Occurrences

Drāhyāyaṇaśrautasūtra
Gopathabrāhmaṇa
Avadānaśataka
Aṣṭasāhasrikā
Buddhacarita
Carakasaṃhitā
Mahābhārata
Manusmṛti
Nyāyasūtra
Rāmāyaṇa
Śvetāśvataropaniṣad
Aṣṭāṅgahṛdayasaṃhitā
Bhallaṭaśataka
Kirātārjunīya
Kūrmapurāṇa
Laṅkāvatārasūtra
Liṅgapurāṇa
Matsyapurāṇa
Pañcārthabhāṣya
Suśrutasaṃhitā
Sāṃkhyakārikā
Sāṃkhyakārikābhāṣya
Viṣṇupurāṇa
Yogasūtrabhāṣya
Ṭikanikayātrā
Ayurvedarasāyana
Bhāgavatapurāṇa
Bhāratamañjarī
Kṛṣṇāmṛtamahārṇava
Narmamālā
Rasaprakāśasudhākara
Rasaratnasamuccaya
Rājanighaṇṭu
Ānandakanda
Śārṅgadharasaṃhitā
Gokarṇapurāṇasāraḥ
Rasasaṃketakalikā
Saddharmapuṇḍarīkasūtra
Skandapurāṇa (Revākhaṇḍa)

Drāhyāyaṇaśrautasūtra
DrāhŚS, 15, 3, 11.0 īdhrāt stotrāṇi pūrveṇa tadvivṛddheḥ //
Gopathabrāhmaṇa
GB, 1, 2, 24, 7.1 etasya lokasya vivṛddhaye /
GB, 1, 2, 24, 21.2 etasya lokasya vivṛddhaye //
Avadānaśataka
AvŚat, 12, 1.3 tato bhagavata etad abhavat yannvahaṃ śakraṃ devendraṃ marudgaṇaparivṛtam āhvayeyam yaddarśanād eṣāṃ kuśalamūlavivṛddhiḥ syād iti /
Aṣṭasāhasrikā
ASāh, 2, 13.19 yo 'prameyeṣvasaṃkhyeyeṣu buddhadharmeṣu śikṣate sa na rūpasya vivṛddhaye śikṣate na parihāṇāya /
ASāh, 2, 13.21 sa na vijñānasya vivṛddhaye śikṣate na parihāṇāya /
ASāh, 2, 13.22 yo na rūpasya vivṛddhaye śikṣate na parihāṇāya /
ASāh, 2, 13.24 yo na vijñānasya vivṛddhaye śikṣate na parihāṇāya sa na rūpasya parigrahāya śikṣate notsargāya /
Buddhacarita
BCar, 2, 33.1 nṛpastu tasyaiva vivṛddhihetostadbhāvinārthena ca codyamānaḥ /
Carakasaṃhitā
Ca, Sū., 12, 10.0 vāyorvida uvāca bhiṣak pavanam atibalam atiparuṣam atiśīghrakāriṇam ātyayikaṃ cen nānuniśāmyet sahasā prakupitam atiprayataḥ kathamagre'bhirakṣitumabhidhāsyati prāgevainam atyayabhayāt vāyoryathārthā stutir api bhavatyārogyāya balavarṇavivṛddhaye varcasvitvāyopacayāya jñānopapattaye paramāyuḥprakarṣāya ceti //
Mahābhārata
MBh, 1, 85, 4.3 te kaṅkagomāyubalāśanārthaṃ kṣīṇā vivṛddhiṃ bahudhā vrajanti //
MBh, 1, 99, 46.2 bhīṣmo buddhim adān me 'tra dharmasya ca vivṛddhaye /
MBh, 1, 155, 34.3 kumāraśca kumārī ca pativaṃśavivṛddhaye //
MBh, 1, 169, 20.2 ūruṇaikena vāmorūr bhartuḥ kulavivṛddhaye /
MBh, 1, 189, 4.1 tato 'bruvaṃllokaguruṃ sametā bhayaṃ nastīvraṃ mānuṣāṇāṃ vivṛddhyā /
MBh, 3, 27, 18.2 alabdhasya ca lābhāya labdhasya ca vivṛddhaye //
MBh, 3, 33, 9.1 tasya cāpi bhavet kāryaṃ vivṛddhau rakṣaṇe tathā /
MBh, 3, 126, 39.2 vṛṣṭaṃ sasyavivṛddhyarthaṃ miṣato vajrapāṇinaḥ //
MBh, 3, 133, 9.2 na jñāyate kāyavṛddhyā vivṛddhir yathāṣṭhīlā śālmaleḥ sampravṛddhā /
MBh, 3, 188, 86.1 tataḥ kālāntare 'nyasmin punar lokavivṛddhaye /
MBh, 3, 241, 9.2 saṃdhiṃ saṃdhividāṃ śreṣṭha kulasyāsya vivṛddhaye //
MBh, 5, 148, 7.2 abhedāt kuruvaṃśasya prajānāṃ ca vivṛddhaye //
MBh, 7, 54, 6.2 kravyādānāṃ pramodārthaṃ yamarāṣṭravivṛddhaye //
MBh, 15, 23, 14.1 yuṣmattejovivṛddhyarthaṃ mayā hyuddharṣaṇaṃ kṛtam /
Manusmṛti
ManuS, 1, 31.1 lokānāṃ tu vivṛddhyarthaṃ mukhabāhūrupādataḥ /
ManuS, 6, 30.2 vidyātapovivṛddhyarthaṃ śarīrasya ca śuddhaye //
ManuS, 9, 127.2 vivṛddhyarthaṃ svavaṃśasya svayaṃ dakṣaḥ prajāpatiḥ //
Nyāyasūtra
NyāSū, 2, 2, 41.0 prakṛtivivṛddhau vikāravivṛddheḥ //
NyāSū, 2, 2, 41.0 prakṛtivivṛddhau vikāravivṛddheḥ //
Rāmāyaṇa
Rām, Ār, 38, 19.1 gaccha saumya śivaṃ mārgaṃ kāryasyāsya vivṛddhaye /
Rām, Utt, 5, 7.2 vivṛddhim agamaṃstatra vyādhayopekṣitā iva //
Śvetāśvataropaniṣad
ŚvetU, 5, 11.1 saṃkalpanasparśanadṛṣṭihomair grāsāmbuvṛṣṭyā cātmavivṛddhijanma /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 11, 45.1 ya eva dehasya samā vivṛddhyai ta eva doṣā viṣamā vadhāya /
AHS, Sū., 11, 45.2 yasmād atas te hitacaryayaiva kṣayād vivṛddher iva rakṣaṇīyāḥ //
AHS, Sū., 12, 78.2 saṃsargād rasarudhirādibhis tathaiṣāṃ doṣāṃs tu kṣayasamatāvivṛddhibhedaiḥ /
AHS, Cikitsitasthāna, 3, 166.2 etānyagnivivṛddhyarthaṃ sarpīṃṣi kṣayakāsinām //
AHS, Cikitsitasthāna, 10, 14.1 pibed agnivivṛddhyarthaṃ koṣṭhavātaharaṃ param /
AHS, Cikitsitasthāna, 19, 54.2 tīkṣṇālepotkliṣṭaṃ kuṣṭhaṃ hi vivṛddhim eti maline dehe //
AHS, Cikitsitasthāna, 22, 39.2 vidāhaśopharukkaṇḍūvivṛddhiḥ stambhanād bhavet //
Bhallaṭaśataka
BhallŚ, 1, 39.2 tat svasty astu vivṛddhim ehi mahatīm adyāpi kā nas tvarā kalyāṇin phalitāsi tālaviṭapin putreṣu pautreṣu vā //
Kirātārjunīya
Kir, 16, 24.2 alpīyaso 'py āmayatulyavṛtter mahāpakārāya ripor vivṛddhiḥ //
Kūrmapurāṇa
KūPur, 1, 19, 6.1 ilā jyeṣṭhā variṣṭhā ca somavaṃśavivṛddhaye /
Laṅkāvatārasūtra
LAS, 1, 44.24 tadahaṃ kāruṇikaṃ kleśendhanavikalpakṣayakaraṃ taṃ jinaputraiḥ parivṛtaṃ sarvasattvacittāśayānupraviṣṭaṃ sarvagataṃ sarvajñaṃ kriyālakṣaṇavinivṛttaṃ tayaivamṛddhyā paśyeyam taddarśanānnādhigatamadhigaccheyam adhigataṃ ca me nirvikalpācāraḥ sukhasamādhisamāpattivihārastathāgatagatibhūmiprāpako vivṛddhiṃ yāyāt /
LAS, 2, 171.1 punaraparaṃ mahāmatirāha kiṃ punarbhagavaṃstathāgatā arhantaḥ samyaksaṃbuddhā bodhisattvānāṃ mahāsattvānāṃ samādhisamāpattyavasthānakāle viśeṣabhūmau ca abhiṣekādhiṣṭhānaṃ prakurvanti bhagavānāha mārakarmakleśaviyuktārthaṃ śrāvakadhyānabhūmyaprapatanatayā ca tathāgatabhūmipratyātmādhigamanatayā ca prāptadharmādhigamavivṛddhaye ca /
Liṅgapurāṇa
LiPur, 1, 25, 21.2 praviśya tīrthamadhye tu punaḥ puṇyavivṛddhaye //
LiPur, 1, 54, 60.2 abhyeti bhārate varṣe tvaparāntavivṛddhaye //
LiPur, 1, 54, 61.1 vṛṣṭayaḥ kathitā hyadya dvidhā vastu vivṛddhaye /
LiPur, 2, 8, 24.1 mādhvī pītā tayā sārdhaṃ tena rāgavivṛddhaye /
LiPur, 2, 12, 9.2 oṣadhīnāṃ vivṛddhyarthaṃ himavṛṣṭiṃ vitanvate //
LiPur, 2, 25, 36.2 ardhāṅgulavivṛddhyā tu kartavyaṃ caturaṅgulam //
LiPur, 2, 41, 8.1 mantreṇānena sampūjya vṛṣaṃ dharmavivṛddhaye /
Matsyapurāṇa
MPur, 39, 4.3 te kaṅkagomāyupalāśanārthaṃ kṣitau vivṛddhiṃ bahudhā prayānti //
MPur, 125, 19.2 tuṣāravarṣaṃ varṣanti vṛddhā hyannavivṛddhaye //
MPur, 125, 23.2 puṇḍraṃ nāma samākhyātaṃ samyagvṛṣṭivivṛddhaye //
MPur, 125, 26.1 ibhāsye ca tataḥ paścādidaṃ bhūtavivṛddhaye /
MPur, 125, 26.2 varṣadvayaṃ samākhyātaṃ samyagvṛṣṭivivṛddhaye //
MPur, 125, 34.1 tato varṣati ṣaṇmāsān sarvabhūtavivṛddhaye /
Pañcārthabhāṣya
PABh zu PāśupSūtra, 1, 4, 9.0 bhaktivivṛddhau vā apratiṣiddhasya sādhanaṃ kim iti //
PABh zu PāśupSūtra, 1, 5, 5.0 bhaktivivṛddhyarthaṃ liṅgābhivyaktyarthaṃ ca tad dhāryam ity arthaḥ //
Suśrutasaṃhitā
Su, Cik., 24, 32.2 tathā dhātuvivṛddhirhi snehasiktasya jāyate //
Su, Cik., 24, 107.1 pibedagnivivṛddhyarthaṃ na ca vegān vidhārayet /
Su, Ka., 2, 15.2 śṛṅgīviṣeṇāṅgasādadāhodaravivṛddhayaḥ //
Su, Utt., 18, 84.1 dṛṣṭerbalavivṛddhyarthaṃ yāpyarogakṣayāya ca /
Su, Utt., 25, 10.1 saṃsvedanachardanadhūmanasyair asṛgvimokṣaiśca vivṛddhimeti /
Su, Utt., 48, 8.2 srotonirodho virasaṃ ca vaktraṃ śītābhir adbhiśca vivṛddhimeti //
Su, Utt., 64, 62.1 ekakālaṃ bhaveddeyo durbalāgnivivṛddhaye /
Sāṃkhyakārikā
SāṃKār, 1, 57.1 vatsavivṛddhinimittaṃ kṣīrasya yathā pravṛttir ajñasya /
Sāṃkhyakārikābhāṣya
SKBh zu SāṃKār, 27.2, 1.27 vatsavivṛddhinimittaṃ kṣīrasya yathā pravṛttir ajñasya /
SKBh zu SāṃKār, 43.2, 1.18 śukraśoṇitasaṃyoge vivṛddhihetukāḥ kalalādyā budbudamāṃsapeśīprabhṛtayastathā kaumārayauvanasthaviratvādayo bhāvā annapānarasanimittā niṣpadyante /
SKBh zu SāṃKār, 57.2, 1.1 yathā tṛṇādikaṃ gavā bhakṣitaṃ kṣīrabhāvena pariṇamya vatsavivṛddhiṃ karoti puṣṭe ca vatse nivartata evaṃ puruṣavimokṣanimittaṃ pradhānam iti /
Viṣṇupurāṇa
ViPur, 1, 14, 15.1 tasmāt prajāvivṛddhyarthaṃ sarvabhūtaprabhuṃ harim /
ViPur, 5, 20, 59.1 balakṣayaṃ vivṛddhiṃ ca dṛṣṭvā cāṇūrakṛṣṇayoḥ /
Yogasūtrabhāṣya
YSBhā zu YS, 2, 19.1, 7.1 yat tatparam aviśeṣebhyo liṅgamātraṃ mahattattvaṃ tasminn ete sattāmātre mahaty ātmany avasthāya vivṛddhikāṣṭhām anubhavanti pratisaṃsṛjyamānāśca tasminn eva sattāmātre mahaty ātmany avasthāya yat tan niḥsattāsattaṃ niḥsadasan nirasad avyaktam aliṅgaṃ pradhānaṃ tat pratiyanti //
YSBhā zu YS, 2, 28.1, 6.1 sā khalv eṣā vivṛddhiḥ prakarṣam anubhavaty ā vivekakhyāteḥ //
Ṭikanikayātrā
Ṭikanikayātrā, 7, 1.2 arthasthair arthacayo yodhavivṛddhis tṛtīyasthaiḥ //
Ayurvedarasāyana
Ayurvedarasāyana zu AHS, Sū., 9, 27.1, 7.1 śirīṣādi viṣaṃ hanti svapnādyaṃ tadvivṛddhaye /
Bhāgavatapurāṇa
BhāgPur, 3, 13, 31.2 yasyopamāno na babhūva so 'cyuto mamāstu māṅgalyavivṛddhaye hariḥ //
BhāgPur, 11, 13, 6.1 sāttvikāny eva seveta pumān sattvavivṛddhaye /
Bhāratamañjarī
BhāMañj, 1, 519.2 vidurāya samānīya dadau vaṃśavivṛddhaye //
BhāMañj, 1, 560.2 prahṛṣṭaḥ prayatastasthau nijavaṃśavivṛddhaye //
BhāMañj, 13, 1576.1 māṃsairvivṛddhyā māsānāṃ kramātsaṃvatsaraṃ sadā /
Kṛṣṇāmṛtamahārṇava
KAM, 1, 134.1 putrapautravivṛddhyarthaṃ dvādaśyām upavāsayet /
KAM, 1, 136.1 putrarājyavivṛddhyarthaṃ dvādaśyām upavāsanam /
KAM, 1, 145.1 dhanadārcāvivṛddhyarthaṃ mahāvittalayasya ca /
KAM, 1, 145.2 asurāṇāṃ mohanārthaṃ pāṣaṇḍānāṃ vivṛddhaye /
Narmamālā
KṣNarm, 2, 115.1 rakṣāyai nijabhāryāyāḥ sampadāṃ ca vivṛddhaye /
Rasaprakāśasudhākara
RPSudh, 5, 27.2 vīryastaṃbhavivṛddhikṛtparamidaṃ kṛcchrādirogāpaham //
Rasaratnasamuccaya
RRS, 11, 134.2 rasavīryavivṛddhyarthaṃ dadhikṣīrekṣuśarkarāḥ /
Rājanighaṇṭu
RājNigh, 2, 3.2 prāyaḥ pittavivṛddhir uddhatabalāḥ syur nīrajaḥ prāṇino gāvo 'jāś ca payaḥ kṣaranti bahu tatkūpe jalaṃ jāṅgalam //
RājNigh, Āmr, 39.2 sadyaḥ śukravivṛddhidaṃ klamaharaṃ tṛṣṇāpahaṃ kāntidaṃ dīptāgnau sukhadaṃ kaphāmayakaraṃ saṃtarpaṇaṃ durjaram //
RājNigh, Āmr, 43.1 girikadalī madhurahimā balavīryavivṛddhidāyinī rucyā /
RājNigh, Āmr, 174.1 nimbūphalaṃ prathitam amlarasaṃ kaṭūṣṇaṃ gulmāmavātaharam agnivivṛddhikāri /
RājNigh, Āmr, 176.1 jambīrasya phalaṃ rase 'mlamadhuraṃ vātāpahaṃ pittakṛt pathyaṃ pācanarocanaṃ balakaraṃ vahner vivṛddhipradam /
RājNigh, Śālyādivarga, 3.1 vātādidoṣaśamanaṃ laghu śūkadhānyaṃ tejobalātiśayavīryavivṛddhidāyi /
Ānandakanda
ĀK, 1, 16, 29.1 puṃsāṃ śukravivṛddhidārḍhyakaraṇe kṣīrānupānaṃ hitaṃ śālmalyaṅghrijalānupānam athavāpyanyacca yacchukralam /
ĀK, 1, 25, 85.1 vivṛddhir jitasūtena naṣṭapiṣṭiḥ sa ucyate /
Śārṅgadharasaṃhitā
ŚdhSaṃh, 2, 12, 134.1 madhvārdrakarasaṃ cānupibed agnivivṛddhaye /
Gokarṇapurāṇasāraḥ
GokPurS, 12, 88.1 vivṛddhim agaman sarve te bālāḥ piturantike /
Rasasaṃketakalikā
RSK, 4, 75.2 ataḥ saṃsevyate bhūpairmahadagnivivṛddhaye //
Saddharmapuṇḍarīkasūtra
SDhPS, 5, 16.1 te caikarasena vāriṇā prabhūtena meghapramuktena yathābījamanvayaṃ vivṛddhiṃ virūḍhiṃ vipulatāmāpadyante tathā ca puṣpaphalāni prasavanti //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 97, 106.2 jaya duḥkhadaridravināśakare jaya putrakalatravivṛddhikare //