Occurrences

Kāṭhakasaṃhitā
Taittirīyasaṃhitā
Mahābhārata
Rāmāyaṇa
Liṅgapurāṇa
Matsyapurāṇa
Suśrutasaṃhitā
Sāṃkhyakārikā
Sāṃkhyakārikābhāṣya
Garuḍapurāṇa
Hitopadeśa

Kāṭhakasaṃhitā
KS, 13, 5, 83.0 yad viśālaḥ //
KS, 13, 5, 89.0 yad viśālaḥ //
Taittirīyasaṃhitā
TS, 2, 1, 8, 5.1 viśālo bhavati /
Mahābhārata
MBh, 12, 322, 8.1 kṣīrodadher uttarato hi dvīpaḥ śvetaḥ sa nāmnā prathito viśālaḥ /
MBh, 13, 17, 121.1 mūlo viśālo hyamṛto vyaktāvyaktastaponidhiḥ /
Rāmāyaṇa
Rām, Yu, 15, 26.1 viśālaḥ sukṛtaḥ śrīmān subhūmiḥ susamāhitaḥ /
Liṅgapurāṇa
LiPur, 1, 65, 146.2 mūlaṃ viśālo hyamṛtaṃ vyaktāvyaktastaponidhiḥ //
Matsyapurāṇa
MPur, 171, 6.1 brahmātmadṛḍhabandhaśca viśālo jagadāsthitaḥ /
Suśrutasaṃhitā
Su, Sū., 5, 8.1 tatrāyato viśālaḥ samaḥ suvibhakto nirāśraya iti vraṇaguṇāḥ //
Su, Sū., 5, 9.2 āyataś ca viśālaś ca suvibhakto nirāśrayaḥ /
Sāṃkhyakārikā
SāṃKār, 1, 54.1 ūrdhvaṃ sattvaviśālas tamoviśālaśca mūlataḥ sargaḥ /
SāṃKār, 1, 54.2 madhye rajoviśālo brahmādistambaparyantaḥ //
Sāṃkhyakārikābhāṣya
SKBh zu SāṃKār, 54.2, 1.1 ūrdhvam ityaṣṭasu devasthāneṣu sattvaviśālaḥ sattvavistāraḥ /
Garuḍapurāṇa
GarPur, 1, 84, 37.1 sarve muktā viśālo 'pi saputro 'bhūcca piṇḍadaḥ /
GarPur, 1, 84, 37.2 viśālāyāṃ viśālo 'bhūdrājaputrobravīddvijān //
GarPur, 1, 84, 39.1 viśālo 'tha gayāśīrṣe piṇḍado 'bhūcca putravān /
GarPur, 1, 84, 43.1 kṛtakṛtyo viśālo 'pi rājyaṃ kṛtvā divaṃ yayau /
Hitopadeśa
Hitop, 1, 3.3 asti godāvarītīre viśālaḥ śālmalītaruḥ /
Hitop, 3, 6.3 asti narmadātīre parvatopatyakāyāṃ viśālaḥ śālmalītaruḥ /