Occurrences

Tantrāloka

Tantrāloka
TĀ, 1, 61.1 niyatā neti sa vibhurnityo viśvākṛtiḥ śivaḥ /
TĀ, 1, 62.1 viśvākṛtitvāccidacittadvaicitryāvabhāsakaḥ /
TĀ, 1, 65.1 viśvākṛtitve devasya tadetaccopalakṣaṇam /
TĀ, 1, 96.1 viśvaṃ bibharti pūraṇadhāraṇayogena tena ca bhriyate /
TĀ, 1, 112.2 viśvacakre maheśāno viśvaśaktirvijṛmbhate //
TĀ, 1, 141.1 viśvabhāvaikabhāvātmasvarūpaprathanaṃ hi yat /
TĀ, 1, 196.2 dharāderviśvarūpatvaṃ pāñcadaśyādibhedataḥ //
TĀ, 1, 208.2 bhairavatvaṃ viśvaśaktīrākṣipedvyāpakatvataḥ //
TĀ, 1, 288.1 viśvacitpratibimbatvaṃ parāmarśodayakramaḥ /
TĀ, 2, 10.2 tadabhāve bhavedviśvaṃ jaḍatvādaprakāśakam //
TĀ, 2, 30.2 viśvasya jīvitaṃ satyaṃ prakāśaikātmakaśca saḥ //
TĀ, 3, 2.2 na ca tadvyatirekyasti viśvaṃ sadvāvabhāsate //
TĀ, 3, 4.2 amiśrāstadvadekasmiṃścinnāthe viśvavṛttayaḥ //
TĀ, 3, 44.1 tena saṃvittimakure viśvamātmānamarpayat /
TĀ, 3, 44.2 nāthasya vadate 'muṣya vimalāṃ viśvarūpatām //
TĀ, 3, 46.1 tathā viśvamidaṃ bodhe pratibimbitamāśrayet /
TĀ, 3, 65.2 itthaṃ viśvamidaṃ nāthe bhairavīyacidambare /
TĀ, 3, 66.1 ananyāpekṣitā yāsya viśvātmatvaṃ prati prabhoḥ /
TĀ, 3, 68.2 ānandaśaktiḥ saivoktā yato viśvaṃ visṛjyate //
TĀ, 3, 74.1 jñātavyaviśvonmeṣātmā jñānaśaktitayā sthitaḥ /
TĀ, 3, 83.2 antaḥsthaviśvābhinnaikabījāṃśavisisṛkṣutā //
TĀ, 3, 89.2 viśvabījādataḥ sarvaṃ bāhyaṃ bimbaṃ vivartsyati //
TĀ, 3, 152.2 unmeṣāt pādivargastu yato viśvaṃ samāpyate //
TĀ, 3, 165.2 tata eva sakāre 'sminsphuṭaṃ viśvaṃ prakāśate //
TĀ, 3, 172.1 kriyāśaktyātmakaṃ viśvamayaṃ tasmātsphuredyataḥ /
TĀ, 3, 193.2 tenākṣiptaṃ yato viśvamato 'sminsamupāsite //
TĀ, 3, 194.1 viśvaśaktāvavacchedavandhye jātamupāsanam /
TĀ, 3, 196.1 visargaśaktiyuktatvāt sampanno viśvarūpakaḥ /
TĀ, 3, 202.1 garbhīkṛtānantaviśvaḥ śrayate 'nuttarātmatām /
TĀ, 3, 202.2 aparicchinnaviśvāntaḥsāre svātmani yaḥ prabhoḥ //
TĀ, 3, 205.1 pratyāhṛtāśeṣaviśvānuttare sā nilīyate /
TĀ, 3, 205.2 tadidaṃ viśvamantaḥsthaṃ śaktau sānuttare pare //
TĀ, 3, 207.1 saṃvittau bhāti yadviśvaṃ tatrāpi khalu saṃvidā /
TĀ, 3, 226.1 visargaśaktirviśvasya kāraṇaṃ ca nirūpitā /
TĀ, 3, 231.2 vīrye tacca prajāsvevaṃ visarge viśvarūpatā //
TĀ, 3, 233.2 mālinī hi parā śaktirnirṇītā viśvarūpiṇī //
TĀ, 3, 263.2 aśnantyamṛtasādbhūtaṃ viśvaṃ saṃvittidevatāḥ //
TĀ, 3, 268.1 saṃvidātmani viśvo 'yaṃ bhāvavargaḥ prapañcavān /
TĀ, 3, 282.2 viśvātmakatvaṃ cetyanyallakṣaṇaṃ kiṃ nu kathyatām //
TĀ, 3, 283.1 svātmanyeva cidākāśe viśvamasmyavabhāsayan /
TĀ, 3, 283.2 sraṣṭā viśvātmaka iti prathayā bhairavātmatā //
TĀ, 3, 284.2 sthitikartāhamasmīti sphuṭeyaṃ viśvarūpatā //
TĀ, 3, 285.2 viśvaṃ dravati mayyetaditi paśyanpraśāmyati //
TĀ, 4, 57.1 saṃsāriṇo 'nugṛhṇāti viśvasya jagataḥ patiḥ /
TĀ, 4, 115.2 viśvametat svasaṃvittirasanirbharitaṃ rasāt //
TĀ, 4, 116.2 ullāsibodhahutabhugdagdhaviśvendhanodite //
TĀ, 4, 124.1 sūrya eva hi somātmā sa ca viśvamayaḥ sthitaḥ /
TĀ, 4, 144.1 ity ajānan naiva yogī jānanviśvaprabhurbhavet /
TĀ, 4, 168.1 so 'pi kalpitavṛttitvādviśvābhedaikaśālini /
TĀ, 4, 178.2 itthaṃ dvādaśadhā saṃvittiṣṭhantī viśvamātṛṣu //
TĀ, 4, 196.1 nirākāre hi ciddhāmni viśvākṛtimaye sati /
TĀ, 4, 199.2 tasya viśvākṛtirdevī sā cāvacchedavarjanāt //
TĀ, 4, 256.1 siddhānte liṅgapūjoktā viśvādhvamayatāvide /
TĀ, 4, 256.2 kulādiṣu niṣiddhāsau dehe viśvātmatāvide //
TĀ, 4, 272.1 viśvātmano hi nāthasya svasminrūpe vikalpitau /
TĀ, 5, 13.2 viśvarūpāvibheditvaṃ śuddhatvādeva jāyate //
TĀ, 5, 31.2 itthaṃ viśvādhvapaṭalamayatnenaiva līyate //
TĀ, 5, 32.2 tataḥ saṃskāramātreṇa viśvasyāpi parikṣaye //
TĀ, 5, 34.2 anena dhyānayogena viśvaṃ cakre vilīyate //
TĀ, 5, 36.1 evaṃ pratikṣaṇaṃ viśvaṃ svasaṃvidi vilāpayan /
TĀ, 5, 39.2 naivāsti kācitkalanā viśvaśaktermaheśituḥ //
TĀ, 5, 61.2 atra tatpūrṇavṛttyaiva viśvāveśamayaṃ sthitam //
TĀ, 5, 68.2 paro visargaviśleṣastanmayaṃ viśvamucyate //
TĀ, 5, 74.2 abhedavṛttitaḥ paśyedviśvaṃ citicamatkṛteḥ //
TĀ, 5, 104.2 tataḥ satyapade rūḍho viśvātmatvena saṃvidam //
TĀ, 5, 113.2 atra viśvamidaṃ līnamatrāntaḥsthaṃ ca gamyate //
TĀ, 5, 118.1 ātmākhyaṃ yadvyaktaṃ naraliṅgaṃ tatra viśvamarpayataḥ /
TĀ, 5, 124.2 siktaṃ tadeva sadviśvaṃ śaśvan navanavāyate //
TĀ, 6, 38.2 eṣa kālo hi devasya viśvābhāsanakāriṇī //
TĀ, 6, 40.1 udriktābhogakāryātmaviśvaikātmyamidaṃ yataḥ /
TĀ, 6, 45.1 viśvātmatā ca prāṇatvaṃ dehe vedyaikatānatā /
TĀ, 6, 45.2 tena prāṇapathe viśvā kalaneyaṃ virājate //
TĀ, 6, 96.2 amā śeṣaguhāntaḥsthāmāvāsyā viśvatarpiṇī //
TĀ, 6, 129.2 viśvātmāntaḥsthitastasya bāhye rūpaṃ nirūpyate //
TĀ, 6, 143.1 tadīyenāplutaṃ viśvaṃ tiṣṭhettāvanniśāgame /
TĀ, 6, 155.1 taddinaprakṣaye viśvaṃ māyāyāṃ pravilīyate /
TĀ, 6, 158.2 prāṇagarbhasthamapyatra viśvaṃ sauṣumnavartmanā //
TĀ, 6, 166.2 yattatsāmanasaṃ rūpaṃ tatsāmyaṃ brahma viśvagam //
TĀ, 6, 184.1 samādhau viśvasaṃhārasṛṣṭikramavivecane /
TĀ, 6, 189.2 ete ca parameśānaśaktitvādviśvavartinaḥ //
TĀ, 6, 193.1 akāraṇaṃ śivaṃ vindedyattadviśvasya kāraṇam /
TĀ, 6, 213.2 tuṭyādiṣaṣṭivarṣāntaṃ viśvaṃ kālaṃ vicārayet //
TĀ, 6, 214.1 vyāne tu viśvātmamaye vyāpake kramavarjite /
TĀ, 7, 63.1 sa spade khe sa taccityāṃ tenāsyāṃ viśvaniṣṭhitiḥ /
TĀ, 7, 63.2 ataḥ saṃvitpratiṣṭhānau yato viśvalayodayau //
TĀ, 7, 71.1 viśve sṛṣṭilayāste tu citrā vāyvantarakramāt /
TĀ, 8, 23.2 sa ca vyāptāpi viśvasya yasmātpluṣyannimāṃ bhuvam //
TĀ, 8, 154.1 tatra sthitaḥ sa svayambhūrviśvamāviṣkarotyadaḥ /
TĀ, 8, 177.2 bhavecca tatsamūhatvaṃ patyurviśvavapurbhṛtaḥ //
TĀ, 8, 239.2 tatra māyāpuraṃ devyā yayā viśvamadhiṣṭhitam //
TĀ, 8, 318.2 madhye 'nantaḥ kṣemo dvijeśavidyeśaviśvaśivāḥ //
TĀ, 8, 392.1 nādaḥ suṣumnādhārastu bhittvā viśvamidaṃ jagat /
TĀ, 9, 38.2 tasmādekaikanirmāṇe śivo viśvaikavigrahaḥ //
TĀ, 11, 108.2 svādhāraśaktau viśrāntaṃ viśvamitthaṃ vimṛśyatām //
TĀ, 11, 116.1 taditthaṃ parameśāno viśvarūpaḥ pragīyate /
TĀ, 12, 6.1 evaṃ viśvādhvasampūrṇaṃ kālavyāpāracitritam /
TĀ, 12, 7.1 tathā vilokyamāno 'sau viśvāntardevatāmayaḥ /
TĀ, 16, 56.2 ekopāyena deveśo viśvānugrahaṇātmakaḥ //
TĀ, 16, 240.2 mano'nusandhirno viśvasaṃyogapravibhāgavat //
TĀ, 17, 67.1 mantro hi viśvarūpaḥ sannupāśrayavaśāttathā /
TĀ, 17, 79.2 kṛtvātmadehaprāṇāderviśvamantaranusmaret //