Occurrences

Aṣṭasāhasrikā
Buddhacarita
Mahābhārata
Saundarānanda
Kāmasūtra
Matsyapurāṇa
Sāṃkhyatattvakaumudī
Viṃśatikāvṛtti
Yogasūtrabhāṣya
Bhāratamañjarī
Mṛgendraṭīkā
Āyurvedadīpikā
Commentary on the Kādambarīsvīkaraṇasūtramañjarī

Aṣṭasāhasrikā
ASāh, 11, 7.1 punaraparaṃ subhūte prajñāpāramitāyāṃ likhyamānāyāṃ bhāṣyamāṇāyāṃ śikṣyamāṇāyāṃ kaścideva tatrāgatya nirayāṇāmavarṇaṃ bhāṣiṣyate tiryagyoneravarṇaṃ bhāṣiṣyate pretaviṣayasyāvarṇaṃ bhāṣiṣyate asurakāyānāmavarṇaṃ bhāṣiṣyate evaṃduḥkhā nirayāḥ evaṃduḥkhā tiryagyoniḥ evaṃduḥkhaḥ pretaviṣayaḥ evaṃduḥkhā āsurāḥ kāyāḥ evaṃduḥkhāḥ saṃskārāḥ /
Buddhacarita
BCar, 10, 25.2 na ca kramaṃ marṣayituṃ matiste bhuṅkṣvārdham asmadviṣayasya śīghram //
Mahābhārata
MBh, 3, 96, 7.2 sa ca tau viṣayasyānte pratyagṛhṇād yathāvidhi //
MBh, 12, 103, 24.2 teṣāṃ spandanti gātrāṇi yodhānāṃ viṣayasya ca //
Saundarānanda
SaundĀ, 13, 51.1 abhūtaparikalpena viṣayasya hi vadhyate /
Kāmasūtra
KāSū, 6, 3, 7.5 avijñātaviṣayasya saṃkathā /
Matsyapurāṇa
MPur, 124, 105.1 tathā kāmakṛteneha sevanādviṣayasya ca /
Sāṃkhyatattvakaumudī
STKau zu SāṃKār, 1.2, 1.6 śakyasamucchedatve 'pi ca śāstraviṣayasya jñānasyānupāyatvād vā sukarasyopāyāntarasya sadbhāvād vā /
Viṃśatikāvṛtti
ViṃVṛtti zu ViṃKār, 1, 16.2, 3.0 viśeṣeṇa tu kṣaṇikasya viṣayasya tad idānīṃ niruddhameva tadrūpaṃ rasādikaṃ vā //
ViṃVṛtti zu ViṃKār, 1, 16.2, 4.0 nānanubhūtaṃ manovijñānena smaryata ityavaśyamarthānubhavena bhavitavyaṃ tacca darśanamityevaṃ tadviṣayasya rūpādeḥ pratyakṣatvaṃ matam //
Yogasūtrabhāṣya
YSBhā zu YS, 2, 4.1, 8.1 viṣayasya saṃmukhībhāve 'pi sati na bhavaty eṣāṃ prabodha iti uktā prasuptiḥ dagdhabījānām aprarohaśca //
YSBhā zu YS, 2, 23.1, 9.1 āhosvid dṛśirūpasya svāmino darśitaviṣayasya pradhānacittasyānutpādaḥ svasmin dṛśye vidyamāne darśanābhāvaḥ //
Bhāratamañjarī
BhāMañj, 14, 74.2 viṣayā viṣayasyeti janako vipramabhyadhāt //
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 2.2, 3.0 śivaṃ pratiṣṭhāpyeti lohabāṇaliṅgādāv ādhāre sāmānyamantrādinā parameśvarapratiṣṭhāpanaṃ parikalpyety āśayaḥ anyathā yathāvad viditatattadvidhānānāṃ purastāt pratiṣṭhādiviṣayasya praśnasyānupapatteḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 5.1, 6.0 tasmādviṣayasya jñeyasya karaṇīyasya cāniyatatvād anavacchinnatvād ekamapi tacchaktirūpaṃ karaṇaṃ bodhaviṣaye kṛtyaviṣaye ca tathetyanavacchinnam anantam evetyarthaḥ //
Āyurvedadīpikā
ĀVDīp zu Ca, Śār., 1, 135.2, 3.0 iyaṃ cotpannā tṛṣṇā īpsite'rthe pravartayantī dviṣṭe ca nivartayantī pravṛttinivṛttiviṣayasya sukhaduḥkhahetutāmapekṣya sukhaduḥkhe janayatīti vākyārthaḥ //
Commentary on the Kādambarīsvīkaraṇasūtramañjarī
KādSvīSComm zu KādSvīS, 29.1, 2.0 alpaviṣayasya śāsanakartṝṇāṃ rājñāṃ lokamātur anugraheṇa paripūritānāṃ sīdhugrahaṇena vilāsānubhavaḥ vilāsānām anubhavanaṃ sārvakālikam na surathavaiśyādīnāṃ matam anusṛtya pravartanam ity arthaḥ //