Occurrences
Atharvaveda (Śaunaka)
Jaiminīya-Upaniṣad-Brāhmaṇa
Maitrāyaṇīsaṃhitā
Mānavagṛhyasūtra
Taittirīyasaṃhitā
Vājasaneyisaṃhitā (Mādhyandina)
Vārāhaśrautasūtra
Ṛgveda
Atharvaveda (Śaunaka)
AVŚ, 3, 15, 8.1 viśvāhā te sadam id bharemāśvāyeva tiṣṭhate jātavedaḥ /
AVŚ, 7, 50, 1.1 yathā vṛkṣam aśanir viśvāhā hanty aprati /
AVŚ, 7, 74, 4.1 vratena tvaṃ vratapate samakto viśvāhā sumanā dīdihīha /
AVŚ, 18, 3, 51.2 te gṛhāso ghṛtaścutaḥ syonā viśvāhāsmai śaraṇāḥ santv atra //
AVŚ, 18, 4, 34.2 tilavatsā ūrjam asmai duhānā viśvāhā santv anapasphurantīḥ //
Jaiminīya-Upaniṣad-Brāhmaṇa
JUB, 4, 1, 7.2 graho nāmāsi viśvāyus tasmai te viśvāhā namo namas tāmrāya namo varuṇāya namo jighāṃsate //
Maitrāyaṇīsaṃhitā
MS, 2, 10, 6, 10.2 viśvāhādābhyaṃ haviḥ //
Mānavagṛhyasūtra
MānGS, 1, 13, 15.3 viśvāhā juṣatāṃ viśvakarmaṇām idaṃ haviḥ svaḥ svāhety apsūdakāñjalīn ninayati /
Taittirīyasaṃhitā
TS, 5, 5, 4, 23.0 cittiṃ juhomi manasā ghṛtena yathā devā ihāgaman vītihotrā ṛtāvṛdhaḥ samudrasya vayunasya patmañ juhomi viśvakarmaṇe viśvāhāmartyaṃ havir iti svayamātṛṇṇām upadhāya juhoti //
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 7, 10.2 tāṃ dhenuṃ mitrāvaruṇā yuvaṃ no viśvāhā dhattam anapasphurantīm /
VSM, 8, 5.3 pumān putro jāyate vindate vasv adhā viśvāhārapa edhate gṛhe //
Vārāhaśrautasūtra
VārŚS, 2, 1, 5, 1.2 siñcāmahā avaṭam udriṇaṃ vayaṃ viśvāhājasram akṣitam /
Ṛgveda
ṚV, 1, 25, 12.1 sa no viśvāhā sukratur ādityaḥ supathā karat /
ṚV, 1, 90, 2.2 vratā rakṣante viśvāhā //
ṚV, 1, 100, 19.1 viśvāhendro adhivaktā no astv aparihvṛtāḥ sanuyāma vājam /
ṚV, 1, 102, 11.1 viśvāhendro adhivaktā no astv aparihvṛtāḥ sanuyāma vājam /
ṚV, 1, 160, 3.2 dhenuṃ ca pṛśniṃ vṛṣabhaṃ suretasaṃ viśvāhā śukram payo asya dukṣata //
ṚV, 3, 16, 2.2 abhi ye santi pṛtanāsu dūḍhyo viśvāhā śatrum ādabhuḥ //
ṚV, 4, 42, 10.2 tāṃ dhenum indrāvaruṇā yuvaṃ no viśvāhā dhattam anapasphurantīm //
ṚV, 6, 47, 19.2 ko viśvāhā dviṣataḥ pakṣa āsata utāsīneṣu sūriṣu //
ṚV, 6, 75, 8.2 tatrā ratham upa śagmaṃ sadema viśvāhā vayaṃ sumanasyamānāḥ //
ṚV, 6, 75, 17.2 tatrā no brahmaṇas patir aditiḥ śarma yacchatu viśvāhā śarma yacchatu //
ṚV, 7, 98, 1.2 gaurād vedīyāṁ avapānam indro viśvāhed yāti sutasomam icchan //
ṚV, 10, 18, 12.2 te gṛhāso ghṛtaścuto bhavantu viśvāhāsmai śaraṇāḥ santv atra //
ṚV, 10, 37, 2.2 viśvam anyan ni viśate yad ejati viśvāhāpo viśvāhod eti sūryaḥ //
ṚV, 10, 37, 2.2 viśvam anyan ni viśate yad ejati viśvāhāpo viśvāhod eti sūryaḥ //
ṚV, 10, 37, 7.1 viśvāhā tvā sumanasaḥ sucakṣasaḥ prajāvanto anamīvā anāgasaḥ /
ṚV, 10, 53, 11.2 sa viśvāhā sumanā yogyā abhi siṣāsanir vanate kāra ij jitim //