Occurrences

Sāṃkhyakārikābhāṣya

Sāṃkhyakārikābhāṣya
SKBh zu SāṃKār, 2.2, 3.2 tathātiśayo viśeṣas tena yuktaḥ /
SKBh zu SāṃKār, 2.2, 3.3 viśeṣaguṇadarśanād itarasya duḥkhaṃ syād iti /
SKBh zu SāṃKār, 2.2, 3.17 atha vyaktāvyaktajñānāṃ ko viśeṣa ity ucyate //
SKBh zu SāṃKār, 16.2, 1.9 naiṣa doṣaḥ pariṇāmataḥ salilavat pratipratiguṇāśrayaviśeṣāt /
SKBh zu SāṃKār, 16.2, 1.12 ekasmāt pradhānāt pravṛttaṃ vyaktaṃ pratipratiguṇāśrayaviśeṣāt pariṇāmataḥ salilavad bhavati /
SKBh zu SāṃKār, 16.2, 1.15 tadviśeṣastaṃ guṇāśrayaviśeṣaṃ pratinidhāya pratipratiguṇāśrayaviśeṣaṃ pariṇāmāt pravartate vyaktam /
SKBh zu SāṃKār, 16.2, 1.15 tadviśeṣastaṃ guṇāśrayaviśeṣaṃ pratinidhāya pratipratiguṇāśrayaviśeṣaṃ pariṇāmāt pravartate vyaktam /
SKBh zu SāṃKār, 16.2, 1.15 tadviśeṣastaṃ guṇāśrayaviśeṣaṃ pratinidhāya pratipratiguṇāśrayaviśeṣaṃ pariṇāmāt pravartate vyaktam /
SKBh zu SāṃKār, 27.2, 1.17 guṇapariṇāmaviśeṣānnānātvaṃ bāhyabhedāśca /
SKBh zu SāṃKār, 27.2, 1.20 evam ete bhinnānām evendriyāṇām arthā guṇapariṇāmaviśeṣād guṇānāṃ pariṇāmo guṇapariṇāmaḥ /
SKBh zu SāṃKār, 27.2, 1.21 tasya viśeṣād indriyāṇāṃ nānātvaṃ bāhyabhedāśca /
SKBh zu SāṃKār, 27.2, 2.2 viśeṣā api tatkṛtā eva /
SKBh zu SāṃKār, 27.2, 2.4 evaṃ karmendriyāṇyapi yathāyathaṃ svārthasamarthāni svadeśāvasthitāni svabhāvato guṇapariṇāmaviśeṣād eva na tadarthā api /
SKBh zu SāṃKār, 28.2, 1.1 mātraśabdo viśeṣārtho 'viśeṣavyāvṛttyarthaḥ /
SKBh zu SāṃKār, 28.2, 1.2 yathā bhikṣāmātraṃ labhyate nānyo viśeṣa iti /
SKBh zu SāṃKār, 33.2, 1.16 idānīm indriyāṇi kati saviśeṣaṃ viṣayaṃ gṛhṇanti kāni nirviśeṣam iti tad ucyate //
SKBh zu SāṃKār, 34.2, 1.1 buddhīndriyāṇi tāni saviśeṣaṃ viṣayaṃ gṛhṇanti /
SKBh zu SāṃKār, 34.2, 1.2 saviśeṣaviṣayaṃ mānuṣāṇāṃ śabdasparśarūparasagandhān sukhaduḥkhamohayuktān buddhīndriyāṇi prakāśayanti /
SKBh zu SāṃKār, 36.2, 1.1 yāni karaṇānyuktānyete guṇaviśeṣāḥ /
SKBh zu SāṃKār, 36.2, 1.7 guṇaviśeṣāḥ /
SKBh zu SāṃKār, 37.2, 1.7 pūrvam uktaṃ viśeṣāviśeṣaviṣayāṇi /
SKBh zu SāṃKār, 38.2, 1.5 ete smṛtā viśeṣāḥ /
SKBh zu SāṃKār, 38.2, 1.8 ete viśeṣā mānuṣāṇāṃ viṣayāḥ śāntāḥ sukhalakṣaṇā ghorā duḥkhalakṣaṇā mūḍhā mohalakṣaṇāḥ /
SKBh zu SāṃKār, 38.2, 1.12 atha 'nye viśeṣāḥ //
SKBh zu SāṃKār, 39.2, 1.5 tathā prārabdhaṃ śarīraṃ sūkṣmair mātāpitṛjaiśca saha mahābhūtaistridhā viśeṣaiḥ pṛṣṭhodarajaṅghākaṭyuraḥśiraḥprabhṛti ṣaṭkauśikaṃ pañcabhautikaṃ rudhiramāṃsasnāyuśukrāsthimajjāsaṃbhṛtam /
SKBh zu SāṃKār, 39.2, 1.8 evam ete trividhā viśeṣāḥ syuḥ /
SKBh zu SāṃKār, 39.2, 1.16 tasmād ete viśeṣāḥ sūkṣmā nityā iti /
SKBh zu SāṃKār, 41.2, 1.4 atha viśeṣabhūtānyucyante śarīraṃ pañcabhūtamayam /
SKBh zu SāṃKār, 56.2, 1.3 ya ārambho mahadādiviśeṣabhūtaparyantaḥ prakṛtermahān mahato 'haṃkāras tasmāt tanmātrāṇyekādaśendriyāṇi tanmātrebhyaḥ pañca mahābhūtānītyeṣaḥ /