Occurrences

Aṣṭasāhasrikā
Buddhacarita
Carakasaṃhitā
Lalitavistara
Mahābhārata
Manusmṛti
Rāmāyaṇa
Saundarānanda
Vṛddhayamasmṛti
Aṣṭāṅgahṛdayasaṃhitā
Bhallaṭaśataka
Bṛhatkathāślokasaṃgraha
Harivaṃśa
Kirātārjunīya
Kumārasaṃbhava
Kātyāyanasmṛti
Kāvyālaṃkāra
Kūrmapurāṇa
Laṅkāvatārasūtra
Liṅgapurāṇa
Matsyapurāṇa
Nāradasmṛti
Pañcārthabhāṣya
Ratnaṭīkā
Suśrutasaṃhitā
Sāṃkhyakārikābhāṣya
Viṣṇupurāṇa
Yogasūtrabhāṣya
Yājñavalkyasmṛti
Śikṣāsamuccaya
Bhāgavatapurāṇa
Garuḍapurāṇa
Kālikāpurāṇa
Madanapālanighaṇṭu
Rasahṛdayatantra
Rasamañjarī
Rasaratnasamuccaya
Rasaratnākara
Rasendracintāmaṇi
Rasendracūḍāmaṇi
Rasendrasārasaṃgraha
Rājanighaṇṭu
Skandapurāṇa
Tantrāloka
Ānandakanda
Śyainikaśāstra
Śārṅgadharasaṃhitā
Śārṅgadharasaṃhitādīpikā
Abhinavacintāmaṇi
Bhāvaprakāśa
Gheraṇḍasaṃhitā
Gokarṇapurāṇasāraḥ
Gūḍhārthadīpikā
Haribhaktivilāsa
Haṭhayogapradīpikā
Kaiyadevanighaṇṭu
Mugdhāvabodhinī
Rasakāmadhenu
Rasārṇavakalpa
Skandapurāṇa (Revākhaṇḍa)

Aṣṭasāhasrikā
ASāh, 8, 3.4 tatkasya hetoḥ yā subhūte rūpaviśuddhiḥ sā phalaviśuddhiḥ yā phalaviśuddhiḥ sā rūpaviśuddhiḥ /
ASāh, 8, 3.4 tatkasya hetoḥ yā subhūte rūpaviśuddhiḥ sā phalaviśuddhiḥ yā phalaviśuddhiḥ sā rūpaviśuddhiḥ /
ASāh, 8, 3.4 tatkasya hetoḥ yā subhūte rūpaviśuddhiḥ sā phalaviśuddhiḥ yā phalaviśuddhiḥ sā rūpaviśuddhiḥ /
ASāh, 8, 3.4 tatkasya hetoḥ yā subhūte rūpaviśuddhiḥ sā phalaviśuddhiḥ yā phalaviśuddhiḥ sā rūpaviśuddhiḥ /
ASāh, 8, 3.5 iti hi subhūte rūpaviśuddhiś ca phalaviśuddhiś ca advayam etad advaidhīkāram abhinnam achinnam /
ASāh, 8, 3.5 iti hi subhūte rūpaviśuddhiś ca phalaviśuddhiś ca advayam etad advaidhīkāram abhinnam achinnam /
ASāh, 8, 3.6 iti hi subhūte phalaviśuddhito rūpaviśuddhī rūpaviśuddhitaḥ phalaviśuddhiḥ /
ASāh, 8, 3.6 iti hi subhūte phalaviśuddhito rūpaviśuddhī rūpaviśuddhitaḥ phalaviśuddhiḥ /
ASāh, 8, 3.6 iti hi subhūte phalaviśuddhito rūpaviśuddhī rūpaviśuddhitaḥ phalaviśuddhiḥ /
ASāh, 8, 3.6 iti hi subhūte phalaviśuddhito rūpaviśuddhī rūpaviśuddhitaḥ phalaviśuddhiḥ /
ASāh, 8, 3.8 yā subhūte vijñānaviśuddhiḥ sā phalaviśuddhiḥ yā phalaviśuddhiḥ sā vijñānaviśuddhiḥ /
ASāh, 8, 3.8 yā subhūte vijñānaviśuddhiḥ sā phalaviśuddhiḥ yā phalaviśuddhiḥ sā vijñānaviśuddhiḥ /
ASāh, 8, 3.8 yā subhūte vijñānaviśuddhiḥ sā phalaviśuddhiḥ yā phalaviśuddhiḥ sā vijñānaviśuddhiḥ /
ASāh, 8, 3.8 yā subhūte vijñānaviśuddhiḥ sā phalaviśuddhiḥ yā phalaviśuddhiḥ sā vijñānaviśuddhiḥ /
ASāh, 8, 3.9 iti hi subhūte vijñānaviśuddhiś ca phalaviśuddhiś ca advayametad advaidhīkāram abhinnamacchinnam /
ASāh, 8, 3.9 iti hi subhūte vijñānaviśuddhiś ca phalaviśuddhiś ca advayametad advaidhīkāram abhinnamacchinnam /
ASāh, 8, 3.10 iti hi subhūte phalaviśuddhito vijñānaviśuddhir vijñānaviśuddhitaḥ phalaviśuddhiḥ /
ASāh, 8, 3.10 iti hi subhūte phalaviśuddhito vijñānaviśuddhir vijñānaviśuddhitaḥ phalaviśuddhiḥ /
ASāh, 8, 3.10 iti hi subhūte phalaviśuddhito vijñānaviśuddhir vijñānaviśuddhitaḥ phalaviśuddhiḥ /
ASāh, 8, 3.10 iti hi subhūte phalaviśuddhito vijñānaviśuddhir vijñānaviśuddhitaḥ phalaviśuddhiḥ /
ASāh, 8, 3.11 punaraparaṃ subhūte yā rūpaviśuddhiḥ sā sarvajñatāviśuddhiḥ yā sarvajñatāviśuddhiḥ sā rūpaviśuddhiḥ /
ASāh, 8, 3.11 punaraparaṃ subhūte yā rūpaviśuddhiḥ sā sarvajñatāviśuddhiḥ yā sarvajñatāviśuddhiḥ sā rūpaviśuddhiḥ /
ASāh, 8, 3.11 punaraparaṃ subhūte yā rūpaviśuddhiḥ sā sarvajñatāviśuddhiḥ yā sarvajñatāviśuddhiḥ sā rūpaviśuddhiḥ /
ASāh, 8, 3.11 punaraparaṃ subhūte yā rūpaviśuddhiḥ sā sarvajñatāviśuddhiḥ yā sarvajñatāviśuddhiḥ sā rūpaviśuddhiḥ /
ASāh, 8, 3.12 iti hi subhūte rūpaviśuddhiś ca sarvajñatāviśuddhiś ca advayametad advaidhīkāram abhinnam achinnam /
ASāh, 8, 3.12 iti hi subhūte rūpaviśuddhiś ca sarvajñatāviśuddhiś ca advayametad advaidhīkāram abhinnam achinnam /
ASāh, 8, 3.13 iti hi subhūte sarvajñatāviśuddhito rūpaviśuddhiḥ rūpaviśuddhitaḥ sarvajñatāviśuddhiḥ /
ASāh, 8, 3.13 iti hi subhūte sarvajñatāviśuddhito rūpaviśuddhiḥ rūpaviśuddhitaḥ sarvajñatāviśuddhiḥ /
ASāh, 8, 3.13 iti hi subhūte sarvajñatāviśuddhito rūpaviśuddhiḥ rūpaviśuddhitaḥ sarvajñatāviśuddhiḥ /
ASāh, 8, 3.13 iti hi subhūte sarvajñatāviśuddhito rūpaviśuddhiḥ rūpaviśuddhitaḥ sarvajñatāviśuddhiḥ /
ASāh, 8, 3.15 yā subhūte vijñānaviśuddhiḥ sā sarvajñatāviśuddhiḥ /
ASāh, 8, 3.15 yā subhūte vijñānaviśuddhiḥ sā sarvajñatāviśuddhiḥ /
ASāh, 8, 3.16 yā sarvajñatāviśuddhiḥ sā vijñānaviśuddhiḥ /
ASāh, 8, 3.16 yā sarvajñatāviśuddhiḥ sā vijñānaviśuddhiḥ /
ASāh, 8, 3.17 iti hi subhūte vijñānaviśuddhiś ca sarvajñatāviśuddhiś ca advayametad advaidhīkāram abhinnam achinnam /
ASāh, 8, 3.17 iti hi subhūte vijñānaviśuddhiś ca sarvajñatāviśuddhiś ca advayametad advaidhīkāram abhinnam achinnam /
ASāh, 8, 3.18 iti hi subhūte sarvajñatāviśuddhito vijñānaviśuddhiḥ vijñānaviśuddhitaḥ sarvajñatāviśuddhiḥ //
ASāh, 8, 3.18 iti hi subhūte sarvajñatāviśuddhito vijñānaviśuddhiḥ vijñānaviśuddhitaḥ sarvajñatāviśuddhiḥ //
ASāh, 8, 3.18 iti hi subhūte sarvajñatāviśuddhito vijñānaviśuddhiḥ vijñānaviśuddhitaḥ sarvajñatāviśuddhiḥ //
ASāh, 8, 3.18 iti hi subhūte sarvajñatāviśuddhito vijñānaviśuddhiḥ vijñānaviśuddhitaḥ sarvajñatāviśuddhiḥ //
ASāh, 8, 4.26 atha khalvāyuṣmān subhūtirbhagavantametadavocat ātmaviśuddhito bhagavan rūpaviśuddhiḥ bhagavānāha atyantaviśuddhatvātsubhūte /
ASāh, 8, 4.26 atha khalvāyuṣmān subhūtirbhagavantametadavocat ātmaviśuddhito bhagavan rūpaviśuddhiḥ bhagavānāha atyantaviśuddhatvātsubhūte /
ASāh, 8, 4.27 āha ātmaviśuddhito bhagavan vedanāsaṃjñāsaṃskāraviśuddhiḥ /
ASāh, 8, 4.27 āha ātmaviśuddhito bhagavan vedanāsaṃjñāsaṃskāraviśuddhiḥ /
ASāh, 8, 4.28 ātmaviśuddhito bhagavan vijñānaviśuddhiḥ bhagavānāha atyantaviśuddhatvātsubhūte /
ASāh, 8, 4.28 ātmaviśuddhito bhagavan vijñānaviśuddhiḥ bhagavānāha atyantaviśuddhatvātsubhūte /
ASāh, 8, 4.29 āha ātmaviśuddhito bhagavan phalaviśuddhiḥ bhagavānāha atyantaviśuddhatvātsubhūte /
ASāh, 8, 4.29 āha ātmaviśuddhito bhagavan phalaviśuddhiḥ bhagavānāha atyantaviśuddhatvātsubhūte /
ASāh, 8, 4.30 āha ātmaviśuddhito bhagavan sarvajñatāviśuddhiḥ bhagavānāha atyantaviśuddhatvātsubhūte /
ASāh, 8, 4.30 āha ātmaviśuddhito bhagavan sarvajñatāviśuddhiḥ bhagavānāha atyantaviśuddhatvātsubhūte /
ASāh, 8, 4.31 āha ātmaviśuddhito bhagavan na prāptirnābhisamayo bhagavānāha atyantaviśuddhatvātsubhūte /
ASāh, 9, 2.1 evamukte āyuṣmān subhūtirbhagavantametadavocat pariśuddhā bateyaṃ bhagavan prajñāpāramitā bhagavānāha rūpaviśuddhitaḥ subhūte pariśuddhā prajñāpāramitā /
ASāh, 9, 2.3 vijñānaviśuddhitaḥ subhūte pariśuddhā prajñāpāramitā /
ASāh, 9, 2.4 rūpānutpādānirodhāsaṃkleśāvyavadānaviśuddhitaḥ subhūte pariśuddhā prajñāpāramitā /
ASāh, 9, 2.6 vijñānānutpādānirodhāsaṃkleśāvyavadānaviśuddhitaḥ subhūte pariśuddhā prajñāpāramitā /
ASāh, 9, 2.7 ākāśaviśuddhitaḥ subhūte pariśuddhā prajñāpāramitā /
Buddhacarita
BCar, 7, 30.1 tathaiva ye karmaviśuddhihetoḥ spṛśanty apas tīrthamiti pravṛttāḥ /
Carakasaṃhitā
Ca, Sū., 22, 19.2 bṛhaccharīrā balino laṅghanīyā viśuddhibhiḥ //
Ca, Sū., 24, 19.1 baladoṣapramāṇādvā viśuddhyā rudhirasya vā /
Ca, Sū., 28, 37.2 vāgviśuddhiḥ śamo dhairyam āśrayanti parīkṣakam //
Ca, Cik., 2, 6.1 balaṃ mahadvarṇaviśuddhir agryā svaro ghanaughastanitānukārī /
Lalitavistara
LalVis, 4, 4.6 prītir dharmālokamukhaṃ cittaviśuddhyai saṃvartate /
LalVis, 4, 4.10 buddhānusmṛtir dharmālokamukhaṃ buddhadarśanaviśuddhyai saṃvartate /
LalVis, 4, 4.11 dharmānusmṛtir dharmālokamukhaṃ dharmadeśanāviśuddhyai saṃvartate /
LalVis, 10, 15.18 ṅakāre 'ṅgaviśuddhiśabdaḥ /
LalVis, 13, 144.4 catuḥsaṃgrahavastuprayoganirhāraviśuddhiṃ ca nāma dharmamukhamāmukhīkaroti sma /
Mahābhārata
MBh, 1, 67, 33.11 ityevam uktvā dharmātmā tāṃ viśuddhyartham aspṛśat /
MBh, 3, 54, 22.1 manoviśuddhiṃ buddhiṃ ca bhaktiṃ rāgaṃ ca bhārata /
MBh, 3, 246, 10.2 munestyāgaviśuddhyā tu tadannaṃ vṛddhim ṛcchati //
MBh, 6, BhaGī 6, 12.2 upaviśyāsane yuñjyādyogamātmaviśuddhaye //
MBh, 12, 192, 93.1 tato me sukṛtaṃ karma kṛtam ātmaviśuddhaye /
MBh, 14, 38, 7.2 śāntikarma viśuddhiśca śubhā buddhir vimocanam //
Manusmṛti
ManuS, 5, 67.1 nṝṇām akṛtacūḍānāṃ viśuddhir naiśikī smṛtā /
ManuS, 6, 69.2 teṣāṃ snātvā viśuddhyarthaṃ prāṇāyāmān ṣaḍ ācaret //
ManuS, 9, 9.2 tasmāt prajāviśuddhyarthaṃ striyaṃ rakṣet prayatnataḥ //
ManuS, 11, 53.1 caritavyam ato nityaṃ prāyaścittaṃ viśuddhaye /
ManuS, 11, 72.2 bhaikṣāśy ātmaviśuddhyarthaṃ kṛtvā śavaśiro dhvajam //
ManuS, 11, 89.1 iyaṃ viśuddhir uditā pramāpyākāmato dvijam /
ManuS, 11, 139.1 jīnakārmukabastāvīn pṛthag dadyād viśuddhaye /
ManuS, 11, 182.2 sa tasyaiva vrataṃ kuryāt tatsaṃsargaviśuddhaye //
Rāmāyaṇa
Rām, Yu, 107, 34.2 rāmeṇa tvadviśuddhyarthaṃ kṛtam etaddhitaiṣiṇā //
Saundarānanda
SaundĀ, 15, 66.2 jahāti sūkṣmānapi tadviśuddhaye viśodhya hemāvayavān niyacchati //
SaundĀ, 15, 67.2 jahāti sūkṣmānapi tadviśuddhaye viśodhya dharmāvayavān niyacchati //
Vṛddhayamasmṛti
Vṛddhayamasmṛti, 1, 12.2 yāvad gandhakṣayo vāpi śaucaṃ kuryād viśuddhaye //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 20, 25.1 suvirikte 'kṣilaghutāvaktrasvaraviśuddhayaḥ /
AHS, Śār., 2, 10.1 garbhakoṣṭhaviśuddhyartham artivismaraṇāya ca /
AHS, Cikitsitasthāna, 3, 167.1 syur doṣabaddhakaṇṭhoraḥsrotasāṃ ca viśuddhaye /
AHS, Cikitsitasthāna, 7, 41.2 srotoviśuddhyagnikaraṃ kaphaprāye madātyaye //
AHS, Cikitsitasthāna, 7, 113.1 laghvannaprati tīkṣṇoṣṇam adyāt srotoviśuddhaye /
AHS, Cikitsitasthāna, 11, 42.1 tair mūtramārge balavān śukrāśayaviśuddhaye /
AHS, Cikitsitasthāna, 13, 37.2 sīvyed abhyañjanaṃ cāsya yojyaṃ medoviśuddhaye //
AHS, Cikitsitasthāna, 14, 125.2 kiṇvaṃ vā saguḍakṣāraṃ dadyād yonau viśuddhaye //
AHS, Cikitsitasthāna, 19, 21.2 dhāmārgavapale pītaṃ tad ūrdhvādho viśuddhikṛt //
AHS, Cikitsitasthāna, 21, 26.2 srotoviśuddhaye yuñjyād acchapānaṃ tato ghṛtam //
AHS, Utt., 13, 99.1 triphalā rudhirasrutir viśuddhir manaso nirvṛtirañjanaṃ sanasyam /
AHS, Utt., 16, 48.1 viriktasya ca vartmānu nirlikhed ā viśuddhitaḥ /
AHS, Utt., 25, 61.1 pralepaḥ saghṛtakṣaudrastvagviśuddhikaraḥ param /
AHS, Utt., 39, 119.1 pibed gaṇḍūṣamātraṃ prāk kaṇṭhanālīviśuddhaye /
Bhallaṭaśataka
BhallŚ, 1, 48.2 viśuddhiḥ kīdṛśī tasya jaḍasya sphaṭikāśmanaḥ //
Bṛhatkathāślokasaṃgraha
BKŚS, 10, 31.2 varṇakramaviśuddhyā yad rājyam asyeva bhūpateḥ //
BKŚS, 14, 2.2 yasmāt tena viśuddhyarthaṃ svānam ācaritaṃ tayā //
BKŚS, 21, 161.2 tasya kṛcchratamaiḥ kṛcchrair viśuddhiḥ kriyatām iti //
Harivaṃśa
HV, 28, 29.1 maṇiṃ syamantakaṃ caiva jagrāhātmaviśuddhaye /
Kirātārjunīya
Kir, 14, 5.1 stuvanti gurvīm abhidheyasampadaṃ viśuddhimukter apare vipaścitaḥ /
Kumārasaṃbhava
KumSaṃ, 5, 79.1 tadaṅgasaṃsargam avāpya kalpate dhruvaṃ citābhasmarajo viśuddhaye /
Kātyāyanasmṛti
KātySmṛ, 1, 255.2 viśuddhipatrakaṃ jñeyaṃ tebhyaḥ sākṣisamanvitam //
KātySmṛ, 1, 442.1 śarāṃs tv anāyasair agraiḥ prakurvīta viśuddhaye /
KātySmṛ, 1, 613.2 paścād ātmaviśuddhyarthaṃ krayaṃ kretā svabandhubhiḥ //
Kāvyālaṃkāra
KāvyAl, 2, 61.2 gokṣīrakundahalināṃ viśuddhyā sadṛśaṃ yaśaḥ //
Kūrmapurāṇa
KūPur, 2, 23, 40.2 svameva śaucaṃ kuryātāṃ viśuddhyarthamasaṃśayam //
KūPur, 2, 30, 12.2 bhaikṣamātmaviśuddhyarthaṃ kṛtvā śavaśirodhvajam //
KūPur, 2, 33, 53.2 gāyatryaṣṭasahasrasya japyaṃ kuryād viśuddhaye //
KūPur, 2, 33, 65.2 ucchiṣṭastatra kurvīta prājāpatyaṃ viśuddhaye //
KūPur, 2, 33, 66.2 spṛṣṭvā snāyād viśuddhyarthaṃ tatspṛṣṭaṃ patitaṃ tathā //
KūPur, 2, 33, 68.2 ācamet tadviśuddhyarthaṃ prāha devaḥ pitāmahaḥ //
KūPur, 2, 33, 70.1 cāṇḍālāntyaśavaṃ spṛṣṭvā kṛcchraṃ kuryād viśuddhaye /
Laṅkāvatārasūtra
LAS, 2, 132.1 atha khalu mahāmatirbodhisattvo mahāsattvaḥ punarapi svacittadṛśyadhārāviśuddhyarthaṃ bhagavantam adhyeṣate sma kathaṃ bhagavansvacittadṛśyadhārā viśudhyati yugapatkramavṛttyā vā bhagavānāha kramavṛttyā mahāmate svacittadṛśyadhārā viśudhyati na yugapat /
LAS, 2, 141.7 sa ca kila tvayā prakṛtiprabhāsvaraviśuddhyādiviśuddha eva varṇyate dvātriṃśallakṣaṇadharaḥ sarvasattvadehāntargataḥ /
LAS, 2, 152.1 atha khalu mahāmatirbodhisattvo mahāsattvaḥ punarapi bhagavantametadavocat deśayatu me bhagavān nāstyastitvaikatvānyatvobhayanobhayanaivāstinanāstinityānityavarjitaṃ sarvatīrthyāgatipracāram āryapratyātmajñānagatigamyaṃ parikalpitasvasāmānyalakṣaṇavinivṛttaṃ paramārthatattvāvatāraṃ bhūmyanusaṃdhikramottarottaraviśuddhilakṣaṇaṃ tathāgatabhūmyanupraveśalakṣaṇam anābhogapūrvapraṇidhānaviśvarūpamaṇisadṛśaviṣayānantalakṣaṇapracārasvacittadṛśyagocaragativibhāgalakṣaṇaṃ sarvadharmāṇām /
LAS, 2, 166.4 punaraparaṃ mahāmate kleśajñeyāvaraṇadvayaviśuddhyarthaṃ sārthavāhavadānupūrvyā aṣṭottare nirābhāsapadaśate pratiṣṭhāpayanti yānabhūmyaṅgasuvibhāgalakṣaṇe ca /
Liṅgapurāṇa
LiPur, 1, 15, 32.1 tasmājjapeddvijo nityaṃ sarvapāpaviśuddhaye //
LiPur, 1, 18, 42.1 sarvapāpaviśuddhyarthaṃ viṣṇunā paribhāṣitam //
LiPur, 1, 25, 18.1 sarvapāpaviśuddhyarthamāvāhya varuṇaṃ tathā /
LiPur, 1, 83, 14.1 dharmakāmārthamokṣārthaṃ sarvapāpaviśuddhaye /
LiPur, 1, 85, 211.1 prāyaścittaṃ pravakṣyāmi sarvapāpaviśuddhaye /
LiPur, 1, 85, 213.2 vidyālakṣmīviśuddhyarthaṃ māṃ dhyātvāñjalinā śubhe //
LiPur, 1, 85, 214.2 aṣṭottaraśatenaiva snāyātpāpaviśuddhaye //
LiPur, 1, 85, 217.1 brahmahatyāviśuddhyarthaṃ japellakṣāyutaṃ naraḥ /
LiPur, 2, 20, 32.2 śodhyā evaṃvidhāścaiva tattvānāṃ ca viśuddhaye //
Matsyapurāṇa
MPur, 102, 1.3 tasmānmanoviśuddhyarthaṃ snānamādau vidhīyate //
Nāradasmṛti
NāSmṛ, 1, 1, 3.2 saṃdigdhārthaviśuddhyarthaṃ dvayor vivadamānayoḥ //
NāSmṛ, 2, 1, 78.2 bhuktir eva viśuddhiḥ syāt prāptānāṃ pitṛtaḥ kramāt //
NāSmṛ, 2, 1, 102.2 dhanikarṇikayor evaṃ viśuddhiḥ syāt parasparam //
NāSmṛ, 2, 1, 222.2 śepuḥ śapatham avyagrāḥ parasparaviśuddhaye //
NāSmṛ, 2, 5, 33.2 na tasya pratimokṣo 'sti na viśuddhiḥ kathaṃcana //
NāSmṛ, 2, 6, 19.2 mṛteṣu ca viśuddhiḥ syāt pālasyāṅkādidarśanāt //
NāSmṛ, 2, 15/16, 7.2 viśuddhir daṇḍabhāktvaṃ ca tatra sambadhyate yathā //
NāSmṛ, 2, 20, 7.1 saṃdigdheṣv abhiyuktānāṃ viśuddhyarthaṃ mahātmanā /
Pañcārthabhāṣya
PABh zu PāśupSūtra, 1, 9, 126.0 vāgviśuddhyupadeśāt //
PABh zu PāśupSūtra, 2, 12, 18.0 taducyate kāryakaraṇaviśuddhilakṣaṇāḥ tatra kāryaviśuddhis tāvad yadaitad devaśarīraṃ jvalantaṃ bhāsā dīpyantaṃ divi bhuvyantarikṣe ca rukmadaṇḍavad ucchritamātmānaṃ paśyati tadā divi aṇimā laghimā mahimā iti trayaḥ kāryaguṇā bhavanti //
PABh zu PāśupSūtra, 2, 12, 18.0 taducyate kāryakaraṇaviśuddhilakṣaṇāḥ tatra kāryaviśuddhis tāvad yadaitad devaśarīraṃ jvalantaṃ bhāsā dīpyantaṃ divi bhuvyantarikṣe ca rukmadaṇḍavad ucchritamātmānaṃ paśyati tadā divi aṇimā laghimā mahimā iti trayaḥ kāryaguṇā bhavanti //
PABh zu PāśupSūtra, 2, 12, 20.0 tathā karaṇaviśuddhirapi garimādibhiḥ bāhyairantaḥ karaṇena ca dūraviṣayagrāhakatvālocanasaṃkalpādhyavasāyābhimānādayo bhavanti //
PABh zu PāśupSūtra, 2, 13, 17.1 kāryakaraṇaviśuddhilakṣaṇā harṣā ityuktam //
PABh zu PāśupSūtra, 4, 9, 25.0 atrottama iti śreṣṭhatve paramaviśuddhityāgādānabhāvādiṣu //
PABh zu PāśupSūtra, 5, 8, 3.0 pra ityabhidhānaviśuddhau //
Ratnaṭīkā
GaṇaKārṬīkā zu GaṇaKār, 6.1, 90.3 teṣāṃ snātvā viśuddhyarthaṃ prāṇāyāmān ṣaḍ ācaret //
Suśrutasaṃhitā
Su, Cik., 7, 35.1 mūtramārgaviśodhanārthaṃ cāsmai guḍasauhityaṃ vitaret uddhṛtya cainaṃ madhughṛtābhyaktavraṇaṃ mūtraviśodhanadravyasiddhāmuṣṇāṃ saghṛtāṃ yavāgūṃ pāyayetobhayakālaṃ trirātraṃ trirātrādūrdhvaṃ guḍapragāḍhena payasā mṛdvodanamalpaṃ bhojayeddaśarātraṃ mūtrāsṛgviśuddhyarthaṃ vraṇakledanārthaṃ ca daśarātrādūrdhvaṃ phalāmlair jāṅgalarasair upācaret tato daśarātraṃ cainamapramattaḥ svedayet snehena dravasvedena vā kṣīravṛkṣakaṣāyeṇa cāsya vraṇaṃ prakṣālayet rodhramadhukamañjiṣṭhāprapauṇḍarīkakalkair vraṇaṃ pratigrāhayet eteṣveva haridrāyuteṣu tailaṃ ghṛtaṃ vā vipakvaṃ vraṇābhyañjanamiti styānaśoṇitaṃ cottarabastibhir upācaret saptarātrācca svamārgamapratipadyamāne mūtre vraṇaṃ yathoktena vidhinā dahedagninā svamārgapratipanne cottarabastyāsthāpanānuvāsanair upācarenmadhurakaṣāyair iti yadṛcchayā vā mūtramārgapratipannām antarāsaktāṃ śukrāśmarīṃ śarkarāṃ vā srotasāpaharet evaṃ cāśakye vidārya nāḍīṃ śastreṇa baḍiśenoddharet /
Su, Cik., 37, 116.1 garbhāśayaviśuddhyarthaṃ snehena dviguṇena tu /
Su, Cik., 40, 10.2 itarayor vyapetadhūmāṅgāre sthire samāhite śarāve prakṣipya vartiṃ mūlacchidreṇānyena śarāveṇa pidhāya tasmin chidre netramūlaṃ saṃyojya dhūmamāseveta praśānte dhūme vartimavaśiṣṭāṃ prakṣipya punar api dhūmaṃ pāyayed ā doṣaviśuddheḥ eṣa dhūmapānopāyavidhiḥ //
Su, Cik., 40, 52.1 tatra talpotthitenāsevitaḥ pratimarśo rātrāvupacitaṃ nāsāsrotogataṃ malam upahanti manaḥprasādaṃ ca karoti prakṣālitadantenāsevito dantānāṃ dṛḍhatāṃ vadanasaugandhyaṃ cāpādayati gṛhānnirgacchatā sevito nāsāsrotasaḥ klinnatayā rajodhūmo vā na bādhate vyāyāmamaithunādhvapariśrāntenāsevitaḥ śramam upahanti mūtroccārānte sevito dṛṣṭergurutvamapanayati kavalāñjanānte sevito dṛṣṭiṃ prasādayati bhuktavatā sevitaḥ srotasāṃ viśuddhiṃ laghutāṃ cāpādayati vāntenāsevitaḥ srotovilagnaṃ śleṣmāṇamapohya bhaktākāṅkṣāmāpādayati divāsvapnotthitenāsevito nidrāśeṣaṃ gurutvaṃ malaṃ cāpohya cittaikāgryaṃ janayati sāyaṃ cāsevitaḥ sukhanidrāprabodhaṃ ceti //
Su, Utt., 58, 43.2 mūtradoṣaviśuddhyarthaṃ tathaivāśmarināśanam //
Su, Utt., 58, 45.2 mūtradoṣaviśuddhyarthaṃ tathaivāśmarināśanam //
Su, Utt., 64, 7.1 tasmāt kledaviśuddhyarthaṃ doṣasaṃharaṇāya ca /
Sāṃkhyakārikābhāṣya
SKBh zu SāṃKār, 66.2, 1.9 yathā dānagrahaṇanimitta uttamarṇādhamarṇayor dravyaviśuddhau satyapi saṃyoge na kaścid arthasaṃbandho bhavati /
Viṣṇupurāṇa
ViPur, 6, 7, 73.2 cintyam ātmaviśuddhyarthaṃ sarvakilbiṣanāśanam //
Yogasūtrabhāṣya
YSBhā zu YS, 2, 52.1, 6.1 tapo na paraṃ prāṇāyāmāt tato viśuddhir malānāṃ dīptiśca jñānasyeti //
Yājñavalkyasmṛti
YāSmṛ, 1, 189.2 salilaṃ bhasma mṛd vāpi prakṣeptavyaṃ viśuddhaye //
YāSmṛ, 2, 95.1 tulāgnyāpo viṣaṃ kośo divyānīha viśuddhaye /
YāSmṛ, 3, 34.2 kṣetrajñasyeśvarajñānād viśuddhiḥ paramā matā //
YāSmṛ, 3, 220.1 tasmāt teneha kartavyaṃ prāyaścittaṃ viśuddhaye /
YāSmṛ, 3, 250.2 ādātuś ca viśuddhyartham iṣṭair vaiśvānarī smṛtā //
YāSmṛ, 3, 268.2 dṛtiṃ dhanur bastam aviṃ kramād dadyād viśuddhaye //
YāSmṛ, 3, 274.2 dānaṃ dātuṃ caret kṛcchram ekaikasya viśuddhaye //
Śikṣāsamuccaya
ŚiSam, 1, 11.1 durlabhāṣṭākṣaṇanirvṛttir durlabho manuṣyapratilambho durlabhā kṣaṇasaṃpadviśuddhir durlabho buddhotpādo durlabhāvikalendriyatā /
Bhāgavatapurāṇa
BhāgPur, 2, 9, 4.1 ātmatattvaviśuddhyarthaṃ yadāha bhagavān ṛtam /
BhāgPur, 2, 10, 2.1 daśamasya viśuddhyarthaṃ navānām iha lakṣaṇam /
BhāgPur, 3, 6, 34.2 śraddhayātmaviśuddhyarthaṃ yaj jātāḥ saha vṛttibhiḥ //
BhāgPur, 4, 4, 18.2 jagdhasya mohāddhi viśuddhim andhaso jugupsitasyoddharaṇaṃ pracakṣate //
Garuḍapurāṇa
GarPur, 1, 22, 15.2 prāyaścittaviśuddhyartham ekaikāṣṭāhutiṃ kramāt //
GarPur, 1, 97, 5.1 bhasmakṣepādviśuddhiḥ syādbhūśuddhir mārjanādinā /
GarPur, 1, 105, 2.1 tasmādyatnena kartavyaṃ prāyaścittaṃ viśuddhaye /
GarPur, 1, 148, 10.2 kaṣāyāḥ svādavo yasya viśuddhau śleṣmalā hitāḥ //
Kālikāpurāṇa
KālPur, 53, 18.1 yathākrameṇa kartavyaṃ cintāmātraṃ viśuddhaye /
Madanapālanighaṇṭu
MPālNigh, 2, 30.2 saṃgrāhi pittalaṃ medhyaṃ garbhāśayaviśuddhikṛt /
Rasahṛdayatantra
RHT, 9, 2.1 tasya viśuddhirbahudhā gaganarasoparasalohacūrṇaiś ca /
Rasamañjarī
RMañj, 1, 29.1 punar mardyaṃ punaḥ pātyaṃ saptavāraṃ viśuddhaye /
RMañj, 5, 16.2 āyurmedovayaḥsthairyavāgviśuddhismṛtipradam //
Rasaratnasamuccaya
RRS, 9, 82.1 asminpañcapalaḥ sūto mardanīyo viśuddhaye /
RRS, 10, 32.1 sattvānāṃ pātanārthāya pātitānāṃ viśuddhaye /
RRS, 10, 79.3 rasādīnāṃ viśuddhyarthaṃ drāvaṇe jāraṇe hitam //
RRS, 16, 119.1 giled galaviśuddhyarthaṃ dadhibhaktamanuttamam /
Rasaratnākara
RRĀ, R.kh., 1, 30.2 tasmāddoṣaviśuddhyarthaṃ rasaśuddhirvidhīyate //
RRĀ, R.kh., 7, 10.2 saptadhā tairajāpittair gharme bhāvyaṃ viśuddhaye //
RRĀ, R.kh., 7, 15.0 puṭaṃ dadhnā puṭaṃ kṣaudrairdeyaṃ tutthaviśuddhaye //
RRĀ, R.kh., 7, 22.1 eraṇḍatailasaṃyuktaṃ puṭe pacyādviśuddhaye /
RRĀ, R.kh., 8, 49.2 ṣaḍvāram amlapiṣṭena nirguṇḍyāstu viśuddhaye //
RRĀ, R.kh., 8, 75.2 liptvā bhāvyaṃ punaḥ secyaṃ saptavāraṃ viśuddhaye //
RRĀ, V.kh., 2, 43.1 punarmardyaṃ punaḥ pātyaṃ saptavāraṃ viśuddhaye /
RRĀ, V.kh., 2, 44.2 punarmardyaṃ punaḥ pātyaṃ saptavāraṃ viśuddhaye /
RRĀ, V.kh., 3, 83.1 śoṣyaṃ peṣyaṃ punarbhāvyaṃ śatavāraṃ viśuddhaye /
RRĀ, V.kh., 3, 106.1 drāvite nāgavaṅge ca pacettadvadviśuddhaye /
Rasendracintāmaṇi
RCint, 6, 4.2 evaṃ svarṇādilohānāṃ viśuddhiḥ samprajāyate //
RCint, 6, 6.2 saptadhaiva viśuddhiḥ syādravidugdhe ca saptadhā //
RCint, 8, 102.1 kāle malapravṛttirlāghavamudare viśuddhir udgāre /
Rasendracūḍāmaṇi
RCūM, 5, 8.1 asminpañcapalaḥ sūto mardanīyo viśuddhaye /
RCūM, 5, 127.1 sattvānāṃ pātanārthāya pātitānāṃ viśuddhaye /
RCūM, 9, 8.2 rasādīnāṃ viśuddhyarthaṃ drāvaṇe jāraṇe hitaḥ //
RCūM, 14, 127.2 lohakiṭṭaviśuddhyarthaṃ jāyate cānyathāśmarī //
RCūM, 14, 128.2 nandinā tu viśuddhyarthaṃ lohaṃ proktaṃ sudhāsamam //
RCūM, 15, 33.2 ūrdhvādhaḥpātanābhyāṃ hi viśuddhirbhālukermatā //
Rasendrasārasaṃgraha
RSS, 1, 30.3 punarmardyaṃ punaḥ pācyaṃ saptavāraṃ viśuddhaye //
RSS, 1, 198.2 puṭaṃ dadyātpaṭukṣaudraiḥ kila tutthaviśuddhaye //
RSS, 1, 258.1 āyurmedhāvayaḥsthairyavāgviśuddhismṛtidam /
Rājanighaṇṭu
RājNigh, 13, 47.1 viśuddhihīnau yadi muṇḍatīkṣṇau kṣudhāpahau gauravagulmadāyakau /
Skandapurāṇa
SkPur, 17, 27.1 bhakṣayitvā viśuddhyarthaṃ muktaśāpastataḥ param /
Tantrāloka
TĀ, 4, 262.1 bhedaprāṇatayā tattattyāgāttattvaviśuddhaye /
TĀ, 8, 423.2 suviśuddhiśivau mokṣadhuveṣisaṃbuddhasamayasauśivasaṃjñāḥ //
TĀ, 16, 208.2 kathitastaṃ tathā nyasyettattattattvaviśuddhaye //
TĀ, 16, 309.1 aśubhāṃśaviśuddhau syād bhogasyaivānupakṣayaḥ /
TĀ, 17, 59.2 mahāpāśupataṃ pūrvaṃ vilomasya viśuddhaye //
Ānandakanda
ĀK, 1, 15, 598.1 cūrṇitāṃ koṣṇasalilaiḥ pibetprātarviśuddhaye /
ĀK, 1, 20, 59.1 hṛdaye kādiṭhāntārṇaṃ viśuddhistu praśasyate /
ĀK, 1, 26, 9.1 asminpañcapalaḥ sūto mardanīyo viśuddhaye //
ĀK, 1, 26, 201.2 sattvānāṃ pātanārthāya patitānāṃ viśuddhaye //
ĀK, 2, 1, 79.1 saptadhā dadhyajāpittairgharme tāpyaṃ viśuddhaye /
ĀK, 2, 1, 250.2 puṭaṃ dadhnā puṭaṃ kṣaudrairdeyaṃ tutthaviśuddhaye //
ĀK, 2, 2, 20.2 drāvitau nāgavaṅgau ca tadvatsiñcedviśuddhaye //
ĀK, 2, 2, 47.2 buddhimedhāsmṛtikaraṃ vraṇaghnaṃ vāgviśuddhidam //
ĀK, 2, 4, 18.2 ṣaḍvāram amlatakrāntar nirguṇḍyāśca viśuddhaye //
ĀK, 2, 6, 22.1 liptvā drāvyaṃ punaḥ secyaṃ saptavāraṃ viśuddhaye /
Śyainikaśāstra
Śyainikaśāstra, 5, 66.2 tataḥ prakṣālanam api kāryam āsyaviśuddhaye //
Śārṅgadharasaṃhitā
ŚdhSaṃh, 2, 11, 3.2 evaṃ svarṇādilohānāṃ viśuddhiḥ samprajāyate //
ŚdhSaṃh, 2, 11, 4.2 tridhā tridhā viśuddhiḥ syādravidugdhena ca tridhā //
ŚdhSaṃh, 2, 11, 59.2 puṭaṃ dadhnā puṭaṃ kṣaudrairdeyaṃ tutthaviśuddhaye //
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 11, 4.2, 3.0 evaṃ suvarṇādīnāṃ caturṇāṃ viśuddhirbhavati svarṇādilohānāmiti grahaṇena tīkṣṇādīnāmapi śuddhirevaṃ boddhavyā //
ŚSDīp zu ŚdhSaṃh, 2, 11, 27.1, 8.0 viśuddhau māraṇe ca //
ŚSDīp zu ŚdhSaṃh, 2, 12, 1.2, 21.2 tasmāt sūtaviśuddhyarthaṃ sahāyair nipuṇair yutaḥ //
Abhinavacintāmaṇi
ACint, 1, 107.2 śukrapramehaśamanaṃ laghu kaṇṭhaviśuddhijananaṃ ca //
Bhāvaprakāśa
BhPr, 6, 2, 85.2 saṃgrāhi pittalaṃ medhyaṃ garbhāśayaviśuddhikṛt //
BhPr, 6, Guḍūcyādivarga, 18.1 svādu pāke himaṃ snigdhaṃ tuvarāmlaṃ viśuddhikṛt /
BhPr, 6, 8, 11.2 hṛdyamāyuṣkaraṃ kāntivāgviśuddhisthiratvakṛt /
BhPr, 6, 8, 159.4 jvarāpasmārakuṣṭhaghnaṃ garbhāśayaviśuddhikṛt //
BhPr, 7, 3, 19.2 hṛdyamāyuṣkaraṃ kāntivāgviśuddhisthiratvakṛt /
BhPr, 7, 3, 46.2 evaṃ rajatapatrāṇāṃ viśuddhiḥ samprajāyate //
BhPr, 7, 3, 56.2 evaṃ tāmrasya patrāṇāṃ viśuddhiḥ samprajāyate //
BhPr, 7, 3, 74.2 tridhā tridhā viśuddhiḥ syādravidugdhe'pi ca tridhā //
BhPr, 7, 3, 91.2 evaṃ lauhasya patrāṇāṃ viśuddhiḥ samprajāyate //
BhPr, 7, 3, 117.3 puṭaṃ dadhnā puṭaṃ kṣaudrairdeyaṃ tutthaviśuddhaye //
BhPr, 7, 3, 121.2 evaṃ kāṃsyasya rīteśca viśuddhiḥ samprajāyate //
BhPr, 7, 3, 126.0 dugdhāmlayogastasya viśuddhir gaditā budhaiḥ //
Gheraṇḍasaṃhitā
GherS, 5, 38.3 nāḍīśuddhiṃ prakurvīta prāṇāyāmaviśuddhaye //
Gokarṇapurāṇasāraḥ
GokPurS, 5, 47.2 tatraiva rudragāyatrīṃ japtvābdena viśuddhyati //
GokPurS, 11, 61.2 etatpāpaviśuddhyarthaṃ gaccha gokarṇam adya vai //
Gūḍhārthadīpikā
ŚGDīp zu ŚdhSaṃh, 2, 11, 4.2, 4.0 nāgavaṅgayor viśeṣeṇa śodhanamāha tadā viśuddhiḥ syāt //
Haribhaktivilāsa
HBhVil, 1, 234.1 aśvatthapallavair mantram abhiṣiñced viśuddhaye /
HBhVil, 3, 210.2 atho mukhaviśuddhyarthaṃ gṛhṇīyād dantadhāvanam /
Haṭhayogapradīpikā
HYP, Dvitīya upadeśaḥ, 78.2 arogatā bindujayo'gnidīpanaṃ nāḍīviśuddhir haṭhasiddhilakṣaṇam //
Kaiyadevanighaṇṭu
KaiNigh, 2, 5.2 ojaskaraṃ sthairyakaraṃ vāgviśuddhikaraṃ jayet //
Mugdhāvabodhinī
MuA zu RHT, 9, 2.2, 2.0 tasya bījasya viśuddhiḥ śodhanaṃ bahudhā bahuprakāraiḥ kṛtvā rasoparasadhātūnāṃ bahuvidhatvāt //
Rasakāmadhenu
RKDh, 1, 1, 10.1 asmin pañcapalaḥ sūto mardanīyo viśuddhaye /
Rasārṇavakalpa
RAK, 1, 468.2 sarvalohaviśuddhyarthaṃ tataḥ karma samācaret //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 225, 10.1 tasyā viśuddhim icchantyāḥ śivadhyānārcanādibhiḥ /
SkPur (Rkh), Revākhaṇḍa, 227, 41.1 kāyena kṛcchracaraṇe hyaśaktānāṃ viśuddhaye /