Occurrences

Mahābhārata
Suśrutasaṃhitā
Mṛgendraṭīkā
Nibandhasaṃgraha
Āyurvedadīpikā

Mahābhārata
MBh, 12, 210, 26.2 sūkṣmaṃ viśeṣaṇaṃ teṣām avekṣecchāstracakṣuṣā //
Suśrutasaṃhitā
Su, Sū., 45, 171.2 vikāsi sṛṣṭaviṇmūtraṃ śṛṇu tasya viśeṣaṇam //
Su, Utt., 42, 14.2 paittasya liṅgena samānaliṅgaṃ viśeṣaṇaṃ cāpyaparaṃ nibodha //
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 9, 18.2, 4.0 yaduta tattatkāryajanikā śaktiḥ kāraṇe 'sti śaktyātmanā vā tattatkāryaṃ kāraṇe sthitamityatra nahi kiṃcid viśeṣaṇam utpaśyāmaḥ //
Nibandhasaṃgraha
NiSaṃ zu Su, Utt., 1, 8.1, 8.0 yathā vikāraḥ raktaṃ anityaḥ śukraśoṇitaduṣṭiṃ suśrutavyākhyāyāṃ śiṣyabuddhivyākulatvahetutvādasmābhir viśeṣaṇamāha agniveśabheḍajātūkarṇaparāśarahārītakṣārapāṇiproktāsu //
NiSaṃ zu Su, Sū., 24, 9.2, 10.0 viśeṣaṇamāha atra na tīkṣṇāgnīnām bālānām puṃsaḥ ceti bālamadhyasthavirān iti nandādayo vyatiricyanta adhyasthyadhidantetyādi //
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 1, 15.1, 4.0 bhikṣurityātreyaviśeṣaṇaṃ vakṣyati hi tanneti bhikṣur ātreyaḥ iti //
ĀVDīp zu Ca, Indr., 1, 7.6, 6.0 animittāmiti tadātve'nupalabhyamānanimittāṃ na tu punaḥ sarvathaivāhetukīṃ yata āyuṣaḥ kṣayanimittām ityanantaramasya viśeṣaṇaṃ kathayiṣyati riṣṭasya hi na raukṣyādinā śarīrasaṃbandhādi nimittam upalabhyate //