Occurrences

Rāmāyaṇa
Daśakumāracarita
Kūrmapurāṇa
Trikāṇḍaśeṣa
Viṣṇupurāṇa
Garuḍapurāṇa
Kathāsaritsāgara
Mātṛkābhedatantra
Rājanighaṇṭu
Toḍalatantra
Āyurvedadīpikā
Bhāvaprakāśa
Gorakṣaśataka

Rāmāyaṇa
Rām, Bā, 27, 8.2 kāmarūpaṃ kāmaruciṃ moham āvaraṇaṃ tathā //
Rām, Su, 32, 24.2 rakṣasāṃ kāmarūpatvānmene taṃ rākṣasādhipam //
Daśakumāracarita
DKCar, 2, 2, 173.1 ciramahamasyāḥ prasādātkāmarūpeṣu kāmapradaḥ prajānāmavātsam //
DKCar, 2, 3, 35.1 uktaṃ ca tayā kumāra kāmarūpeśvarasya kalindavarmanāmnaḥ kanyā kalpasundarī kalāsu rūpe cāpsaraso 'pyatikrāntā patimabhibhūya vartate //
Kūrmapurāṇa
KūPur, 1, 45, 39.2 pūrvadeśādikāścaiva kāmarūpanivāsinaḥ //
Trikāṇḍaśeṣa
TriKŚ, 2, 8.1 prāgjyotiṣaḥ kāmarūpe tīrabhuktistu nicchaviḥ /
Viṣṇupurāṇa
ViPur, 2, 3, 15.2 pūrvadeśādikāścaiva kāmarūpanivāsinaḥ //
Garuḍapurāṇa
GarPur, 1, 81, 16.1 kāmarūpaṃ mahātīrthaṃ kāmākhyā yatra tiṣṭhati /
Kathāsaritsāgara
KSS, 3, 5, 113.1 apacchattreṇa śirasā kāmarūpeśvaro 'pi tam /
Mātṛkābhedatantra
MBhT, 4, 14.1 vārāṇasī kāmarūpaṃ haridvāraṃ prayāgakam /
Rājanighaṇṭu
RājNigh, 12, 49.2 nepāle 'pi ca kāśmīre kāmarūpe ca jāyate //
Toḍalatantra
ToḍalT, Saptamaḥ paṭalaḥ, 32.2 mūlādhāre kāmarūpaṃ hṛdi jālaṃdharaṃ priye /
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 27, 124.2, 12.0 amlikā svalpaviṭapā prāyaḥ kāmarūpādau bhavati //
ĀVDīp zu Ca, Sū., 27, 165.2, 13.0 pārāvataḥ kāmarūpaprasiddhaḥ //
Bhāvaprakāśa
BhPr, 6, Karpūrādivarga, 6.1 kāmarūpodbhavā kṛṣṇā naipālī nīlavarṇayuk /
BhPr, 6, Karpūrādivarga, 7.1 kāmarūpodbhavā śreṣṭhā naipālī madhyamā bhavet /
Gorakṣaśataka
GorŚ, 1, 17.2 yonisthānaṃ dvayor madhye kāmarūpaṃ nigadyate //