Occurrences

Aṣṭāṅgahṛdayasaṃhitā

Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 7, 2.1 annapānaṃ viṣād rakṣed viśeṣeṇa mahīpateḥ /
AHS, Sū., 9, 2.2 tannirvṛttir viśeṣaś ca vyapadeśas tu bhūyasā //
AHS, Sū., 12, 65.1 sa eva kupito doṣaḥ samutthānaviśeṣataḥ /
AHS, Sū., 12, 66.2 buddhvā hetuviśeṣāṃś ca śīghraṃ kuryād upakramam //
AHS, Sū., 18, 1.2 tadvad virecanaṃ pitte viśeṣeṇa tu vāmayet //
AHS, Sū., 20, 35.1 marśe ca pratimarśe ca viśeṣo na bhaved yadi /
AHS, Sū., 26, 4.2 prāyo dvitrāṇi yuñjīta tāni sthānaviśeṣataḥ //
AHS, Śār., 5, 52.2 nācchāyo nāprabhaḥ kaścid viśeṣāścihnayanti tu //
AHS, Nidānasthāna, 1, 4.1 utpitsurāmayo doṣaviśeṣeṇānadhiṣṭhitaḥ /
AHS, Nidānasthāna, 1, 9.1 saṃkhyāvikalpaprādhānyabalakālaviśeṣataḥ /
AHS, Nidānasthāna, 10, 7.2 doṣadūṣyāviśeṣe 'pi tatsaṃyogaviśeṣataḥ //
AHS, Nidānasthāna, 13, 22.2 sarvaṃ hetuviśeṣais tu rūpabhedān navātmakam //
AHS, Nidānasthāna, 13, 24.1 pṛthūnnatagrathitatāviśeṣaiśca tridhā viduḥ /
AHS, Kalpasiddhisthāna, 1, 1.4 nityam anyasya tu vyādhiviśeṣeṇa viśiṣṭatā //
AHS, Utt., 28, 43.1 bhagandareṣveṣa viśeṣa uktaḥ śeṣāṇi tu vyañjanasādhanāni /
AHS, Utt., 36, 56.2 bhujaṅgadoṣaprakṛtisthānavegaviśeṣataḥ //
AHS, Utt., 39, 27.2 jīvati balapuṣṭivapuḥsmṛtimedhādyanvito viśeṣeṇa //
AHS, Utt., 39, 45.2 medhyāni caitāni rasāyanāni medhyā viśeṣeṇa tu śaṅkhapuṣpī //
AHS, Utt., 39, 83.1 vātātapavidhāne 'pi viśeṣeṇa vivarjayet /
AHS, Utt., 39, 131.2 chedanaṃ ca viśeṣeṇa lauhaṃ tatra praśasyate //