Occurrences

Jaiminīyabrāhmaṇa
Buddhacarita
Mahābhārata
Matsyapurāṇa
Bhāgavatapurāṇa
Garuḍapurāṇa
Skandapurāṇa
Tantrāloka
Haribhaktivilāsa

Jaiminīyabrāhmaṇa
JB, 1, 124, 7.0 tan madhyenidhanaṃ bhavaty annādyasya viśeṣāya //
JB, 1, 124, 9.0 tad yan madhyenidhanaṃ bhavaty annādyasyaiva viśeṣāya //
Buddhacarita
BCar, 12, 55.1 yastu tasminsukhe magno na viśeṣāya yatnavān /
Mahābhārata
MBh, 14, 5, 15.1 so 'śaknuvan viśeṣāya samāhūya bṛhaspatim /
Matsyapurāṇa
MPur, 47, 164.2 ātmajñāya viśeṣāya tubhyaṃ sarvātmane namaḥ //
Bhāgavatapurāṇa
BhāgPur, 4, 24, 39.1 sarvasattvātmadehāya viśeṣāya sthavīyase /
Garuḍapurāṇa
GarPur, 1, 47, 42.1 devatānāṃ viśeṣāya prāsādā bahavaḥ smṛtāḥ /
Skandapurāṇa
SkPur, 5, 52.1 indriyārthaviśeṣāya tathā niyamakāriṇe /
Tantrāloka
TĀ, 26, 59.2 mumukṣorna viśeṣāya naiḥśreyasavidhiṃ prati //
Haribhaktivilāsa
HBhVil, 3, 321.2 yo 'nyo manyeta so 'py atra tadviśeṣāya likhyate //