Occurrences

Aitareyabrāhmaṇa
Atharvaveda (Śaunaka)
Vasiṣṭhadharmasūtra
Vārāhaśrautasūtra
Ṛgveda
Manusmṛti
Kūrmapurāṇa
Nāradasmṛti
Viṣṇusmṛti
Bhāgavatapurāṇa
Garuḍapurāṇa
Gokarṇapurāṇasāraḥ

Aitareyabrāhmaṇa
AB, 4, 4, 7.0 ud yad bradhnasya viṣṭapam ity uttamayā paridadhāti svargo vai loko bradhnasya viṣṭapam svargam eva tal lokaṃ yajamānaṃ gamayati //
AB, 4, 4, 7.0 ud yad bradhnasya viṣṭapam ity uttamayā paridadhāti svargo vai loko bradhnasya viṣṭapam svargam eva tal lokaṃ yajamānaṃ gamayati //
AB, 5, 30, 4.0 rāthaṃtarī vai rātry ahar bārhatam agnir vai rathaṃtaram ādityo bṛhad ete ha vā enaṃ devate bradhnasya viṣṭapaṃ svargaṃ lokaṃ gamayato ya evaṃ vidvān udite juhoti tasmād udite hotavyam //
Atharvaveda (Śaunaka)
AVŚ, 10, 10, 31.2 te vai bradhnasya viṣṭapi payo asyā upāsate //
AVŚ, 11, 1, 7.2 ūrdhvo nākasyādhi roha viṣṭapaṃ svargo loka iti yaṃ vadanti //
AVŚ, 11, 3, 51.1 bradhnaloko bhavati bradhnasya viṣṭapi śrayate ya evaṃ veda //
AVŚ, 13, 1, 16.2 ayaṃ bradhnasya viṣṭapi svar lokān vyānaśe //
AVŚ, 18, 4, 4.1 trayaḥ suparṇā uparasya māyū nākasya pṛṣṭhe adhi viṣṭapi śritāḥ /
Vasiṣṭhadharmasūtra
VasDhS, 17, 5.2 atha putrasya pautreṇa bradhnasyāpnoti viṣṭapam iti //
Vārāhaśrautasūtra
VārŚS, 1, 4, 2, 7.1 adṛṃhathāḥ śarkarābhis triviṣṭapy ajayo lokān pradiśaś catasraḥ /
VārŚS, 2, 1, 5, 20.3 pari triviṣṭapadhvaraṃ yāty agnī rathīr iva /
Ṛgveda
ṚV, 1, 46, 3.1 vacyante vāṃ kakuhāso jūrṇāyām adhi viṣṭapi /
ṚV, 8, 32, 3.1 ny arbudasya viṣṭapaṃ varṣmāṇam bṛhatas tira /
ṚV, 8, 34, 13.1 ā yāhi parvatebhyaḥ samudrasyādhi viṣṭapaḥ /
ṚV, 8, 69, 7.1 ud yad bradhnasya viṣṭapaṃ gṛham indraś ca ganvahi /
ṚV, 8, 97, 5.1 yad vāsi rocane divaḥ samudrasyādhi viṣṭapi /
ṚV, 9, 12, 6.1 pra vācam indur iṣyati samudrasyādhi viṣṭapi /
ṚV, 9, 34, 5.1 abhīm ṛtasya viṣṭapaṃ duhate pṛśnimātaraḥ /
ṚV, 9, 41, 6.2 sarā raseva viṣṭapam //
ṚV, 9, 107, 14.2 samudrasyādhi viṣṭapi manīṣiṇo matsarāsaḥ svarvidaḥ //
ṚV, 10, 123, 2.2 ṛtasya sānāv adhi viṣṭapi bhrāṭ samānaṃ yonim abhy anūṣata vrāḥ //
Manusmṛti
ManuS, 4, 231.2 anaḍuhaḥ śriyaṃ puṣṭāṃ godo bradhnasya viṣṭapam //
ManuS, 9, 136.2 atha putrasya pautreṇa bradhnasyāpnoti viṣṭapam //
Kūrmapurāṇa
KūPur, 2, 26, 46.2 anaḍudaḥ śriyaṃ puṣṭāṃ godo bradhnasya viṣṭapam //
Nāradasmṛti
NāSmṛ, 1, 1, 65.2 vitatyeha yaśo dīptaṃ bradhnasyāpnoti viṣṭapam //
Viṣṇusmṛti
ViSmṛ, 15, 46.2 atha putrasya pautreṇa bradhnasyāpnoti viṣṭapam //
Bhāgavatapurāṇa
BhāgPur, 11, 17, 31.1 yady asau chandasāṃ lokam ārokṣyan brahmaviṣṭapam /
Garuḍapurāṇa
GarPur, 1, 51, 24.2 anaḍuddaḥ śriyaṃ puṣṭāṃ godo bradhnasya viṣṭapam //
Gokarṇapurāṇasāraḥ
GokPurS, 10, 10.1 brahmāṇaṃ cāśapad rudro hy apūjyo bhava viṣṭape /