Occurrences

Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Bhāradvājaśrautasūtra
Hiraṇyakeśigṛhyasūtra
Jaiminīyaśrautasūtra
Kauśikasūtra
Maitrāyaṇīsaṃhitā
Taittirīyasaṃhitā
Vaitānasūtra
Vārāhaśrautasūtra
Āpastambaśrautasūtra
Āśvālāyanaśrautasūtra
Ṛgveda
Ṛgvedakhilāni

Atharvaveda (Paippalāda)
AVP, 4, 28, 1.2 rathaṃ na durgād vasavaḥ sudānavo viśvasmān no aṃhaso niṣ pipartana //
AVP, 4, 28, 6.2 rathaṃ na durgād vasavaḥ sudānavo viśvasmān no aṃhaso niṣ pipartana //
AVP, 5, 20, 6.1 idaṃ yad gavi bheṣajaṃ viśvād rūpāt samābhṛtam /
Atharvaveda (Śaunaka)
AVŚ, 6, 96, 2.2 atho yamasya paḍvīśād viśvasmād devakilbiṣāt //
AVŚ, 7, 112, 2.2 atho yamasya paḍvīśād viśvasmād devakilbiṣāt //
AVŚ, 8, 7, 28.2 atho yamasya paḍvīśād viśvasmād devakilbiṣāt //
AVŚ, 14, 2, 44.2 āṇḍāt patatrīvāmukṣi viśvasmād enasaḥ pari //
Bhāradvājaśrautasūtra
BhārŚS, 7, 16, 13.6 āpo mā tasmād enaso viśvān muñcantv aṃhasa iti //
Hiraṇyakeśigṛhyasūtra
HirGS, 1, 11, 8.1 vega vejayāsmad dviṣatas taskarān sarīsṛpāñchvāpadān rakṣāṃsi piśācān pauruṣeyād bhayānno daṇḍa rakṣa viśvasmād bhayād rakṣa sarvato jahi taskarān /
Jaiminīyaśrautasūtra
JaimŚS, 12, 4.2 āpo mā tasmād enaso viśvān muñcantv aṃhasa iti //
Kauśikasūtra
KauśS, 5, 8, 17.3 agnir mā tasmād enaso viśvān muñcatv aṃhasa iti //
Maitrāyaṇīsaṃhitā
MS, 3, 11, 10, 17.2 agnir mā tasmād enaso viśvān muñcatv aṃhasaḥ //
MS, 3, 11, 10, 18.2 vāyur mā tasmād enaso viśvān muñcatv aṃhasaḥ //
MS, 3, 11, 10, 19.2 sūryo mā tasmād enaso viśvān muñcatv aṃhasaḥ //
MS, 3, 11, 10, 20.4 tan mā punātu sarvato viśvasmād devakilbiṣāt /
Taittirīyasaṃhitā
TS, 3, 1, 4, 11.2 agnir mā tasmād enaso viśvān muñcatv aṃhasaḥ //
Vaitānasūtra
VaitS, 6, 2, 17.2 yatro3 o o o3 o o o o3 o o o o3 madad vṛṣākapo3 o o3 aryaḥ puṣṭeṣu matsakhā viśvasmād indra uktarom /
Vārāhaśrautasūtra
VārŚS, 1, 6, 5, 5.2 agnir mā tasmād enaso viśvān muñcatv aṃhasaḥ /
Āpastambaśrautasūtra
ĀpŚS, 7, 21, 6.5 āpo mā tasmād enaso viśvān muñcatv aṃhasaḥ /
Āśvālāyanaśrautasūtra
ĀśvŚS, 4, 11, 6.2 tvaṃ viśvasmād bhuvanāt pāsi dharmaṇā sūryāt pāsi dharmaṇā /
Ṛgveda
ṚV, 1, 106, 1.2 rathaṃ na durgād vasavaḥ sudānavo viśvasmān no aṃhaso niṣ pipartana //
ṚV, 1, 106, 2.2 rathaṃ na durgād vasavaḥ sudānavo viśvasmān no aṃhaso niṣ pipartana //
ṚV, 1, 106, 3.2 rathaṃ na durgād vasavaḥ sudānavo viśvasmān no aṃhaso niṣ pipartana //
ṚV, 1, 106, 4.2 rathaṃ na durgād vasavaḥ sudānavo viśvasmān no aṃhaso niṣ pipartana //
ṚV, 1, 106, 5.2 rathaṃ na durgād vasavaḥ sudānavo viśvasmān no aṃhaso niṣ pipartana //
ṚV, 1, 106, 6.2 rathaṃ na durgād vasavaḥ sudānavo viśvasmān no aṃhaso niṣ pipartana //
ṚV, 1, 123, 2.1 pūrvā viśvasmād bhuvanād abodhi jayantī vājam bṛhatī sanutrī /
ṚV, 1, 134, 5.3 tvaṃ viśvasmād bhuvanāt pāsi dharmaṇāsuryāt pāsi dharmaṇā //
ṚV, 10, 36, 3.1 viśvasmān no aditiḥ pātv aṃhaso mātā mitrasya varuṇasya revataḥ /
ṚV, 10, 86, 2.2 no aha pra vindasy anyatra somapītaye viśvasmād indra uttaraḥ //
ṚV, 10, 86, 3.2 yasmā irasyasīd u nv aryo vā puṣṭimad vasu viśvasmād indra uttaraḥ //
ṚV, 10, 86, 4.2 śvā nv asya jambhiṣad api karṇe varāhayur viśvasmād indra uttaraḥ //
ṚV, 10, 86, 5.2 śiro nv asya rāviṣaṃ na sugaṃ duṣkṛte bhuvaṃ viśvasmād indra uttaraḥ //
ṚV, 10, 86, 6.2 na mat praticyavīyasī na sakthy udyamīyasī viśvasmād indra uttaraḥ //
ṚV, 10, 86, 7.2 bhasan me amba sakthi me śiro me vīva hṛṣyati viśvasmād indra uttaraḥ //
ṚV, 10, 86, 8.2 kiṃ śūrapatni nas tvam abhy amīṣi vṛṣākapiṃ viśvasmād indra uttaraḥ //
ṚV, 10, 86, 9.2 utāham asmi vīriṇīndrapatnī marutsakhā viśvasmād indra uttaraḥ //
ṚV, 10, 86, 10.2 vedhā ṛtasya vīriṇīndrapatnī mahīyate viśvasmād indra uttaraḥ //
ṚV, 10, 86, 11.2 nahy asyā aparaṃ cana jarasā marate patir viśvasmād indra uttaraḥ //
ṚV, 10, 86, 12.2 yasyedam apyaṃ haviḥ priyaṃ deveṣu gacchati viśvasmād indra uttaraḥ //
ṚV, 10, 86, 13.2 ghasat ta indra ukṣaṇaḥ priyaṃ kācitkaraṃ havir viśvasmād indra uttaraḥ //
ṚV, 10, 86, 14.2 utāham admi pīva id ubhā kukṣī pṛṇanti me viśvasmād indra uttaraḥ //
ṚV, 10, 86, 15.2 manthas ta indra śaṃ hṛde yaṃ te sunoti bhāvayur viśvasmād indra uttaraḥ //
ṚV, 10, 86, 16.2 sed īśe yasya romaśaṃ niṣeduṣo vijṛmbhate viśvasmād indra uttaraḥ //
ṚV, 10, 86, 17.2 sed īśe yasya rambate 'ntarā sakthyā kapṛd viśvasmād indra uttaraḥ //
ṚV, 10, 86, 18.2 asiṃ sūnāṃ navaṃ carum ād edhasyāna ācitaṃ viśvasmād indra uttaraḥ //
ṚV, 10, 86, 19.2 pibāmi pākasutvano 'bhi dhīram acākaśaṃ viśvasmād indra uttaraḥ //
ṚV, 10, 86, 20.2 nedīyaso vṛṣākape 'stam ehi gṛhāṁ upa viśvasmād indra uttaraḥ //
ṚV, 10, 86, 21.2 ya eṣa svapnanaṃśano 'stam eṣi pathā punar viśvasmād indra uttaraḥ //
ṚV, 10, 86, 22.2 kva sya pulvagho mṛgaḥ kam agañ janayopano viśvasmād indra uttaraḥ //
ṚV, 10, 86, 23.2 bhadram bhala tyasyā abhūd yasyā udaram āmayad viśvasmād indra uttaraḥ //
Ṛgvedakhilāni
ṚVKh, 2, 6, 18.2 agnir mā tasmād enaso viśvān muñcatv aṃhasaḥ //