Occurrences

Arthaśāstra
Mahābhārata
Rāmāyaṇa
Dhanvantarinighaṇṭu
Rājanighaṇṭu
Haṭhayogapradīpikā

Arthaśāstra
ArthaŚ, 1, 4, 3.1 ānvīkṣikītrayīvārttānāṃ yogakṣemasādhano daṇḍaḥ tasya nītir daṇḍanītiḥ alabdhalābhārthā labdhaparirakṣaṇī rakṣitavivardhanī vṛddhasya tīrthe pratipādanī ca //
Mahābhārata
MBh, 3, 284, 34.2 iha loke viśuddhā ca kīrtir āyurvivardhanī //
Rāmāyaṇa
Rām, Yu, 72, 8.2 tad iyaṃ tyajyatāṃ cintā śatruharṣavivardhanī //
Dhanvantarinighaṇṭu
DhanvNigh, 1, 125.1 mahāmedā himā svāduḥ kaphaśukravivardhanī /
DhanvNigh, 1, 164.2 rasāyanopayuktā ca rucimedhāvivardhanī //
Rājanighaṇṭu
RājNigh, Guḍ, 27.2 raktadāhajvaraghnī ca kaphaśukravivardhanī //
RājNigh, Guḍ, 39.2 kṣayadāhajvarān hanti kaphavīryavivardhanī //
RājNigh, Mūl., 101.2 jñeyā ca kaphakṛt puṣṭibalyā vīryavivardhanī //
RājNigh, Mūl., 166.2 vṛṣyā vātapradā caiva balapuṣṭivivardhanī //
RājNigh, Āmr, 63.2 vahner māndyakarī gurur viṣaharā hṛdyā ca datte balaṃ snigdhā vīryavivardhanī ca kathitā piṇḍākhyakharjūrikā //
RājNigh, Āmr, 252.2 strīsaubhāgyavivardhanī madakarī rājñāṃ sadā vallabhā gulmādhmānavibandhajic ca kathitā sā mālave tu sthitā //
RājNigh, 13, 104.2 tvagdoṣaśamanī rucyā dīpyā puṣṭivivardhanī //
Haṭhayogapradīpikā
HYP, Tṛtīya upadeshaḥ, 80.1 nityam abhyāsayuktasya jaṭharāgnivivardhanī /