Occurrences

Buddhacarita
Mahābhārata
Daśakumāracarita
Śyainikaśāstra

Buddhacarita
BCar, 3, 46.1 idaṃ ca rogavyasanaṃ prajānāṃ paśyaṃśca viśrambhamupaiti lokaḥ /
BCar, 6, 14.2 vijñāpyo 'muktaviśrambhaṃ saṃtāpavinivṛttaye //
BCar, 11, 46.2 athāpi viśrambhamupaiti neha kiṃ nāma saukhyaṃ cakitasya rājñaḥ //
Mahābhārata
MBh, 1, 143, 11.2 punaścaivāgamiṣyāmi viśrambhaṃ kuru me śubhe /
Daśakumāracarita
DKCar, 1, 5, 25.9 evaṃ daivamānuṣabalena manorathasāphalyamupeto rājavāhanaḥ sarasamadhuraceṣṭābhiḥ śanaiḥśanairhariṇalocanāyā lajjāmapanayan suratarāgamupanayan raho viśrambhamupajanayan saṃlāpe tadanulāpapīyūṣapānalolaścitracitraṃ cittahāriṇaṃ caturdaśabhuvanavṛttāntaṃ śrāvayāmāsa //
DKCar, 2, 8, 102.0 api ca māmanarheṣu karmasu niyuṅkte madāsanamanyair avaṣṭabhyamānam anujānāti madvairiṣu viśrambhaṃ darśayati maduktasyottaraṃ na dadāti matsamānadoṣān vigarhati marmaṇi mām upahasati svamatamapi mayā varṇyamānaṃ pratikṣipati mahārhāṇi vastūni matprahitāni nābhinandati nayajñānāṃ skhalitāni matsamakṣaṃ mūrkhair udghoṣayati satyam āha cāṇakyaḥ cittajñānānuvartino 'narthā api priyāḥ syuḥ //
Śyainikaśāstra
Śyainikaśāstra, 4, 36.2 cirādviśrambhamabhyeti surakto'pi virajyate //
Śyainikaśāstra, 6, 60.1 tatra sambhūya mokṣo'pi viśrambhaṃ ye gatā mithaḥ /