Occurrences

Aṣṭāvakragīta

Aṣṭāvakragīta
Aṣṭāvakragīta, 1, 5.2 asaṅgo 'si nirākāro viśvasākṣī sukhī bhava //
Aṣṭāvakragīta, 1, 10.1 yatra viśvam idaṃ bhāti kalpitaṃ rajjusarpavat /
Aṣṭāvakragīta, 1, 16.1 tvayā vyāptam idaṃ viśvaṃ tvayi protaṃ yathārthataḥ /
Aṣṭāvakragīta, 2, 3.1 saśarīram aho viśvaṃ parityajya mayādhunā /
Aṣṭāvakragīta, 2, 4.2 ātmano na tathā bhinnaṃ viśvam ātmavinirgatam //
Aṣṭāvakragīta, 2, 5.2 ātmatanmatram evedaṃ tadvad viśvaṃ vicāritam //
Aṣṭāvakragīta, 2, 6.2 tathā viśvaṃ mayi kᄆptaṃ mayā vyāptaṃ nirantaram //
Aṣṭāvakragīta, 2, 8.2 yadā prakāśate viśvaṃ tadāham bhāsa eva hi //
Aṣṭāvakragīta, 2, 9.1 aho vikalpitaṃ viśvam ajñānān mayi bhāsate /
Aṣṭāvakragīta, 2, 10.1 matto vinirgataṃ viśvaṃ mayy eva layam eṣyati /
Aṣṭāvakragīta, 2, 12.2 kvacin na gantā nāgantā vyāpya viśvam avasthitaḥ //
Aṣṭāvakragīta, 2, 13.2 asaṃspṛśya śarīreṇa yena viśvaṃ ciraṃ dhṛtam //
Aṣṭāvakragīta, 2, 18.2 aho mayi sthitaṃ viśvaṃ vastuto na mayi sthitam //
Aṣṭāvakragīta, 2, 19.1 saśarīram idaṃ viśvaṃ na kiṃcid iti niścitam /
Aṣṭāvakragīta, 3, 3.1 viśvaṃ sphurati yatredaṃ taraṅgā iva sāgare /
Aṣṭāvakragīta, 3, 11.1 māyāmātram idaṃ viśvaṃ paśyan vigatakautukaḥ /
Aṣṭāvakragīta, 5, 3.1 udeti bhavato viśvaṃ vāridher iva budbudaḥ /
Aṣṭāvakragīta, 5, 4.1 pratyakṣam apy avastutvād viśvaṃ nāsty amale tvayi /
Aṣṭāvakragīta, 6, 3.1 ahaṃ sa śuktisaṅkāśo rūpyavad viśvakalpanā /
Aṣṭāvakragīta, 7, 1.2 mayy anantamahāmbhodhau viśvapota itastataḥ /
Aṣṭāvakragīta, 7, 3.1 mayy anantamahāmbhodhau viśvaṃ nāma vikalpanā /
Aṣṭāvakragīta, 10, 5.1 tvam ekaś cetanaḥ śuddho jaḍaṃ viśvam asat tathā /
Aṣṭāvakragīta, 11, 8.1 nānāścaryam idaṃ viśvaṃ na kiṃcid iti niścayī /
Aṣṭāvakragīta, 15, 7.1 viśvaṃ sphurati yatredaṃ taraṅgā iva sāgare /
Aṣṭāvakragīta, 15, 11.1 tvayy anantamahāmbhodhau viśvavīciḥ svabhāvataḥ /
Aṣṭāvakragīta, 15, 16.1 tavaivājñānato viśvaṃ tvam ekaḥ paramārthataḥ /
Aṣṭāvakragīta, 15, 17.1 bhrāntimātram idaṃ viśvaṃ na kiṃcid iti niścayī /
Aṣṭāvakragīta, 17, 8.1 vāñchā na viśvavilaye na dveṣas tasya ca sthitau /
Aṣṭāvakragīta, 18, 14.1 kva mohaḥ kva ca vā viśvaṃ kva tad dhyānaṃ kva muktatā /
Aṣṭāvakragīta, 18, 15.1 yena viśvam idaṃ dṛṣṭaṃ sa nāstīti karotu vai /
Aṣṭāvakragīta, 18, 74.2 kva vidyā ca kva vā viśvaṃ kva deho 'haṃ mameti vā //