Occurrences

Kāṭhakasaṃhitā

Kāṭhakasaṃhitā
KS, 7, 7, 34.0 ā morjā viśā gaupatyenā prajayā rāyaspoṣeṇeti //
KS, 8, 4, 15.0 maruto vai devānāṃ viśas te vaiśyasya pratyenasaḥ //
KS, 10, 11, 54.0 taṃ paścā śṛtaṃ kuryur yasmāt kṣatriyād viḍ abhyardhaś caret //
KS, 10, 11, 56.0 viṇ marutaḥ //
KS, 10, 11, 57.0 kṣatrāyaiva viśam anuniyunakti //
KS, 10, 11, 59.0 viśam evāsmai paścād upadadhāti //
KS, 10, 11, 62.0 viśe ca kṣatrāya ca samadaṃ kuryām iti //
KS, 10, 11, 64.0 viṇ marutaḥ //
KS, 10, 11, 68.0 kṣatram eva viśaḥ parihāyādatte //
KS, 10, 11, 69.0 viṭ kṣatrasya //
KS, 10, 11, 73.0 ubhayata eva viśam upadīpayati //
KS, 10, 11, 79.0 mārutaṃ saptakapālaṃ nirvaped yaḥ kṣatriyo viśo jyānyā bibhīyāt //
KS, 10, 11, 81.0 viḍ vai marutaḥ //
KS, 11, 1, 2.0 tasyaikaviṃśatinirbādho harito rukmo 'pidhānas syāt tasyāpagrāham avadyed yat kṣatriyaṃ viṇ nirbādhe kurvīta //
KS, 11, 1, 3.0 viḍ vai marutaḥ //
KS, 11, 1, 12.0 kṣatrāyaiva viśam anuniyunakti //
KS, 11, 1, 17.0 kṣatreṇaiva viśam ubhayataḥ parigṛhṇāti //
KS, 11, 4, 29.0 viṇ marutaḥ //
KS, 11, 4, 30.0 brahmaṇy eva viśam anuvināśayati //
KS, 11, 6, 39.0 imam amum āmuṣyāyaṇam amuṣyāḥ putram amuṣyāṃ viśy avagamayateti //
KS, 11, 6, 54.0 viśo vai vīryam apākrāmat //
KS, 11, 6, 58.0 viśa evāsmin vīryaṃ badhnāti //
KS, 11, 6, 63.0 viśo 'bhivātam abhidhvaṃsayan parīyāt //
KS, 11, 6, 72.0 etad viśam avāgann iti //
KS, 11, 6, 79.0 ubhe viśā avagacchati devaviśāṃ ca manuṣyaviśāṃ ca //
KS, 12, 13, 59.0 vāyur devānāṃ viśaḥ //
KS, 12, 13, 60.0 netā niyuto devānāṃ viśaḥ //
KS, 12, 13, 62.0 so 'smai viśaṃ ninayati //
KS, 13, 3, 8.0 aindrāmārutaṃ pṛśnisaktham ālabheta yasmāt kṣatriyād viḍ abhyardhaś caret //
KS, 13, 3, 9.0 kṣatraṃ vā indro viṇ marutaḥ //
KS, 13, 3, 10.0 kṣatrāyaiva viśam anuniyunakti //
KS, 13, 3, 12.0 viśam evāsmai paścād upadadhāti //
KS, 15, 7, 11.0 āvitto 'yam asā āmuṣyāyaṇo 'muṣyāḥ putro 'muṣyāṃ viśi //
KS, 15, 7, 42.0 viḍ draviṇam //
KS, 19, 11, 60.0 viśas tvā sarvā vāñchantv asme rāṣṭram adhiśrayeti //