Occurrences

Aṣṭasāhasrikā
Carakasaṃhitā
Mahābhārata
Manusmṛti
Aṣṭāṅgahṛdayasaṃhitā
Bhallaṭaśataka
Bṛhatkathāślokasaṃgraha
Nāradasmṛti
Pañcārthabhāṣya
Yogasūtrabhāṣya
Yājñavalkyasmṛti
Śikṣāsamuccaya
Garuḍapurāṇa
Rasahṛdayatantra
Rasendracintāmaṇi
Rasendracūḍāmaṇi
Ānandakanda
Śārṅgadharasaṃhitā
Śārṅgadharasaṃhitādīpikā
Bhāvaprakāśa
Gūḍhārthadīpikā
Haṭhayogapradīpikā
Mugdhāvabodhinī

Aṣṭasāhasrikā
ASāh, 8, 3.4 tatkasya hetoḥ yā subhūte rūpaviśuddhiḥ sā phalaviśuddhiḥ yā phalaviśuddhiḥ sā rūpaviśuddhiḥ /
ASāh, 8, 3.4 tatkasya hetoḥ yā subhūte rūpaviśuddhiḥ sā phalaviśuddhiḥ yā phalaviśuddhiḥ sā rūpaviśuddhiḥ /
ASāh, 8, 3.4 tatkasya hetoḥ yā subhūte rūpaviśuddhiḥ sā phalaviśuddhiḥ yā phalaviśuddhiḥ sā rūpaviśuddhiḥ /
ASāh, 8, 3.4 tatkasya hetoḥ yā subhūte rūpaviśuddhiḥ sā phalaviśuddhiḥ yā phalaviśuddhiḥ sā rūpaviśuddhiḥ /
ASāh, 8, 3.5 iti hi subhūte rūpaviśuddhiś ca phalaviśuddhiś ca advayam etad advaidhīkāram abhinnam achinnam /
ASāh, 8, 3.5 iti hi subhūte rūpaviśuddhiś ca phalaviśuddhiś ca advayam etad advaidhīkāram abhinnam achinnam /
ASāh, 8, 3.6 iti hi subhūte phalaviśuddhito rūpaviśuddhī rūpaviśuddhitaḥ phalaviśuddhiḥ /
ASāh, 8, 3.6 iti hi subhūte phalaviśuddhito rūpaviśuddhī rūpaviśuddhitaḥ phalaviśuddhiḥ /
ASāh, 8, 3.8 yā subhūte vijñānaviśuddhiḥ sā phalaviśuddhiḥ yā phalaviśuddhiḥ sā vijñānaviśuddhiḥ /
ASāh, 8, 3.8 yā subhūte vijñānaviśuddhiḥ sā phalaviśuddhiḥ yā phalaviśuddhiḥ sā vijñānaviśuddhiḥ /
ASāh, 8, 3.8 yā subhūte vijñānaviśuddhiḥ sā phalaviśuddhiḥ yā phalaviśuddhiḥ sā vijñānaviśuddhiḥ /
ASāh, 8, 3.8 yā subhūte vijñānaviśuddhiḥ sā phalaviśuddhiḥ yā phalaviśuddhiḥ sā vijñānaviśuddhiḥ /
ASāh, 8, 3.9 iti hi subhūte vijñānaviśuddhiś ca phalaviśuddhiś ca advayametad advaidhīkāram abhinnamacchinnam /
ASāh, 8, 3.9 iti hi subhūte vijñānaviśuddhiś ca phalaviśuddhiś ca advayametad advaidhīkāram abhinnamacchinnam /
ASāh, 8, 3.10 iti hi subhūte phalaviśuddhito vijñānaviśuddhir vijñānaviśuddhitaḥ phalaviśuddhiḥ /
ASāh, 8, 3.10 iti hi subhūte phalaviśuddhito vijñānaviśuddhir vijñānaviśuddhitaḥ phalaviśuddhiḥ /
ASāh, 8, 3.11 punaraparaṃ subhūte yā rūpaviśuddhiḥ sā sarvajñatāviśuddhiḥ yā sarvajñatāviśuddhiḥ sā rūpaviśuddhiḥ /
ASāh, 8, 3.11 punaraparaṃ subhūte yā rūpaviśuddhiḥ sā sarvajñatāviśuddhiḥ yā sarvajñatāviśuddhiḥ sā rūpaviśuddhiḥ /
ASāh, 8, 3.11 punaraparaṃ subhūte yā rūpaviśuddhiḥ sā sarvajñatāviśuddhiḥ yā sarvajñatāviśuddhiḥ sā rūpaviśuddhiḥ /
ASāh, 8, 3.11 punaraparaṃ subhūte yā rūpaviśuddhiḥ sā sarvajñatāviśuddhiḥ yā sarvajñatāviśuddhiḥ sā rūpaviśuddhiḥ /
ASāh, 8, 3.12 iti hi subhūte rūpaviśuddhiś ca sarvajñatāviśuddhiś ca advayametad advaidhīkāram abhinnam achinnam /
ASāh, 8, 3.12 iti hi subhūte rūpaviśuddhiś ca sarvajñatāviśuddhiś ca advayametad advaidhīkāram abhinnam achinnam /
ASāh, 8, 3.13 iti hi subhūte sarvajñatāviśuddhito rūpaviśuddhiḥ rūpaviśuddhitaḥ sarvajñatāviśuddhiḥ /
ASāh, 8, 3.13 iti hi subhūte sarvajñatāviśuddhito rūpaviśuddhiḥ rūpaviśuddhitaḥ sarvajñatāviśuddhiḥ /
ASāh, 8, 3.15 yā subhūte vijñānaviśuddhiḥ sā sarvajñatāviśuddhiḥ /
ASāh, 8, 3.15 yā subhūte vijñānaviśuddhiḥ sā sarvajñatāviśuddhiḥ /
ASāh, 8, 3.16 yā sarvajñatāviśuddhiḥ sā vijñānaviśuddhiḥ /
ASāh, 8, 3.16 yā sarvajñatāviśuddhiḥ sā vijñānaviśuddhiḥ /
ASāh, 8, 3.17 iti hi subhūte vijñānaviśuddhiś ca sarvajñatāviśuddhiś ca advayametad advaidhīkāram abhinnam achinnam /
ASāh, 8, 3.17 iti hi subhūte vijñānaviśuddhiś ca sarvajñatāviśuddhiś ca advayametad advaidhīkāram abhinnam achinnam /
ASāh, 8, 3.18 iti hi subhūte sarvajñatāviśuddhito vijñānaviśuddhiḥ vijñānaviśuddhitaḥ sarvajñatāviśuddhiḥ //
ASāh, 8, 3.18 iti hi subhūte sarvajñatāviśuddhito vijñānaviśuddhiḥ vijñānaviśuddhitaḥ sarvajñatāviśuddhiḥ //
ASāh, 8, 4.27 āha ātmaviśuddhito bhagavan vedanāsaṃjñāsaṃskāraviśuddhiḥ /
ASāh, 8, 4.28 ātmaviśuddhito bhagavan vijñānaviśuddhiḥ bhagavānāha atyantaviśuddhatvātsubhūte /
ASāh, 8, 4.29 āha ātmaviśuddhito bhagavan phalaviśuddhiḥ bhagavānāha atyantaviśuddhatvātsubhūte /
ASāh, 8, 4.30 āha ātmaviśuddhito bhagavan sarvajñatāviśuddhiḥ bhagavānāha atyantaviśuddhatvātsubhūte /
Carakasaṃhitā
Ca, Sū., 28, 37.2 vāgviśuddhiḥ śamo dhairyam āśrayanti parīkṣakam //
Ca, Cik., 2, 6.1 balaṃ mahadvarṇaviśuddhir agryā svaro ghanaughastanitānukārī /
Mahābhārata
MBh, 14, 38, 7.2 śāntikarma viśuddhiśca śubhā buddhir vimocanam //
Manusmṛti
ManuS, 5, 67.1 nṝṇām akṛtacūḍānāṃ viśuddhir naiśikī smṛtā /
ManuS, 11, 89.1 iyaṃ viśuddhir uditā pramāpyākāmato dvijam /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Utt., 13, 99.1 triphalā rudhirasrutir viśuddhir manaso nirvṛtirañjanaṃ sanasyam /
Bhallaṭaśataka
BhallŚ, 1, 48.2 viśuddhiḥ kīdṛśī tasya jaḍasya sphaṭikāśmanaḥ //
Bṛhatkathāślokasaṃgraha
BKŚS, 21, 161.2 tasya kṛcchratamaiḥ kṛcchrair viśuddhiḥ kriyatām iti //
Nāradasmṛti
NāSmṛ, 2, 1, 78.2 bhuktir eva viśuddhiḥ syāt prāptānāṃ pitṛtaḥ kramāt //
NāSmṛ, 2, 1, 102.2 dhanikarṇikayor evaṃ viśuddhiḥ syāt parasparam //
NāSmṛ, 2, 5, 33.2 na tasya pratimokṣo 'sti na viśuddhiḥ kathaṃcana //
NāSmṛ, 2, 6, 19.2 mṛteṣu ca viśuddhiḥ syāt pālasyāṅkādidarśanāt //
NāSmṛ, 2, 15/16, 7.2 viśuddhir daṇḍabhāktvaṃ ca tatra sambadhyate yathā //
Pañcārthabhāṣya
PABh zu PāśupSūtra, 2, 12, 18.0 taducyate kāryakaraṇaviśuddhilakṣaṇāḥ tatra kāryaviśuddhis tāvad yadaitad devaśarīraṃ jvalantaṃ bhāsā dīpyantaṃ divi bhuvyantarikṣe ca rukmadaṇḍavad ucchritamātmānaṃ paśyati tadā divi aṇimā laghimā mahimā iti trayaḥ kāryaguṇā bhavanti //
PABh zu PāśupSūtra, 2, 12, 20.0 tathā karaṇaviśuddhirapi garimādibhiḥ bāhyairantaḥ karaṇena ca dūraviṣayagrāhakatvālocanasaṃkalpādhyavasāyābhimānādayo bhavanti //
Yogasūtrabhāṣya
YSBhā zu YS, 2, 52.1, 6.1 tapo na paraṃ prāṇāyāmāt tato viśuddhir malānāṃ dīptiśca jñānasyeti //
Yājñavalkyasmṛti
YāSmṛ, 3, 34.2 kṣetrajñasyeśvarajñānād viśuddhiḥ paramā matā //
Śikṣāsamuccaya
ŚiSam, 1, 11.1 durlabhāṣṭākṣaṇanirvṛttir durlabho manuṣyapratilambho durlabhā kṣaṇasaṃpadviśuddhir durlabho buddhotpādo durlabhāvikalendriyatā /
Garuḍapurāṇa
GarPur, 1, 97, 5.1 bhasmakṣepādviśuddhiḥ syādbhūśuddhir mārjanādinā /
Rasahṛdayatantra
RHT, 9, 2.1 tasya viśuddhirbahudhā gaganarasoparasalohacūrṇaiś ca /
Rasendracintāmaṇi
RCint, 6, 4.2 evaṃ svarṇādilohānāṃ viśuddhiḥ samprajāyate //
RCint, 6, 6.2 saptadhaiva viśuddhiḥ syādravidugdhe ca saptadhā //
RCint, 8, 102.1 kāle malapravṛttirlāghavamudare viśuddhir udgāre /
Rasendracūḍāmaṇi
RCūM, 15, 33.2 ūrdhvādhaḥpātanābhyāṃ hi viśuddhirbhālukermatā //
Ānandakanda
ĀK, 1, 20, 59.1 hṛdaye kādiṭhāntārṇaṃ viśuddhistu praśasyate /
Śārṅgadharasaṃhitā
ŚdhSaṃh, 2, 11, 3.2 evaṃ svarṇādilohānāṃ viśuddhiḥ samprajāyate //
ŚdhSaṃh, 2, 11, 4.2 tridhā tridhā viśuddhiḥ syādravidugdhena ca tridhā //
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 11, 4.2, 3.0 evaṃ suvarṇādīnāṃ caturṇāṃ viśuddhirbhavati svarṇādilohānāmiti grahaṇena tīkṣṇādīnāmapi śuddhirevaṃ boddhavyā //
Bhāvaprakāśa
BhPr, 7, 3, 46.2 evaṃ rajatapatrāṇāṃ viśuddhiḥ samprajāyate //
BhPr, 7, 3, 56.2 evaṃ tāmrasya patrāṇāṃ viśuddhiḥ samprajāyate //
BhPr, 7, 3, 74.2 tridhā tridhā viśuddhiḥ syādravidugdhe'pi ca tridhā //
BhPr, 7, 3, 91.2 evaṃ lauhasya patrāṇāṃ viśuddhiḥ samprajāyate //
BhPr, 7, 3, 121.2 evaṃ kāṃsyasya rīteśca viśuddhiḥ samprajāyate //
BhPr, 7, 3, 126.0 dugdhāmlayogastasya viśuddhir gaditā budhaiḥ //
Gūḍhārthadīpikā
ŚGDīp zu ŚdhSaṃh, 2, 11, 4.2, 4.0 nāgavaṅgayor viśeṣeṇa śodhanamāha tadā viśuddhiḥ syāt //
Haṭhayogapradīpikā
HYP, Dvitīya upadeśaḥ, 78.2 arogatā bindujayo'gnidīpanaṃ nāḍīviśuddhir haṭhasiddhilakṣaṇam //
Mugdhāvabodhinī
MuA zu RHT, 9, 2.2, 2.0 tasya bījasya viśuddhiḥ śodhanaṃ bahudhā bahuprakāraiḥ kṛtvā rasoparasadhātūnāṃ bahuvidhatvāt //