Occurrences

Ṛgvedakhilāni

Ṛgvedakhilāni
ṚVKh, 1, 1, 1.2 ahaṃ yaśasvināṃ yaśo viśvā rūpāṇy ā dade //
ṚVKh, 1, 2, 12.2 aṣṭakaiḥ ṣaḍbhir viśvarūpaikapāśaṃ trimārgabhedaṃ dvinimittaikamoham //
ṚVKh, 1, 5, 4.1 agnis trātā śivo bhavad varūthyo viśvadevyoḥ /
ṚVKh, 1, 10, 2.1 pra vāṃ mahī mandate devakāmā yayer ayāso vayunāni viśvā /
ṚVKh, 1, 10, 3.2 yaṃ johavīmi rathiro gaviṣṭhau tam ahve ratham ā viśvarūpam //
ṚVKh, 2, 6, 18.2 agnir mā tasmād enaso viśvān muñcatv aṃhasaḥ //
ṚVKh, 2, 7, 2.1 punantu manasā dhiyaḥ punantu viśvā bhūtāni /
ṚVKh, 2, 7, 3.1 viśve devāḥ punīta mā jātavedaḥ punīhi mā /
ṚVKh, 3, 1, 8.2 yebhir apatyaṃ manuṣaḥ parīyase yebhir viśvaṃ svar dṛśe //
ṚVKh, 3, 3, 4.2 sa tv imā viśvā bhuvanāni cikradad ād ij janiṣṭa pauṃsyam //
ṚVKh, 3, 3, 9.1 yasyāyaṃ viśva āryo dāsaḥ śevadhipā ariḥ /
ṚVKh, 3, 5, 3.1 ā no viśveṣāṃ rasaṃ madhvaḥ siñcanty adrayaḥ /
ṚVKh, 3, 5, 4.1 viśvā dveṣāṃsi jahi cāva cā kṛdhi viśve sunvantv ā vasu /
ṚVKh, 3, 5, 4.1 viśvā dveṣāṃsi jahi cāva cā kṛdhi viśve sunvantv ā vasu /
ṚVKh, 3, 6, 3.1 ā no viśve sajoṣaso devāso gantanopa naḥ /
ṚVKh, 3, 10, 8.2 viśvasya yat prahṛṣitaṃ vaco me tat pāvamānībhir ahaṃ punāmi //
ṚVKh, 3, 15, 32.2 tena no 'dya viśve devāḥ saṃ priyaṃ samavīvanan //
ṚVKh, 3, 18, 1.1 eka evāgnir bahudhā samiddha ekaḥ sūryo viśvam anu prabhūtam /
ṚVKh, 3, 22, 7.1 patī dyumad viśvavidā ubhā divaḥ sūryā ubhā candramasā vicakṣaṇā /
ṚVKh, 3, 22, 7.2 viśvavārā varivobhā vareṇyā tā no 'vataṃ matimantā mahivratā //
ṚVKh, 3, 22, 10.2 viśvāny anyo bhuvanābhicaṣṭa ṛtūṃr anyo vidadhaj jāyate punaḥ /
ṚVKh, 4, 2, 3.2 bhadrāṃ bhagavatīṃ kṛṣṇāṃ viśvasya jagato niśām //
ṚVKh, 4, 2, 7.2 avidyā bahuvidyā vā sa naḥ parṣad ati durgāṇi viśvā //
ṚVKh, 4, 5, 2.1 śīrṣaṇvatīṃ karṇavatīṃ viśvarūpāṃ bhayaṅkarīm /
ṚVKh, 4, 6, 10.2 priyaṃ viśveṣu goptreṣu mayi dhehi rucā rucam //
ṚVKh, 4, 10, 1.1 venas tat paśyad bhuvanasya vidvān yatra viśvaṃ bhuvaty ekanīḍam /
ṚVKh, 4, 10, 3.1 sato bandhur janitā sa vidhātā dhāmāni veda bhuvanāni viśvā /