Occurrences

Lalitavistara
Mahābhārata
Manusmṛti
Saundarānanda
Vṛddhayamasmṛti
Aṣṭāṅgahṛdayasaṃhitā
Harivaṃśa
Kumārasaṃbhava
Kātyāyanasmṛti
Kūrmapurāṇa
Liṅgapurāṇa
Nāradasmṛti
Yājñavalkyasmṛti
Garuḍapurāṇa
Kālikāpurāṇa
Rasamañjarī
Rasaratnasamuccaya
Rasaratnākara
Rasendracūḍāmaṇi
Rasendrasārasaṃgraha
Tantrāloka
Ānandakanda
Śyainikaśāstra
Śārṅgadharasaṃhitā
Bhāvaprakāśa
Gheraṇḍasaṃhitā
Haribhaktivilāsa
Rasakāmadhenu
Skandapurāṇa (Revākhaṇḍa)

Lalitavistara
LalVis, 4, 4.6 prītir dharmālokamukhaṃ cittaviśuddhyai saṃvartate /
LalVis, 4, 4.10 buddhānusmṛtir dharmālokamukhaṃ buddhadarśanaviśuddhyai saṃvartate /
LalVis, 4, 4.11 dharmānusmṛtir dharmālokamukhaṃ dharmadeśanāviśuddhyai saṃvartate /
Mahābhārata
MBh, 6, BhaGī 6, 12.2 upaviśyāsane yuñjyādyogamātmaviśuddhaye //
MBh, 12, 192, 93.1 tato me sukṛtaṃ karma kṛtam ātmaviśuddhaye /
Manusmṛti
ManuS, 11, 53.1 caritavyam ato nityaṃ prāyaścittaṃ viśuddhaye /
ManuS, 11, 139.1 jīnakārmukabastāvīn pṛthag dadyād viśuddhaye /
ManuS, 11, 182.2 sa tasyaiva vrataṃ kuryāt tatsaṃsargaviśuddhaye //
Saundarānanda
SaundĀ, 15, 66.2 jahāti sūkṣmānapi tadviśuddhaye viśodhya hemāvayavān niyacchati //
SaundĀ, 15, 67.2 jahāti sūkṣmānapi tadviśuddhaye viśodhya dharmāvayavān niyacchati //
Vṛddhayamasmṛti
Vṛddhayamasmṛti, 1, 12.2 yāvad gandhakṣayo vāpi śaucaṃ kuryād viśuddhaye //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Cikitsitasthāna, 3, 167.1 syur doṣabaddhakaṇṭhoraḥsrotasāṃ ca viśuddhaye /
AHS, Cikitsitasthāna, 7, 113.1 laghvannaprati tīkṣṇoṣṇam adyāt srotoviśuddhaye /
AHS, Cikitsitasthāna, 11, 42.1 tair mūtramārge balavān śukrāśayaviśuddhaye /
AHS, Cikitsitasthāna, 13, 37.2 sīvyed abhyañjanaṃ cāsya yojyaṃ medoviśuddhaye //
AHS, Cikitsitasthāna, 14, 125.2 kiṇvaṃ vā saguḍakṣāraṃ dadyād yonau viśuddhaye //
AHS, Cikitsitasthāna, 21, 26.2 srotoviśuddhaye yuñjyād acchapānaṃ tato ghṛtam //
AHS, Utt., 39, 119.1 pibed gaṇḍūṣamātraṃ prāk kaṇṭhanālīviśuddhaye /
Harivaṃśa
HV, 28, 29.1 maṇiṃ syamantakaṃ caiva jagrāhātmaviśuddhaye /
Kumārasaṃbhava
KumSaṃ, 5, 79.1 tadaṅgasaṃsargam avāpya kalpate dhruvaṃ citābhasmarajo viśuddhaye /
Kātyāyanasmṛti
KātySmṛ, 1, 442.1 śarāṃs tv anāyasair agraiḥ prakurvīta viśuddhaye /
Kūrmapurāṇa
KūPur, 2, 33, 53.2 gāyatryaṣṭasahasrasya japyaṃ kuryād viśuddhaye //
KūPur, 2, 33, 65.2 ucchiṣṭastatra kurvīta prājāpatyaṃ viśuddhaye //
KūPur, 2, 33, 70.1 cāṇḍālāntyaśavaṃ spṛṣṭvā kṛcchraṃ kuryād viśuddhaye /
Liṅgapurāṇa
LiPur, 1, 15, 32.1 tasmājjapeddvijo nityaṃ sarvapāpaviśuddhaye //
LiPur, 1, 83, 14.1 dharmakāmārthamokṣārthaṃ sarvapāpaviśuddhaye /
LiPur, 1, 85, 211.1 prāyaścittaṃ pravakṣyāmi sarvapāpaviśuddhaye /
LiPur, 1, 85, 214.2 aṣṭottaraśatenaiva snāyātpāpaviśuddhaye //
LiPur, 2, 20, 32.2 śodhyā evaṃvidhāścaiva tattvānāṃ ca viśuddhaye //
Nāradasmṛti
NāSmṛ, 2, 1, 222.2 śepuḥ śapatham avyagrāḥ parasparaviśuddhaye //
Yājñavalkyasmṛti
YāSmṛ, 1, 189.2 salilaṃ bhasma mṛd vāpi prakṣeptavyaṃ viśuddhaye //
YāSmṛ, 2, 95.1 tulāgnyāpo viṣaṃ kośo divyānīha viśuddhaye /
YāSmṛ, 3, 220.1 tasmāt teneha kartavyaṃ prāyaścittaṃ viśuddhaye /
YāSmṛ, 3, 268.2 dṛtiṃ dhanur bastam aviṃ kramād dadyād viśuddhaye //
YāSmṛ, 3, 274.2 dānaṃ dātuṃ caret kṛcchram ekaikasya viśuddhaye //
Garuḍapurāṇa
GarPur, 1, 105, 2.1 tasmādyatnena kartavyaṃ prāyaścittaṃ viśuddhaye /
Kālikāpurāṇa
KālPur, 53, 18.1 yathākrameṇa kartavyaṃ cintāmātraṃ viśuddhaye /
Rasamañjarī
RMañj, 1, 29.1 punar mardyaṃ punaḥ pātyaṃ saptavāraṃ viśuddhaye /
Rasaratnasamuccaya
RRS, 9, 82.1 asminpañcapalaḥ sūto mardanīyo viśuddhaye /
RRS, 10, 32.1 sattvānāṃ pātanārthāya pātitānāṃ viśuddhaye /
Rasaratnākara
RRĀ, R.kh., 7, 10.2 saptadhā tairajāpittair gharme bhāvyaṃ viśuddhaye //
RRĀ, R.kh., 7, 15.0 puṭaṃ dadhnā puṭaṃ kṣaudrairdeyaṃ tutthaviśuddhaye //
RRĀ, R.kh., 7, 22.1 eraṇḍatailasaṃyuktaṃ puṭe pacyādviśuddhaye /
RRĀ, R.kh., 8, 49.2 ṣaḍvāram amlapiṣṭena nirguṇḍyāstu viśuddhaye //
RRĀ, R.kh., 8, 75.2 liptvā bhāvyaṃ punaḥ secyaṃ saptavāraṃ viśuddhaye //
RRĀ, V.kh., 2, 43.1 punarmardyaṃ punaḥ pātyaṃ saptavāraṃ viśuddhaye /
RRĀ, V.kh., 2, 44.2 punarmardyaṃ punaḥ pātyaṃ saptavāraṃ viśuddhaye /
RRĀ, V.kh., 3, 83.1 śoṣyaṃ peṣyaṃ punarbhāvyaṃ śatavāraṃ viśuddhaye /
RRĀ, V.kh., 3, 106.1 drāvite nāgavaṅge ca pacettadvadviśuddhaye /
Rasendracūḍāmaṇi
RCūM, 5, 8.1 asminpañcapalaḥ sūto mardanīyo viśuddhaye /
RCūM, 5, 127.1 sattvānāṃ pātanārthāya pātitānāṃ viśuddhaye /
Rasendrasārasaṃgraha
RSS, 1, 30.3 punarmardyaṃ punaḥ pācyaṃ saptavāraṃ viśuddhaye //
RSS, 1, 198.2 puṭaṃ dadyātpaṭukṣaudraiḥ kila tutthaviśuddhaye //
Tantrāloka
TĀ, 4, 262.1 bhedaprāṇatayā tattattyāgāttattvaviśuddhaye /
TĀ, 16, 208.2 kathitastaṃ tathā nyasyettattattattvaviśuddhaye //
TĀ, 17, 59.2 mahāpāśupataṃ pūrvaṃ vilomasya viśuddhaye //
Ānandakanda
ĀK, 1, 15, 598.1 cūrṇitāṃ koṣṇasalilaiḥ pibetprātarviśuddhaye /
ĀK, 1, 26, 9.1 asminpañcapalaḥ sūto mardanīyo viśuddhaye //
ĀK, 1, 26, 201.2 sattvānāṃ pātanārthāya patitānāṃ viśuddhaye //
ĀK, 2, 1, 79.1 saptadhā dadhyajāpittairgharme tāpyaṃ viśuddhaye /
ĀK, 2, 1, 250.2 puṭaṃ dadhnā puṭaṃ kṣaudrairdeyaṃ tutthaviśuddhaye //
ĀK, 2, 2, 20.2 drāvitau nāgavaṅgau ca tadvatsiñcedviśuddhaye //
ĀK, 2, 4, 18.2 ṣaḍvāram amlatakrāntar nirguṇḍyāśca viśuddhaye //
ĀK, 2, 6, 22.1 liptvā drāvyaṃ punaḥ secyaṃ saptavāraṃ viśuddhaye /
Śyainikaśāstra
Śyainikaśāstra, 5, 66.2 tataḥ prakṣālanam api kāryam āsyaviśuddhaye //
Śārṅgadharasaṃhitā
ŚdhSaṃh, 2, 11, 59.2 puṭaṃ dadhnā puṭaṃ kṣaudrairdeyaṃ tutthaviśuddhaye //
Bhāvaprakāśa
BhPr, 7, 3, 117.3 puṭaṃ dadhnā puṭaṃ kṣaudrairdeyaṃ tutthaviśuddhaye //
Gheraṇḍasaṃhitā
GherS, 5, 38.3 nāḍīśuddhiṃ prakurvīta prāṇāyāmaviśuddhaye //
Haribhaktivilāsa
HBhVil, 1, 234.1 aśvatthapallavair mantram abhiṣiñced viśuddhaye /
Rasakāmadhenu
RKDh, 1, 1, 10.1 asmin pañcapalaḥ sūto mardanīyo viśuddhaye /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 227, 41.1 kāyena kṛcchracaraṇe hyaśaktānāṃ viśuddhaye /