Occurrences

Bhāratamañjarī

Bhāratamañjarī
BhāMañj, 1, 1382.1 sasarpāghaṭṭayanviśvaṃ saṃrambhagurugarjitaiḥ /
BhāMañj, 5, 467.1 anantamaprameyaṃ tadviśvarūpamadhokṣajaḥ /
BhāMañj, 6, 39.2 viśvamāyāprapañce 'sminko 'nuśocati tattvadhīḥ //
BhāMañj, 6, 125.2 kiṃtu viśvamayaṃ rūpaṃ draṣṭumicchāmi te vibho //
BhāMañj, 6, 126.2 viśvāviṣkārakalayā viśvarūpamadarśayat //
BhāMañj, 6, 126.2 viśvāviṣkārakalayā viśvarūpamadarśayat //
BhāMañj, 6, 127.2 dehe jagannivāsasya līnaṃ viśvamadṛśyata //
BhāMañj, 6, 282.2 uvāca saṃhara vibho kopaṃ viśvakṣayocitam //
BhāMañj, 6, 305.1 viśvasaṃhārasaṃkruddhaṃ taṃ kṛtāntamivotthitam /
BhāMañj, 7, 194.1 eko viśvakṣayāyeva prayāto viśvarūpatām /
BhāMañj, 7, 194.1 eko viśvakṣayāyeva prayāto viśvarūpatām /
BhāMañj, 7, 755.2 sarvopāyaiḥ sa hantavyo 'suravadviśvakaṇṭakaḥ //
BhāMañj, 8, 41.1 viśvatrāṇāya viśveśastridaśairarthitastataḥ /
BhāMañj, 8, 43.2 brahmāṇaṃ viśvakartāraṃ sārathye paryakalpayan //
BhāMañj, 13, 215.2 īṣadunmīlya nayane viśvarūpī tamabhyadhāt //
BhāMañj, 13, 931.2 kālasya ca gatiṃ bhīṣmo babhāṣe viśvatattvavit //
BhāMañj, 13, 1140.1 nirasya prāṇamānaṃ ca viśvāhaṃkāramāśrayet /
BhāMañj, 13, 1174.2 viśvāviṣkārakalayā śūnyāśūnyasamāśrayaḥ //
BhāMañj, 13, 1200.1 oṃ jaya ajita avyaya aprameya ananta acyuta aparimita acala acintya apratihata abhava mahāvibhava niratiśaya nirañjana nirlepa niṣprapañca nirupama nirvikāra nirguṇa nityodita viśva viśvarūpa viśveśvara viśvasamuddharaṇa śuddhasūkṣma dhruva śāśvata śānta saṃvitsvarūpa paramānandamandira bhaktimandākinīmarāla svecchāśaktivyaktīkṛtanijaprasāra lakṣmīlatāvasanta madhuvadhūgaṇḍapāṇḍimaprada suramahiṣīvibhramavirāma ānandasyandarasendumaṇḍala akhaṇḍitaprasādamaṇḍitākhaṇḍala kaustubhaprabhāracitakamalākucakuṅkumabhaṅga apariṣvaṅgasaṅgamākulīkṛtasvarbhānubhāminīloka daṃṣṭrendukalālekhāyitavasudhābhirāmamahāvarāha hiraṇyakaśipukānanadavānala vāmanalīlāsaṃpadavāmanīkṛtasuraiśvarya caraṇanakhamayūkhāyitasvarvāhinīpravāha kṣatrakṣayādhvaroddīpitakuṭhārānala daśavadanavadanakandukavinodānandita kāliyakulakamalinīkuñjara rukmiṇīkapoladantapattrīkṛtapāñcajanyaprabhāpura vidrumadrumāyitakaiṭabharudhirāruṇorustambha brahmapadmapadmākaraturagamukhakhalīnakhanakhanāyamānasāmavedoccāra /
BhāMañj, 13, 1201.2 taṃ viśvavyāpinaṃ dṛṣṭvā kṛtakṛtyo yayau muniḥ //
BhāMañj, 13, 1369.2 hara rudra smarārāte viśva viśveśvareśvara //
BhāMañj, 13, 1740.2 viśvarakṣāmaṇiḥ so 'yaṃ goptā garuḍalāñchanaḥ //
BhāMañj, 13, 1742.2 kasminpratiṣṭhitaṃ viśvaṃ stutyā muktipradaśca kaḥ //
BhāMañj, 13, 1746.1 viśvaṃ viṣṇurvaṣaṭkāro bhūtabhavyabhavātmanaḥ /
BhāMañj, 14, 103.1 sarvadevamayaḥ kartā viśvātmā jagatāmaham /
BhāMañj, 14, 104.2 ityarthito munīndreṇa viśvāviṣkāralīlayā //