Occurrences

Kāṭhakagṛhyasūtra

Kāṭhakagṛhyasūtra
KāṭhGS, 12, 1.2 amīvahā vāstoṣpate viśvā rūpāṇy āviśan /
KāṭhGS, 24, 12.0 vasavas tvāgnirājāno bhakṣayantu pitaras tvā yamarājāno bhakṣayantu rudrās tvā somarājāno bhakṣayantv ādityās tvā varuṇarājāno bhakṣayantu viśve tvā devā bṛhaspatirājāno bhakṣayantv iti pradakṣiṇaṃ pratidiśaṃ pratimantraṃ pātrasyānteṣu lepān nimārṣṭi //
KāṭhGS, 25, 28.3 kṛṇvantu viśve devā āyuṣ ṭe śaradaḥ śatam iti /
KāṭhGS, 26, 4.1 sukiṃśukaṃ śalmaliṃ viśvarūpaṃ hiraṇyavarṇaṃ suvṛtaṃ sucakram /
KāṭhGS, 26, 6.2 paryāṇaddhaṃ viśvarūpaṃ yad asyāḥ syonaṃ patibhyaḥ savitā kṛṇotu tad iti vadhūsaṃgame //
KāṭhGS, 28, 4.9 stanaṃ dhayantaṃ savitābhirakṣatv ā vāsasaḥ paridhānād bṛhaspatir viśve devā abhirakṣantu nityaṃ svāhā /
KāṭhGS, 30, 3.6 viśvair devair yajñiyaiḥ saṃvidānaḥ puṃsāṃ bahūnāṃ mātaraḥ syāma /
KāṭhGS, 30, 3.7 ahaṃ garbham ādadhāmy oṣadhīṣv ahaṃ viśveṣu bhuvaneṣv antaḥ /
KāṭhGS, 41, 8.2 kṛṇvantu viśve devā āyuṣ ṭe śaradaḥ śatam iti dakṣiṇena padāśmānam āsthāpayati //
KāṭhGS, 45, 10.2 anaḍvāhaṃ plavam anvārabhadhvaṃ sa vo nirvakṣad duritāni viśvā /
KāṭhGS, 49, 1.2 agnir mūrdhā hiraṇyagarbho maruto yan mṛḍā no rudra sutrāmāṇaṃ tava śriye namo astu sarpebhya āhaṃ pitṝn sadā sugo ye te aryamaṃs tat savitur ya ime dyāvāpṛthivī vāyur agregā indrāgnī rocanā mitro janān indraḥ sutrāmā yaṃ te devī śaṃ no devīr viśve devā brahma jajñānaṃ vaṣaṭ te viṣṇa ā me gṛhā imaṃ me varuṇopaprāgād ahir iva bhogaiḥ pūṣā gā anvetu naḥ pra vāṃ daṃsāṃsi yamo dādhāreti pratyṛcam //
KāṭhGS, 54, 1.0 vaiśvadevasya siddhasya sarvato 'gryasya juhoty agnaye somāya mitrāya varuṇāyendrāyendrāgnibhyāṃ viśvebhyo devebhyaḥ prajāpataye 'numatyai dhānvantaraye vāstoṣpataye 'gnaye sviṣṭakṛte ca //