Occurrences

Arthaśāstra

Arthaśāstra
ArthaŚ, 1, 2, 3.1 trayīviśeṣo hyānvīkṣikīti //
ArthaŚ, 1, 8, 13.1 saṃkhyātārtheṣu karmasu niyuktā ye yathādiṣṭam arthaṃ saviśeṣaṃ vā kuryustān amātyān kurvīta dṛṣṭaguṇatvāt iti //
ArthaŚ, 1, 14, 9.1 yathā śvagaṇināṃ dhenuḥ śvabhyo duhyate na brāhmaṇebhyaḥ evam ayaṃ rājā sattvaprajñāvākyaśaktihīnebhyo duhyate nātmaguṇasampannebhyaḥ asau rājā puruṣaviśeṣajñaḥ tatra gamyatām iti lubdhavargam upajāpayet //
ArthaŚ, 1, 14, 10.1 yathā caṇḍālodapānaścaṇḍālānām evopabhogyo nānyeṣām evam ayaṃ rājā nīco nīcānām evopabhogyo na tvadvidhānām āryāṇām asau rājā puruṣaviśeṣajñaḥ tatra gamyatām iti mānivargam upajāpayet //
ArthaŚ, 1, 15, 51.1 akṛtārambham ārabdhānuṣṭhānam anuṣṭhitaviśeṣaṃ niyogasampadaṃ ca karmaṇāṃ kuryuḥ //
ArthaŚ, 1, 17, 44.1 buddhimānāhāryabuddhir durbuddhir iti putraviśeṣāḥ //
ArthaŚ, 1, 18, 3.1 puruṣādhiṣṭhitaśca saviśeṣam ādeśam anutiṣṭhet //
ArthaŚ, 2, 6, 22.1 vikriye paṇyānām arghavṛddhir upajā mānonmānaviśeṣo vyājī krayasaṃgharṣe vārdhavṛddhiḥ ityāyaḥ //
ArthaŚ, 2, 9, 9.1 yaścaiṣāṃ yathādiṣṭam arthaṃ saviśeṣaṃ vā karoti sa sthānamānau labheta //
ArthaŚ, 2, 10, 42.1 jāter viśeṣeṣu pareṣu caiva grāmeṣu deśeṣu ca teṣu teṣu /
ArthaŚ, 2, 13, 57.1 tasyārambhe rāgaviśeṣeṣu prativarṇikāṃ gṛhṇīyāt //
ArthaŚ, 2, 15, 52.1 viśeṣo ghāṇapiṇyākatulā kaṇakuṇḍakaṃ daśāḍhakaṃ vā //
ArthaŚ, 4, 1, 33.1 śikṣāviśeṣeṇa dviguṇo vetanavṛddhiḥ //
ArthaŚ, 4, 2, 12.1 tulāmānaviśeṣāṇām ato 'nyeṣām anumānaṃ kuryāt //
ArthaŚ, 4, 4, 23.2 pravāsyā niṣkrayārthaṃ vā dadyur doṣaviśeṣataḥ //