendracintāmaṇi
RCint, 6, 73.2 āyurmedhāsmṛtikaraḥ puṣṭikāntivivardhanaḥ //
Rasendracūḍāmaṇi
RCūM, 12, 16.2 durnāmapāṇḍuśophaghnaṃ tārkṣyamojovivardhanam //
RCūM, 14, 23.2 ojodhātuvivardhanaṃ balakaraṃ pāṇḍvāmayadhvaṃsanaṃ vṛṣyaṃ sarvaviṣāpahaṃ garaharaṃ duṣṭagrahaṇyādinut //
Rājanighaṇṭu
RājNigh, Guḍ, 27.2 raktadāhajvaraghnī ca kaphaśukravivardhanī //
RājNigh, Guḍ, 39.2 kṣayadāhajvarān hanti kaphavīryavivardhanī //
RājNigh, Guḍ, 93.2 pittadāhajvarān hanti vṛṣyo balavivardhanaḥ //
RājNigh, Parp., 13.2 kṣayadāhajvarān hanti śukraśleṣmavivardhanaḥ //
RājNigh, Mūl., 101.2 jñeyā ca kaphakṛt puṣṭibalyā vīryavivardhanī //
RājNigh, Mūl., 166.2 vṛṣyā vātapradā caiva balapuṣṭivivardhanī //
RājNigh, Mūl., 170.2 vṛṣyaḥ saṃtarpaṇo balyo vīryapuṣṭivivardhanaḥ //
RājNigh, Śālm., 10.2 kaṣāyaś ca laghuḥ snigdhaḥ śukraśleṣmavivardhanaḥ //
RājNigh, Śālm., 118.2 praśastaṃ śodhanānāṃ ca balapuṣṭivivardhanam //
RājNigh, Kar., 44.2 balapuṣṭikaro hṛdyo laghur medovivardhanaḥ //
RājNigh, Āmr, 51.2 dāhaviṣṭambhadaṃ rucyaṃ balavīryavivardhanam //
RājNigh, Āmr, 53.2 balapuṣṭikaraṃ ca kāntim agryaṃ kurute vīryavivardhanaṃ ca rucyam //
RājNigh, Āmr, 63.2 vahner māndyakarī gurur viṣaharā hṛdyā ca datte balaṃ snigdhā vīryavivardhanī ca kathitā piṇḍākhyakharjūrikā //
RājNigh, Āmr, 92.2 vātalaṃ jantudoṣaghnaṃ vīryapuṣṭivivardhanam //
RājNigh, Āmr, 176.2 pakvaṃ cen madhuraṃ kaphārttiśamanaṃ pittāsradoṣāpanud varṇyaṃ vīryavivarddhanaṃ ca rucikṛt puṣṭipradaṃ tarpaṇam //
RājNigh, Āmr, 252.2 strīsaubhāgyavivardhanī madakarī rājñāṃ sadā vallabhā gulmādhmānavibandhajic ca kathitā sā mālave tu sthitā //
RājNigh, 12, 128.2 pittaprakopaśamanaṃ balapuṣṭivivardhanam //
RājNigh, 13, 104.2 tvagdoṣaśamanī rucyā dīpyā puṣṭivivardhanī //
RājNigh, Pānīyādivarga, 88.2 pittadāhaharo vṛṣyastejobalavivardhanaḥ //
RājNigh, Pānīyādivarga, 92.2 pittadāhaharo vṛṣyastejobalavivardhanaḥ //
RājNigh, Kṣīrādivarga, 32.2 puṣṇanti dhātavaḥ sarve balapuṣṭivivardhanam //
RājNigh, Kṣīrādivarga, 120.2 pittasaṃtāpanaṃ medhāprajñābuddhivivardhanam //
RājNigh, Śālyādivarga, 56.1 kedārā madhurā vṛṣyā balyāḥ pittavivardhanāḥ /
RājNigh, Śālyādivarga, 58.2 vidāhino doṣaharā balyā mūtravivardhanāḥ //
RājNigh, Māṃsādivarga, 80.2 vapuḥsthairyakarā vīryabalapuṣṭivivardhanāḥ //
RājNigh, Māṃsādivarga, 84.1 pakvaṃ māṃsaṃ hitaṃ sarvaṃ balavīryavivardhanam /
Skandapurāṇa
SkPur, 20, 45.2 uvāca guṇavānsamyakkulavaṃśavivardhanaḥ //
Ānandakanda
ĀK, 1, 7, 186.1 vīryāyuṣyabalaprajñākāntirūpavivardhanaḥ /
ĀK, 1, 15, 415.2 puṣṭyāyuṣyadyutikaraṃ balārogyavivardhanam //
ĀK, 2, 1, 73.1 saubhāgyasaugandhyakaraṃ paramāyurvivardhanam /
ĀK, 2, 8, 137.2 vajraṃ ratnottamaṃ puṇyaṃ śrīsaubhāgyavivardhanam //
ĀK, 2, 8, 153.2 medhyaṃ gomedakaṃ ratnaṃ yaśasyaṃ śrīvivardhanam //
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 27, 34.2, 5.0 śīghramiti vacanena śukrasrutikaratvalakṣaṇamapi vṛṣyatvaṃ māṣasya darśayati śukrasrutikaraṃ ca vṛṣyaśabdenocyata eva vacanaṃ hi śukrasrutikaraṃ kiṃcit kiṃcit śukravivardhanam //
ĀVDīp zu Ca, Cik., 2, 4, 51.2, 5.1 yaduktamanyatra śukrasrutikaraṃ kiṃcit kiṃcicchukravivardhanam //
Bhāvaprakāśa
BhPr, 6, 2, 98.2 asṛgvātagadadveṣi balapuṣṭivivardhanam //
BhPr, 6, 2, 239.1 dhātūnāṃ śoṣakaṃ rūkṣaṃ madakṛdvāgvivardhanam /
BhPr, 6, 8, 124.1 abhraṃ kaṣāyaṃ madhuraṃ suśītamāyuṣkaraṃ dhātuvivarddhanaṃ ca /
BhPr, 7, 3, 217.1 abhraṃ kaṣāyaṃ madhuraṃ suśītamāyuṣkaraṃ dhātuvivarddhanaṃ ca /
Gheraṇḍasaṃhitā
GherS, 1, 53.2 sarvarogān nihantīha dehānalavivardhanam //
GherS, 3, 97.2 nityam abhyāsaśīlasya jaṭharāgnivivardhanam //
GherS, 5, 69.1 bodhayet kuṇḍalīṃ śaktiṃ dehānalavivardhanam /
Gokarṇapurāṇasāraḥ
GokPurS, 5, 27.1 tatkāraṇaṃ śṛṇuṣvātha rājan puṇyavivardhanam /
Haribhaktivilāsa
HBhVil, 2, 15.2 pauṣe tu jñānahāniḥ syān māghe medhāvivardhanam /
HBhVil, 2, 19.2 pauṣe tu śatrupīḍā syāt māghe medhāvivardhanam /
HBhVil, 5, 470.2 saptabhir balabhadro 'sau gotrakīrtivivardhanaḥ //
Haṭhayogapradīpikā
HYP, Dvitīya upadeśaḥ, 52.2 śleṣmadoṣaharaṃ kaṇṭhe dehānalavivardhanam //
HYP, Dvitīya upadeśaḥ, 65.2 vātapittaśleṣmaharaṃ śarīrāgnivivardhanam //
HYP, Tṛtīya upadeshaḥ, 80.1 nityam abhyāsayuktasya jaṭharāgnivivardhanī /
Kaiyadevanighaṇṭu
KaiNigh, 2, 96.2 vīryoṣṇaṃ dīpanaṃ tīkṣṇaṃ kaphapittavivardhanam //
Rasasaṃketakalikā
RSK, 2, 48.2 hanti plīhāmayaṃ lohaṃ balabuddhivivardhanam //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 26, 78.2 sādhu sādhu mahābāho danorvaṃśavivarddhana /
SkPur (Rkh), Revākhaṇḍa, 26, 142.2 dattaṃ tu lalite tubhyaṃ saubhāgyādivivardhanam /
SkPur (Rkh), Revākhaṇḍa, 58, 23.2 paṭhatāṃ śṛṇvatāṃ nṛṇām āyuḥkīrtivivardhanam //
SkPur (Rkh), Revākhaṇḍa, 133, 48.1 etatpuṇyaṃ pāpaharaṃ dhanyamāyurvivardhanam /
Sātvatatantra
SātT, Ṣaṣṭhaḥ paṭalaḥ, 41.1 kṛpāmayaḥ svayaṃ vyaktir dhruvaprītivivardhanaḥ /
Yogaratnākara
YRā, Dh., 17.2 ojodhātuvivardhanaṃ balakaraṃ pāṇḍvāmayadhvaṃsanaṃ pathyaṃ sarvaviṣāpahaṃ gadaharaṃ duṣṭagrahaṇyādihṛt //
YRā, Dh., 76.1 kāntaṃ tu śītaṃ madhuraṃ kaṣāyamāyuṣkaraṃ dhātuvivardhanaṃ ca /
YRā, Dh., 88.1 agnidīptikaraṃ vṛṣyaṃ dehakāntivivardhanam /