Occurrences

Aitareyabrāhmaṇa
Atharvaveda (Śaunaka)
Baudhāyanaśrautasūtra
Kauṣītakibrāhmaṇa
Maitrāyaṇīsaṃhitā
Āśvālāyanaśrautasūtra
Ṛgveda
Mahābhārata
Kaṭhāraṇyaka
Śāṅkhāyanaśrautasūtra

Aitareyabrāhmaṇa
AB, 5, 4, 10.0 vāyo śukro ayāmi te vihi hotrā avītā vāyo śataṃ harīṇām indraś ca vāyav eṣāṃ somānām ā cikitāna sukratū ā no viśvābhir ūtibhis tyam u vo aprahaṇam apa tyaṃ vṛjinaṃ ripum ambitame nadītama ity ānuṣṭubham praugam eti ca preti ca śukravac caturthe 'hani caturthasyāhno rūpam //
Atharvaveda (Śaunaka)
AVŚ, 11, 6, 19.2 viśvābhiḥ patnībhiḥ saha te no muñcantv aṃhasaḥ //
Baudhāyanaśrautasūtra
BaudhŚS, 18, 14, 14.0 ā no viśvābhir ūtibhiḥ kadācana starīr asīndrāya gāva āśiram iti tisra ādityasya grahasya //
Kauṣītakibrāhmaṇa
KauṣB, 8, 7, 12.0 ā no viśvābhir ūtibhir ityānuṣṭubhaṃ tṛcaṃ sā vāk //
Maitrāyaṇīsaṃhitā
MS, 2, 13, 2, 2.0 viśvābhis tvā dhībhir acchidrām upadadhāmi //
Āśvālāyanaśrautasūtra
ĀśvŚS, 4, 15, 2.3 yad adya stha iti sūkte ā no viśvābhis tyaṃ cid atrim ity ānuṣṭubham /
ĀśvŚS, 9, 11, 15.0 yad adya kac ca vṛtrahann ud ghed abhi śrutāmagham ā no viśvābhiḥ prātaryāvāṇā kṣetrasya pate madhumantam ūrmim iti paridhānīyā yuvāṃ devās traya ekādaśāsa iti yājyā //
Ṛgveda
ṚV, 1, 12, 12.1 agne śukreṇa śociṣā viśvābhir devahūtibhiḥ /
ṚV, 1, 23, 6.1 varuṇaḥ prāvitā bhuvan mitro viśvābhir ūtibhiḥ /
ṚV, 1, 100, 10.1 sa grāmebhiḥ sanitā sa rathebhir vide viśvābhiḥ kṛṣṭibhir nv adya /
ṚV, 2, 10, 2.1 śrūyā agniś citrabhānur havam me viśvābhir gīrbhir amṛto vicetāḥ /
ṚV, 3, 37, 3.1 nāmāni te śatakrato viśvābhir gīrbhir īmahe /
ṚV, 4, 31, 12.2 asmān viśvābhir ūtibhiḥ //
ṚV, 6, 13, 6.2 viśvābhir gīrbhir abhi pūrtim aśyām madema śatahimāḥ suvīrāḥ //
ṚV, 6, 59, 10.2 viśvābhir gīrbhir ā gatam asya somasya pītaye //
ṚV, 7, 19, 3.1 tvaṃ dhṛṣṇo dhṛṣatā vītahavyam prāvo viśvābhir ūtibhiḥ sudāsam /
ṚV, 7, 24, 4.1 ā no viśvābhir ūtibhiḥ sajoṣā brahma juṣāṇo haryaśva yāhi /
ṚV, 8, 8, 1.1 ā no viśvābhir ūtibhir aśvinā gacchataṃ yuvam /
ṚV, 8, 8, 18.1 ā vāṃ viśvābhir ūtibhiḥ priyamedhā ahūṣata /
ṚV, 8, 12, 5.2 indra viśvābhir ūtibhir vavakṣitha //
ṚV, 8, 32, 12.2 indro viśvābhir ūtibhiḥ //
ṚV, 8, 35, 2.1 viśvābhir dhībhir bhuvanena vājinā divā pṛthivyādribhiḥ sacābhuvā /
ṚV, 8, 37, 1.1 predam brahma vṛtratūryeṣv āvitha pra sunvataḥ śacīpata indra viśvābhir ūtibhiḥ /
ṚV, 8, 37, 2.1 sehāna ugra pṛtanā abhi druhaḥ śacīpata indra viśvābhir ūtibhiḥ /
ṚV, 8, 37, 3.1 ekarāᄆ asya bhuvanasya rājasi śacīpata indra viśvābhir ūtibhiḥ /
ṚV, 8, 37, 4.1 sasthāvānā yavayasi tvam eka icchacīpata indra viśvābhir ūtibhiḥ /
ṚV, 8, 37, 5.1 kṣemasya ca prayujaś ca tvam īśiṣe śacīpata indra viśvābhir ūtibhiḥ /
ṚV, 8, 37, 6.1 kṣatrāya tvam avasi na tvam āvitha śacīpata indra viśvābhir ūtibhiḥ /
ṚV, 8, 61, 5.1 śagdhy ū ṣu śacīpata indra viśvābhir ūtibhiḥ /
ṚV, 8, 87, 3.1 ā vāṃ viśvābhir ūtibhiḥ priyamedhā ahūṣata /
ṚV, 8, 101, 16.1 vacovidaṃ vācam udīrayantīṃ viśvābhir dhībhir upatiṣṭhamānām /
ṚV, 9, 86, 24.2 tvāṃ suparṇa ābharad divas parīndo viśvābhir matibhiḥ pariṣkṛtam //
ṚV, 10, 92, 14.2 gnābhir viśvābhir aditim anarvaṇam aktor yuvānaṃ nṛmaṇā adhā patim //
ṚV, 10, 104, 3.2 indra dhenābhir iha mādayasva dhībhir viśvābhiḥ śacyā gṛṇānaḥ //
ṚV, 10, 134, 3.2 śacībhiḥ śakra dhūnuhīndra viśvābhir ūtibhir devī janitry ajījanad bhadrā janitry ajījanat //
Mahābhārata
MBh, 13, 15, 15.2 viśvābhiḥ stutibhir devaṃ viśvadevaṃ samastuvan //
Kaṭhāraṇyaka
KaṭhĀ, 2, 2, 12.0 viśvābhir dhībhis saṃbhṛtam iti //
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 5, 9, 21.0 ā no viśvābhir ūtibhir iti tisraḥ //