Occurrences

Carakasaṃhitā
Vaiśeṣikasūtra
Aṣṭāṅgasaṃgraha
Kūrmapurāṇa
Liṅgapurāṇa
Vaiśeṣikasūtravṛtti
Yogasūtrabhāṣya

Carakasaṃhitā
Ca, Sū., 28, 7.8 ebhyaś caivāpathyāhāradoṣaśarīraviśeṣebhyo vyādhayo mṛdavo dāruṇāḥ kṣiprasamutthāścirakāriṇaśca bhavanti /
Ca, Nid., 3, 5.1 tamuvāca bhagavānātreyaḥ samutthānapūrvarūpaliṅgavedanopaśayaviśeṣebhyo viśeṣavijñānaṃ gulmānāṃ bhavatyanyeṣāṃ ca rogāṇāmagniveśa tattu khalu gulmeṣūcyamānaṃ nibodha //
Ca, Nid., 4, 4.1 iha khalu nidānadoṣadūṣyaviśeṣebhyo vikāravighātabhāvābhāvaprativiśeṣā bhavanti /
Ca, Śār., 4, 36.3 teṣāṃ tu trayāṇāmapi sattvānāmekaikasya bhedāgram aparisaṃkhyeyaṃ taratamayogāccharīrayoniviśeṣebhyaś cānyonyānuvidhānatvācca /
Vaiśeṣikasūtra
VaiśSū, 1, 2, 6.1 anyatrāntyebhyo viśeṣebhyaḥ //
VaiśSū, 10, 11.1 śiraḥ pṛṣṭhamudaraṃ pāṇiriti tadviśeṣebhyaḥ //
Aṣṭāṅgasaṃgraha
ASaṃ, 1, 22, 10.8 sarveṣāṃ punarvikārāṇāṃ nidānadoṣadūṣyaviśeṣebhyo bhāvābhāvaviśeṣā bhavanti /
Kūrmapurāṇa
KūPur, 1, 4, 36.2 viśeṣebhyo 'ṇḍamabhavad bṛhat tadudakeśayam //
Liṅgapurāṇa
LiPur, 1, 70, 14.2 viśeṣebhyo guṇebhyo 'pi mahāniti tataḥ smṛtaḥ //
LiPur, 1, 70, 53.2 viśeṣebhyo'ṇḍam abhavan mahat tad udakeśayam //
Vaiśeṣikasūtravṛtti
VaiSūVṛ zu VaiśSū, 4, 1, 10, 1.0 etena anantaroktena nyāyena anekadravyeṇa dravyeṇa samavāyād rasatvādisāmānyaviśeṣebhyaśca rasādīnāmupalabdhiḥ //
VaiSūVṛ zu VaiśSū, 4, 1, 12.1, 1.0 rūpīti viśiṣṭaṃ rūpi tena upalabdhiyogyena rūpiṇā samavāyādetāni cākṣuṣāṇi svasāmānyaviśeṣebhyaśca //
VaiSūVṛ zu VaiśSū, 8, 1, 5, 1.0 sāmānye sattādau viśeṣeṣu cāntyeṣu taddarśināṃ dravyasannikarṣādeva jñānamutpadyate na sāmānyaviśeṣebhyaḥ teṣu tadabhāvāt /
VaiSūVṛ zu VaiśSū, 10, 11.1, 1.1 svasāmānyaviśeṣebhyaḥ śirastvādibhyo yeṣu jñānaṃ jāyate śirādayo 'vayavā ityarthaḥ //
Yogasūtrabhāṣya
YSBhā zu YS, 2, 19.1, 22.1 na viśeṣebhyaḥ paraṃ tattvāntaram astīti viśeṣāṇāṃ nāsti tattvāntarapariṇāmaḥ //