Occurrences

Jaiminīyabrāhmaṇa

Jaiminīyabrāhmaṇa
JB, 1, 64, 7.0 atha yājyā tvām agne mānuṣīr īḍate viśo hotrāvidaṃ viviciṃ ratnadhātamaṃ guhā santaṃ subhaga viśvadarśataṃ tuviṣmaṇasaṃ suyajaṃ ghṛtaśriyam iti //
JB, 1, 79, 4.0 yady asyāvaruddho rājanyaḥ syād vimukhān grāvṇaḥ kṛtvā tūṣṇīṃ droṇakalaśam adhyūhya tam avahvārayan dakṣiṇā nirūhed idam aham amuṃ viśo nirūhāmīdam asya rāṣṭraṃ nyubjāmīti nyañcaṃ droṇakalaśaṃ nyubjet //
JB, 1, 79, 5.0 sammukhān grāvṇaḥ kṛtvā yo 'sya rājanyaḥ syāt tasya nāma gṛhītvā droṇakalaśam adhyūhed idam aham amuṃ viśy adhyūhāmīti //
JB, 1, 79, 8.0 vimukhān grāvṇaḥ kṛtvā tūṣṇīṃ droṇakalaśam adhyūhyopāṃśusavana iti grāvā tam upariṣṭād abhinidadhyād idam aham amuṣmin viśam adhyūhāmīti //
JB, 1, 79, 9.0 abhiprakṣīṇānāhīnaṃ viṭ tiṣṭhati //
JB, 1, 79, 10.0 sa yady enaṃ viditvopadhāved asmin vāvedaṃ brāhmaṇe 'dhy āsa yad idam asyeva ca neva ceti sammukhān grāvṇaḥ kṛtvā droṇakalaśam adhyūhed idam aham amuṃ viśy adhyūhāmīti //
JB, 1, 80, 2.0 viśo grāvāṇaḥ //
JB, 1, 80, 4.0 tad anu viśaḥ //
JB, 1, 80, 5.0 viśam anu yajamānaḥ //
JB, 1, 88, 15.0 yad ṛcaṃ prathamam abhivyāhared viśaṃ balam ṛcchet //
JB, 1, 88, 16.0 viḍḍhyṛk //
JB, 1, 90, 5.0 naro ha vai devaviśaḥ //
JB, 1, 90, 7.0 viśaṃ caivaitena kṣatraṃ cāvarunddhe //
JB, 1, 95, 9.0 mārutīr viśaḥ //
JB, 1, 95, 10.0 kṣatrāyaiva tad viśam anuvartmānaṃ kurvanti //
JB, 1, 95, 11.0 tasmāt kṣatrasya viḍ anuvartmā //
JB, 1, 139, 1.0 akṣaṃ ha sma vā etat purā viśaś śīrṣan nidadhati //
JB, 1, 172, 12.0 agnir vā akāmayata viśo viśa evānnādaḥ śreṣṭho 'dhipatiḥ syām iti //
JB, 1, 172, 12.0 agnir vā akāmayata viśo viśa evānnādaḥ śreṣṭho 'dhipatiḥ syām iti //
JB, 1, 172, 15.0 tato vai sa viśo viśa evānnādaḥ śreṣṭho 'dhipatir abhavat //
JB, 1, 172, 15.0 tato vai sa viśo viśa evānnādaḥ śreṣṭho 'dhipatir abhavat //
JB, 1, 172, 16.0 tata enaṃ viśo viśo vyavāharanta //
JB, 1, 172, 16.0 tata enaṃ viśo viśo vyavāharanta //
JB, 1, 172, 17.0 tad yad enaṃ viśo viśo vyavāharanta tad viśoviśīyasya viśoviśīyatvam //
JB, 1, 172, 17.0 tad yad enaṃ viśo viśo vyavāharanta tad viśoviśīyasya viśoviśīyatvam //
JB, 1, 172, 18.0 sa haiṣa viśo viśa evānnādaḥ śreṣṭho 'dhipatiḥ //
JB, 1, 172, 18.0 sa haiṣa viśo viśa evānnādaḥ śreṣṭho 'dhipatiḥ //
JB, 1, 172, 19.0 viśo viśa evānnādaḥ śreṣṭho 'dhipatir bhavati ya evaṃ veda //
JB, 1, 172, 19.0 viśo viśa evānnādaḥ śreṣṭho 'dhipatir bhavati ya evaṃ veda //
JB, 1, 263, 6.0 atha yaj jagatīṃ gāyati viḍ vai jagaty etāni vai viśi śilpāni goaśvaṃ hastihiraṇyam ajāvikaṃ vrīhiyavās tilamāṣāḥ sarpiḥ kṣīraṃ rayiḥ puṣṭis tāny eva tad āhṛtya brahmaṇy anakti //
JB, 1, 263, 6.0 atha yaj jagatīṃ gāyati viḍ vai jagaty etāni vai viśi śilpāni goaśvaṃ hastihiraṇyam ajāvikaṃ vrīhiyavās tilamāṣāḥ sarpiḥ kṣīraṃ rayiḥ puṣṭis tāny eva tad āhṛtya brahmaṇy anakti //
JB, 1, 265, 11.0 atha yaj jagatīṃ gāyati viḍ vai jagatī vaiśyam eva tad brāhmaṇasya sve 'nvābhajati //
JB, 1, 266, 19.0 apitvī kṣatre bhavaty apitvī viśi //
JB, 1, 284, 26.0 api vā etasyai brahmaṇy api kṣatre 'pi viśi //
JB, 1, 286, 4.0 viḍ jagatī //
JB, 1, 286, 28.0 atho yaj jagatī na sarvam ivātmānaṃ prāyacchat tasmād u kṣatrād viḍ apakrāmam iva carati //
JB, 1, 341, 8.0 viśaś chandasyāni //
JB, 1, 341, 10.0 yad vai kṣatraṃ viḍvad rājaputravad bhavati tat samṛddham //
JB, 1, 341, 11.0 sa yathā kṣatraṃ viḍvad rājaputravat syāt tādṛk tat //
JB, 2, 249, 1.0 indro vai marutaḥ sahasram ajinot svāṃ viśaṃ somāya rājñe pratiprocya //
JB, 2, 249, 2.0 tadanukṛtīdam apy etarhi rājñe pratiprocya viśaṃ jinvanti //