Occurrences

Amarakośa
Kūrmapurāṇa
Bhāgavatapurāṇa
Rasamañjarī
Rasendracintāmaṇi
Rasendrasārasaṃgraha
Rasādhyāya
Rasārṇava
Rājanighaṇṭu
Ānandakanda
Bhāvaprakāśa
Gūḍhārthadīpikā
Haribhaktivilāsa
Rasārṇavakalpa
Uḍḍāmareśvaratantra

Amarakośa
AKośa, 2, 333.1 purīṣaṃ gūthavarcaskamastrī viṣṭhāviśau striyau /
Kūrmapurāṇa
KūPur, 2, 22, 8.2 sa tasmādadhikaḥ pāpī viṣṭhākīṭo 'bhijāyate //
Bhāgavatapurāṇa
BhāgPur, 3, 31, 10.2 naikatrāste sūtivātair viṣṭhābhūr iva sodaraḥ //
BhāgPur, 3, 31, 24.1 patito bhuvy asṛṅmiśraḥ viṣṭhābhūr iva ceṣṭate /
Rasamañjarī
RMañj, 3, 77.1 otorviṣṭhāsamaṃ tutthaṃ sakṣaudraṃ ṭaṃkaṇādbhiṣak /
Rasendracintāmaṇi
RCint, 3, 111.1 grāsena tu tṛtīyena kākaviṣṭhāsamo bhavet /
Rasendrasārasaṃgraha
RSS, 1, 199.1 otorviṣṭhāsamaṃ tutthaṃ sakṣaudraṃ ṭaṅkaṇāṅghriyuk /
Rasādhyāya
RAdhy, 1, 128.2 dvitīye kākaviṣṭhābhaṃ tṛtīye tailako bhavet //
Rasārṇava
RArṇ, 11, 53.1 grāsena tu tṛtīyena kākaviṣṭhāsamo bhavet /
RArṇ, 12, 63.2 kākaviṣṭhāsamaṃ rūpaṃ samajīrṇasya jāyate //
RArṇ, 17, 129.1 guḍabhallātakasnehavatsaviṣṭheṣṭakāyutaiḥ /
Rājanighaṇṭu
RājNigh, Pipp., 76.2 viṣṭhāvibandhadoṣaghnam ānāhāmayahāri ca //
Ānandakanda
ĀK, 1, 4, 369.2 ṣoḍaśāṃśe vāyasasya viṣṭhātulyo'ṣṭamāṃśake //
ĀK, 1, 5, 80.1 grāse rasāt tṛtīye ca kākaviṣṭhāsamo bhavet /
ĀK, 1, 23, 293.2 kākaviṣṭhāsamaṃ rūpaṃ samajīrṇasya jāyate //
Bhāvaprakāśa
BhPr, 7, 3, 23.1 koṣṭhe ruddhaṃ prayatnena goviṣṭhopari dhārayet /
Gūḍhārthadīpikā
ŚGDīp zu ŚdhSaṃh, 2, 11, 59.2, 2.2 ataḥ viṣṭhāsamaṃ tutthaṃ sakṣaudraṃ ṭaṃkaṇaṃ kṛtam /
Haribhaktivilāsa
HBhVil, 4, 156.1 kākaviṣṭhāsamaṃ hy uktam avidhautaṃ ca yad bhavet /
Rasārṇavakalpa
RAK, 1, 126.2 kākaviṣṭhāsamaṃ rūpaṃ samajīrṇasya jāyate //
Uḍḍāmareśvaratantra
UḍḍT, 1, 26.2 śatruviṣṭhāsamāliptaṃ tathā nāma samālikhet //
UḍḍT, 15, 9.1 evaṃ niviḍāmbarapihitajambādau adhomukhakāṃsyabhājananihitam aṅgāraṃ na dahati vastraṃ dahati cāpi śiśirajalamiśritam api ānataphalacūrṇabhāvitakalaśaḥ tīkṣṇaś ca kāṃsyabhājananihitaṃ guruḍḍanāpy aśaktaṃ na bhavati tadānīṃ tiktaṃ yāti yacchuktaṃ miṣṭam eti kajjalacavikācūrṇābhyāṃ kramasaṃlikhitapustakamadhyakāraṇe 'pi yatheṣṭayā pacyate yathā kaṭāhe ramyatare madhunāgniprajvalite sakuṇḍādau jalapūrṇe adhomukhe ujjvalaṃ svayam eti dhūmābhyāṃ svayam udgirati vartidvaye śaśaviṣṭhāpūrṇagarbhe kamaṭhair adhovartiviṣṭhāyitāpi upari jvalajjvālājvalitavartijvālām api jvalitadhūmam aṅgāratīkṣṇaśikhayā nāḍikādau /